बीजिंग-नगरस्य डोङ्गचेङ्ग-मण्डले २० भोजनालयेषु खाद्यसुरक्षाविषयाणि प्राप्तानि, बिग् पिज्जा-नामकं च अभवत्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर वांग पिंग) डोंगचेङ्ग जिला बाजार पर्यवेक्षण प्रशासन ब्यूरो, बिग पिज्जा, जिओगु भगिनी, डोंगसी मिनफांग, इत्यादिभिः घोषितस्य १ अगस्ततः १५ अगस्त २०२४ पर्यन्तं खानपान-उद्योगस्य खाद्यसुरक्षानिरीक्षणस्य परिणामानुसारम्। खाद्यसुरक्षाविषयेषु २० भोजनभण्डारेषु सुधारं कर्तुं आदेशः दत्तः, चेतावनी च दत्ता।
◆खाद्यपानस्य विक्रयस्थानानां अन्वेषणं कृतम्
1.बीजिंग मिंगफुलाई रोस्ट डक रेस्टोरेंट (Fulaiju; Yongdingmenwai Street)
अव्यवस्थितसञ्चालनक्षेत्रस्य समस्याः सन्ति तथा च संचालनक्षेत्रं स्वच्छं व्यवस्थितं च न भवति, यत् "चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुसारं" अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (१) प्रावधानानाम् उल्लङ्घनं करोति "चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुच्छेदः ३ अनुच्छेदः १२६, अनुच्छेदः १, मदस्य (१३) प्रावधानानाम् अनुसारं अपराधिनः सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
2. बीजिंग बिग खानपान प्रबंधन कं, लिमिटेड (बड़ा पिज्जा; Yongdingmenwai स्ट्रीट) के Dongcheng खानपान शाखा
आवश्यकतानुसारं भोजनसेवासुविधानां उपकरणानां च नियमितरूपेण परिपालनं न करणीयम् इति समस्या अस्ति, यत् "खाद्यगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुच्छेदस्य ५६, अनुच्छेदस्य १ प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यस्य सुरक्षाकानूनम्" अनुच्छेदस्य १ मदस्य (५) प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
3. बीजिंग Nianrunfa व्यापार कं, लिमिटेड Qiaodong Yangji लाल ब्रेज़्ड मटन रेस्तरां (लाल ब्रेज़्ड मटन गर्म बर्तन; Yongdingmenwai स्ट्रीट)
प्रसंस्कृतीयानां खाद्यानां प्रत्यक्षतया आयातितानां खाद्यानां, कच्चामालानाम्, समाप्तानाम् उत्पादानाम् च मध्ये पारदूषणं निवारयितुं असफलतायाः समस्या अस्ति, यत् जनस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (४) प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यम्।"चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुसारं चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेद 126, अनुच्छेद 1, मद (13) इत्यस्य प्रावधानानाम् अनुसारं तत् निर्मातुं आदेशः दीयते सुधारणं कृत्वा चेतावनी दत्ता।
4. बीजिंग Yimi Douer खानपान प्रबंधन कं, लिमिटेड (बहिन Xiaogu; Yongdingmenwai स्ट्रीट)
खाद्यसुरक्षा दैनिकनियन्त्रणप्रणालीं कार्यान्वितुं असफलता, तथा च खाद्यसुरक्षाजोखिमनिवारणस्य नियन्त्रणस्य च कम्पनीयाः सक्रियकार्यन्वयनं, यत् "उद्यमानां पर्यवेक्षणप्रबन्धनविनियमानाम् खाद्यसुरक्षाविषयदायित्वस्य कार्यान्वयनस्य" अनुच्छेदस्य ११ उल्लङ्घनं करोति इत्यादयः समस्याः सन्ति ". खाद्यसुरक्षाविषयदायित्वस्य उद्यमानाम् कार्यान्वयनम्" इत्यस्य अनुसारं पर्यवेक्षणप्रशासनविनियमानाम् अनुच्छेदः १८ तथा चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदः १२६, अनुच्छेदः १, सुधारं कर्तुं आदेशः दत्तः भविष्यति तथा च क चेतवानी।
