2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः चीनस्य मौसमजालम्
अगस्तमासस्य १७ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं बीजिंगनगरे महती वर्षा भविष्यति, यत्र स्थानीयतया प्रचण्डवृष्टिः गर्जना विद्युत् च सह भविष्यति।, जनसामान्यं विद्युत्संरक्षणं वर्षातः आश्रयं च प्रति ध्यानं दातुं, बहिः गच्छन् यातायातसुरक्षायाः विषये ध्यानं दातुं, भूवैज्ञानिकसंकटयुक्तेषु क्षेत्रेषु गन्तुं परिहरितुं प्रयत्नः कर्तुं, गौणविपदानां घटनां निवारयितुं च सल्लाहः दत्तः अस्ति।
१६ तमे दिनाङ्के बीजिंग-नगरस्य अनेकेषु स्थानेषु महती वर्षा अभवत् । निगरानीयता दर्शयति, .१६ दिनाङ्के ८:०० तः १६:०० पर्यन्तं बीजिंग-नगरे औसतवृष्टिः १२.६ मि.मी., नगरस्य बृहत्तमः वर्षा चाओयाङ्ग रासायनिकसेतुः अभवत्, यस्य आयतनं ११३.९ मि.मी.नान्जियाओ वेधशालायां १३:०० वादनतः १४:०० वादनपर्यन्तं ५० मि.मी, वर्षा प्रचण्डा आसीत् ।
सप्ताहान्ते अपि दिवसद्वये बीजिंगनगरे प्रचण्डवृष्टिः भविष्यति। बीजिंग-मौसम-वेधशाला १७ दिनाङ्के प्रातः ६ वादने मौसमस्य पूर्वानुमानं जारीकृतवान् इति अपेक्षा अस्ति यत्...१७ दिनाङ्के प्रातःतः दिवसपर्यन्तं विकीर्णाः वज्रवृष्टयः अभवन् ।उत्तरतः दक्षिणपर्यन्तं वायुः स्तरः २ अथवा स्तरः ३ यावत् परिवर्तते, अधिकतमं तापमानं ३०°C भवति; १ अथवा स्तरः २, तथा च न्यूनतमं तापमानं २३°C भविष्यति ।
१८ तमे दिनाङ्के दिवा मेघयुक्तः आसीत्, लघुतः मध्यमवृष्ट्या च बीजिंगनगरे स्थानीयाधिकवृष्टिः च आसीत्, अधिकतमं तापमानं २८°C आसीत्, रात्रौ लघुवृष्ट्या सह मेघयुक्तः, पूर्वदिशि मध्यमवृष्टिः, न्यूनतमः च आसीत् तापमानं २३ डिग्री सेल्सियस आसीत् ।
मौसमविभागः स्मरणं करोति यत् -१७ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं बीजिंगनगरे महती वर्षा भविष्यति, नीलवर्णीयः वर्षातूफानस्य चेतावनीसंकेतः च प्रचलितः अस्ति ।, स्थानीया अल्पकालिकवृष्टिः तुल्यकालिकरूपेण प्रबलः भवति, तथा च निम्नस्थानेषु मार्गखण्डेषु जलसञ्चयस्य प्रवृत्तिः भवति, यस्य नगरीययानयानस्य उपरि नकारात्मकः प्रभावः भवति जनसमुदायं यात्रायां निम्नमार्गेभ्यः परिहारं कर्तुं, जलमार्गेण सावधानीपूर्वकं वाहनचालनं कर्तुं, यातायातसुरक्षायां ध्यानं दातुं, विद्युत्रक्षणे वर्षाभ्यः आश्रये च ध्यानं दातुं च सल्लाहः दत्तः अस्ति पश्चिमे उत्तरे च पर्वतीयक्षेत्रेषु आकस्मिकजलप्रलयः, भूस्खलनं, पङ्कस्खलनं च इत्यादीनां गौणविपदानां जोखिमः अधिकः भवति
प्रचण्डवृष्टौ दश सुरक्षास्मरणानि
गम्भीरक्षणेषु प्राणान् रक्षितुं शक्नोति
सम्बन्धित पठन