तन्लु-सहसंस्थापकः हुआङ्ग जुन्कियाङ्गः नवीनगुणवत्ता उत्पादकतामूल्यं अग्रगामिनः सूचीयां सूचीबद्धः अस्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
14 अगस्त दिनाङ्के "विज्ञानं प्रौद्योगिकी च नवीनता दैनिकं" तथा च शङ्घाई विज्ञानं प्रौद्योगिकी सूचना संस्थानं (ISTIS) "2024 अग्रणी विज्ञान तथा प्रौद्योगिकी उद्यमी श्रृङ्खला सूची ∙ नवीन गुणवत्ता उत्पादकता मूल्य अग्रणी सूची, Huang Junqiang, सह-संस्थापकः तन्जी प्रौद्योगिकी, अन्वेषणस्य उत्कृष्टनवाचारक्षमतायाः च कृते स्वस्य तीक्ष्णशॉर्टलिस्ट् इत्यस्य उपरि अवलम्बितवान् ।
एषा सूचीश्रृङ्खला ५ मासान् यावत् चलितवती सूचनासङ्ग्रहस्य, आँकडासत्यापनस्य, बहुआयामी स्कोरिंग् च माध्यमेन अन्ततः विज्ञानस्य प्रौद्योगिक्याः च विकासे सकारात्मकं योगदानं दत्तवन्तः तत्कालीनाः ४७ अग्रगामिनः चयनिताः इदं चयनं चीनस्य विगतवर्षे विज्ञान-प्रौद्योगिक्याः क्षेत्रे नवीनता-उपार्जनानां एकाग्रप्रदर्शनम् अस्ति, यत्र विज्ञान-प्रौद्योगिकी-नवाचारकर्तृणां प्रयत्नाः बुद्धिः च अभिलेखिता अस्ति
यथा यथा चीनस्य अर्थव्यवस्था उच्चगुणवत्तायुक्तविकासस्य नूतनपदे प्रविशति तथा तथा नूतनानां उत्पादकशक्तीनां उदयः, विशेषतः प्रौद्योगिकीनवाचारस्य सफलताः, आर्थिकपरिवर्तनस्य औद्योगिकउन्नयनस्य च प्रवर्धने प्रमुखशक्तिः भवति। प्रौद्योगिकीविदः स्वस्य तीक्ष्णदृष्टिकोणैः उत्कृष्टैः नवीनताक्षमताभिः च अस्याः प्रक्रियायाः चालनस्य मूलशक्तिः भवन्ति । ते न केवलं प्रौद्योगिकीप्रगतेः अन्वेषकाः सन्ति, अपितु आर्थिकविकासाय नूतनगतिनिर्मातारः अपि सन्ति ।
चयनस्य माध्यमेन आयोजकाः आशां कुर्वन्ति यत् ते स्वस्वक्षेत्रेषु विज्ञान-प्रौद्योगिकी-नवाचारकर्तृणां अनुभवं अन्वेषणं च साझां करिष्यन्ति, तेषां पश्चात् ये आगच्छन्ति तेषां कृते सन्दर्भं प्रेरणाञ्च प्रदातुं शक्नुवन्ति, येन अधिकाः जनाः विज्ञान-प्रौद्योगिकी-नवाचारकर्तृणां व्यक्तित्वं शैलीं च अवगन्तुं शक्नुवन्ति, तथा च प्रदर्शनं कुर्वन्ति their unique charm as pioneers of the times , चीनस्य वर्तमानस्य नवीनताक्षमतायाः विषये जनस्य अवगमनं वर्धयितुं।
तेषु कुलम् १५ अग्रणीः वैज्ञानिक-प्रौद्योगिकी-उद्यमिनः नवीनगुणवत्ता-उत्पादकता-मूल्य-अग्रणी-सूचौ चयनिताः, अस्याः नवस्थापितायाः सूचीयाः पञ्जीकरणानां संख्या सर्वाधिकं वर्तते अस्याः सूचीयाः आवेदनं कुर्वन्तः ४०% अधिकाः अभ्यर्थिनः "कृत्रिमबुद्धिः डिजिटल अर्थव्यवस्था च" इति पटलस्य सन्ति, प्रायः ५०% डॉक्टरेट्-उपाधिः अस्ति, ६०% च ३४-४३ वर्षाणां "प्राइम-वर्षेषु" सन्ति They The स्थापिताः कम्पनीः अपि उच्चवृद्धिलक्षणं दर्शयन्ति ।
तानलु प्रौद्योगिक्याः सहसंस्थापकत्वेन हुआङ्ग जुन्कियाङ्ग मुख्यतया प्रमुखोत्पादपङ्क्तिरणनीतयः निर्मातुं, कार्यान्वयनम्, उत्पादजीवनचक्रप्रबन्धनं च कर्तुं उत्तरदायी अस्ति तस्य तस्य दलस्य सदस्यानां च प्रयत्नेन तांजी नवीनतया चीनस्य प्रथमं एक-विरामं एआइ-बिग-डाटा-ग्राहक-विकास-मञ्चं - तांजी तुओके-इत्येतत् प्रारब्धवान्, यत् कम्पनीयाः पूर्वस्य निष्क्रिय-अन्ध-अकुशल-विक्रय-स्थितिं परिवर्तयति स्म, ग्राहकानाम् अधिग्रहणस्य च एकः नूतनः मार्गः प्रदत्तः अद्यत्वे तन्लु इत्यनेन एआइ-प्रौद्योगिक्याः माध्यमेन तुओके-उत्पादानाम् अनेकाः उद्योगसंस्करणाः प्रारब्धाः, येषु २० तः अधिकाः ऊर्ध्वाधर-उद्योगाः सन्ति यथा विनिर्माणं, गृहसज्जा, सौन्दर्यसेवाः, अन्तर्राष्ट्रीय-रसदः, बौद्धिकसम्पत्त्याः, कानूनीसेवाः च
तन्जी प्रौद्योगिक्याः अष्टवर्षपूर्वं स्थापनायाः अनन्तरं द्रुतविकासं निरन्तरं अनुसंधानविकासं च नवीनतां च निर्वाहयति, यत् प्रौद्योगिक्याः उत्पादानाञ्च उच्चानुसन्धानं निर्वाहयन्तः उत्कृष्टप्रवृत्तिनिर्मातृणां बैचस्य पश्चात् बैचस्य प्रयत्नात् दृढतायाः च अविभाज्यम् अस्ति।