5. बीजिंग हुआंग Yingcai खानपान कं, लिमिटेड (हुआंग Yingcai Malatang; Yongdingmenwai स्ट्रीट)
प्रसंस्कृतीयानां खाद्यानां प्रत्यक्षतया आयातितानां खाद्यानां, कच्चामालानाम्, समाप्तानाम् उत्पादानाम् च मध्ये पारदूषणं निवारयितुं असफलतायाः समस्या अस्ति, यत् जनस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (४) प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यम्।"चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुसारं चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेद 126, अनुच्छेद 1, मद (13) इत्यस्य प्रावधानानाम् अनुसारं तत् निर्मातुं आदेशः दीयते सुधारणं कृत्वा चेतावनी दत्ता।
6.बीजिंग Kelaifu खानपान प्रबंधन कं, लिमिटेड (लिटिल लुओ बीबीक्यू; Yongdingmenwai स्ट्रीट)
संचालनवातावरणं स्वच्छं व्यवस्थितं च न स्थापयितुं समस्या अस्ति, यत् चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (१) प्रावधानानाम् उल्लङ्घनं करोति of the People's Republic of China, अनुच्छेद 6, अनुच्छेद 1, मद (13) इत्यस्य प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
7. बीजिंग Annei Xiaolin Hotpot Restaurant (Xiaolin Hotpot; Andingmen Street) .
अपूर्णमक्षिकाविरोधी उपकरणानि सुविधाश्च सन्ति, येन चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (२) प्रावधानानाम् उल्लङ्घनं भवति चीनगणराज्यं, अनुच्छेदस्य १६, अनुच्छेदस्य १, मदस्य (१३) प्रावधानानाम् अनुसारं अपराधिनः सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
8.बीजिंग लाओमन भोजनालय (डिंगलाओमन; एण्डिंग्मेन् स्ट्रीट्)
संचालनवातावरणं स्वच्छं व्यवस्थितं च न स्थापयितुं समस्या अस्ति, यत् चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (१) प्रावधानानाम् उल्लङ्घनं करोति of the People's Republic of China, अनुच्छेद 6, अनुच्छेद 1, मद (13) इत्यस्य प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
9. बीजिंग Haoguoxing खानपान प्रबंधन कं, लिमिटेड Beixinqiao शाखा (मास्टर बाओ पेस्ट्रीज; Beixinqiao स्ट्रीट)
खाद्यसुरक्षा दैनिकनियन्त्रणप्रणालीं कार्यान्वितुं असफलता, तथा च खाद्यसुरक्षाजोखिमनिवारणस्य नियन्त्रणस्य च कम्पनीयाः सक्रियकार्यन्वयनं, यत् "उद्यमानां पर्यवेक्षणप्रबन्धनविनियमानाम् खाद्यसुरक्षाविषयदायित्वस्य कार्यान्वयनस्य" अनुच्छेदस्य ११ उल्लङ्घनं करोति इत्यादयः समस्याः सन्ति ". खाद्यसुरक्षाविषयदायित्वस्य उद्यमानाम् कार्यान्वयनम्" इत्यस्य अनुसारं पर्यवेक्षणप्रशासनविनियमानाम् अनुच्छेदः १८ तथा चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदः १२६, अनुच्छेदः १, सुधारं कर्तुं आदेशः दत्तः भविष्यति तथा च क चेतवानी।
10. बीजिंग फेंगहुइजु रेस्टोरन्ट (Fengzeju Old Beijing Hot Pot Restaurant; Donghuamen Street)
खाद्यसुरक्षा दैनिकनियन्त्रणप्रणालीं कार्यान्वितुं असफलता, तथा च खाद्यसुरक्षाजोखिमनिवारणस्य नियन्त्रणस्य च कम्पनीयाः सक्रियकार्यन्वयनं, यत् "उद्यमानां पर्यवेक्षणप्रबन्धनविनियमानाम् खाद्यसुरक्षाविषयदायित्वस्य कार्यान्वयनस्य" अनुच्छेदस्य ११ उल्लङ्घनं करोति इत्यादयः समस्याः सन्ति ". खाद्यसुरक्षाविषयदायित्वस्य उद्यमानाम् कार्यान्वयनम्" इत्यस्य अनुसारं पर्यवेक्षणप्रशासनविनियमानाम् अनुच्छेदः १८ तथा चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदः १२६, अनुच्छेदः १, सुधारं कर्तुं आदेशः दत्तः भविष्यति तथा च क चेतवानी।
11.बीजिंग Shifang Tongsheng खानपान कं, लिमिटेड (Huakai शाकाहारी; Beixinqiao स्ट्रीट)
खाद्यसुरक्षा दैनिकनियन्त्रणप्रणालीं कार्यान्वितुं असफलता, तथा च खाद्यसुरक्षाजोखिमनिवारणस्य नियन्त्रणस्य च कम्पनीयाः सक्रियकार्यन्वयनं, यत् "उद्यमानां पर्यवेक्षणप्रबन्धनविनियमानाम् खाद्यसुरक्षाविषयदायित्वस्य कार्यान्वयनस्य" अनुच्छेदस्य ११ उल्लङ्घनं करोति इत्यादयः समस्याः सन्ति ". खाद्यसुरक्षाविषयदायित्वस्य उद्यमानाम् कार्यान्वयनम्" इत्यस्य अनुसारं पर्यवेक्षणप्रशासनविनियमानाम् अनुच्छेदः १८ तथा चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदः १२६, अनुच्छेदः १, सुधारं कर्तुं आदेशः दत्तः भविष्यति तथा च क चेतवानी।
12. बीजिंग Jingzhongyuan खानपान प्रबंधन कं, लिमिटेड (Jingzhongyuan; Donghuamen स्ट्रीट)
अत्र समस्या अस्ति यत् प्रत्यक्षसेवनार्थं मेजपात्राणि, पेयपात्राणि, पात्राणि च उपयोगात् पूर्वं प्रक्षाल्य कीटाणुनाशकं न भवन्ति, पाकपात्राणि, पात्राणि च उपयोगानन्तरं न प्रक्षाल्य स्वच्छानि न भवन्ति, यत् जनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३ उल्लङ्घनं करोति चीनदेशः चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेद 126 इत्यस्य अनुच्छेदस्य (5) इत्यस्य प्रावधानानाम् अनुसारं निर्मातारं निर्मातुं आदेशः दीयते सुधारणं कृत्वा चेतावनी दत्ता।
13. बीजिंग Longfu मंदिर खानपान कं, लिमिटेड Longfu मंदिर स्नैक शाखा सं 1 (Longfu मंदिर स्नैक बार; Beixinqiao स्ट्रीट)
खाद्यसुरक्षास्थितीनां नियमितरूपेण निरीक्षणं मूल्याङ्कनं च न करणीयम् इति समस्या वर्तते, यत् चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ४७ उल्लङ्घनं करोति , मद (11) इत्यस्य प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
14. बीजिंग Xinniu खानपान सेवा कं, लिमिटेड (पुराने बीजिंग तले नूडल्स; Beixinqiao स्ट्रीट)
अत्र समस्या अस्ति यत् प्रत्यक्षसेवनार्थं मेजपात्राणि, पेयपात्राणि, पात्राणि च उपयोगात् पूर्वं प्रक्षाल्य कीटाणुनाशकं न भवन्ति, पाकपात्राणि, पात्राणि च उपयोगानन्तरं न प्रक्षाल्य स्वच्छानि न भवन्ति, यत् जनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ३३ उल्लङ्घनं करोति चीनदेशः चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेद 126 इत्यस्य अनुच्छेदस्य (5) इत्यस्य प्रावधानानाम् अनुसारं निर्मातारं निर्मातुं आदेशः दीयते सुधारणं कृत्वा चेतावनी दत्ता।
15. स्नोप्लस (बीजिंग) स्वास्थ्य प्रौद्योगिकी कं, लिमिटेड (सटीक तीरंदाजी क्लब; Beixinqiao स्ट्रीट)
खाद्यसुरक्षास्थितीनां नियमितरूपेण निरीक्षणं मूल्याङ्कनं च न करणीयम् इति समस्या वर्तते, यत् चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ४७ उल्लङ्घनं करोति , मद (11) इत्यस्य प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
16. बीजिंग Yuexi बादल रसोई खानपान प्रबंधन कं, लिमिटेड (स्टार चयन बिजली रसोई; Beixinqiao स्ट्रीट)
खाद्यसुरक्षा दैनिकनियन्त्रणप्रणालीं कार्यान्वितुं असफलता, तथा च खाद्यसुरक्षाजोखिमनिवारणस्य नियन्त्रणस्य च कम्पनीयाः सक्रियकार्यन्वयनं, यत् "उद्यमानां पर्यवेक्षणप्रबन्धनविनियमानाम् खाद्यसुरक्षाविषयदायित्वस्य कार्यान्वयनस्य" अनुच्छेदस्य ११ उल्लङ्घनं करोति इत्यादयः समस्याः सन्ति ". खाद्यसुरक्षाविषयदायित्वस्य उद्यमानाम् कार्यान्वयनम्" इत्यस्य अनुसारं पर्यवेक्षणप्रशासनविनियमानाम् अनुच्छेदः १८ तथा चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदः १२६, अनुच्छेदः १, सुधारं कर्तुं आदेशः दत्तः भविष्यति तथा च क चेतवानी।
17. बीजिंग Zhihe खानपान कं, लिमिटेड (Xie Baolin बारबेक्यू Bibimbap; Chongwenmenwai स्ट्रीट)
अत्र समस्या अस्ति यत् ऑनलाइन खाद्यनिर्मातृभिः संचालकैः च ऑनलाइन प्रकाशितानि खाद्यनामानि खाद्यलेबलैः अथवा चिह्नैः सह असङ्गतानि सन्ति, यत् अवैधक्रियाकलापानाम् अन्वेषणस्य दण्डस्य च उपायानां अनुच्छेदस्य १७, अनुच्छेदस्य १, मदस्य (१) प्रावधानानाम् उल्लङ्घनं करोति on Online Food Safety खाद्यसुरक्षाउल्लङ्घनस्य अन्वेषणस्य दण्डस्य च उपायानां अनुच्छेद 39 इत्यस्य प्रावधानानाम् अनुसारं उल्लङ्घकं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
18. बीजिंग वेइहाई शिजिया खानपान प्रबन्धन कं, लिमिटेड (Zuishuai Guo रोटरी लघु गर्म बर्तन; Chongwenmenwai स्ट्रीट) तृतीय शाखा
संचालनवातावरणं स्वच्छं व्यवस्थितं च स्थापयितुं विफलता अस्ति, यत् "खाद्यगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (१) प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यस्य सुरक्षाकानूनम्" अनुच्छेदस्य १ मदस्य (१३) प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
19. एरहान खानपान प्रबंधन (बीजिंग) कं, लिमिटेड Dongcheng Chongwenmen शाखा (Lanxiangji; Chongwenmenwai स्ट्रीट)
संचालनवातावरणं स्वच्छं व्यवस्थितं च स्थापयितुं विफलता अस्ति, यत् "खाद्यगणराज्यस्य खाद्यसुरक्षाकानूनस्य" अनुच्छेदस्य ३३, अनुच्छेदस्य १, मदस्य (१) प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यस्य सुरक्षाकानूनम्" अनुच्छेदस्य १ मदस्य (१३) प्रावधानानाम् अनुसारं अपराधिनं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
20.बीजिंग डोंगसी Minfang खानपान कं, लिमिटेड (Dongsi Minfang; Chongwenmenwai स्ट्रीट)
मेजपात्रस्य पेयपात्रस्य च अयोग्यशुद्धीकरणस्य कीटाणुनाशकस्य च समस्या अस्ति, यत् चीनगणराज्यस्य खाद्यसुरक्षाकानूनस्य अनुच्छेदस्य ५६, अनुच्छेदस्य २ प्रावधानानाम् उल्लङ्घनं करोति चीनगणराज्यस्य कानूनम्, प्रथमपरिच्छेदस्य मदस्य (५) प्रावधानानाम् अनुसारं व्यक्तिं सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी च दीयते।
सम्पादक वांग लिन
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड