सोनार्|काल-सम्मानित-ब्राण्ड्-उपभोग-क्षमतायाः अधिकं दोहनम्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज क्लाइंट
स्रोतः - दृश्य चीन
ब्राण्ड् एकस्य उद्यमस्य प्रतिस्पर्धात्मकतायाः अपि व्यापकं प्रतिबिम्बं भवति तथा च ब्राण्डनिर्माणस्य प्रचारः आपूर्तिसंरचनायाः अनुकूलनार्थं, उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं, उत्तमजीवनस्य जनानां वर्धमानानाम् आवश्यकतानां निरन्तरं पूर्तये च अनुकूलः भवति। एकः राष्ट्रियः स्वतन्त्रः ब्राण्डः चीनीयराष्ट्रस्य उत्कृष्टसांस्कृतिकसाधनानां वाहकः च इति नाम्ना समयसम्मानिताः ब्राण्ड् मम देशस्य उद्योगस्य वाणिज्यस्य च उच्चगुणवत्तायुक्तविकासस्य प्रतिरूपाः सन्ति, ते गहनं ऐतिहासिकं सांस्कृतिकं च धरोहरं, अद्वितीयं राष्ट्रियस्मृतिं च मूर्तरूपं ददति। तथा च समृद्धस्य विपण्य-अर्थव्यवस्थायाः आर्थिकमूल्यं चीनस्य उत्तम-परम्परागत-सांस्कृतिक-मूल्यं च भवति । जून २०२४ तमे वर्षे राष्ट्रियविकाससुधारआयोगेन अन्यविभागैः च "नवीनउपभोगपरिदृश्यानां निर्माणस्य उपभोगस्य नवीनवृद्धिबिन्दुसंवर्धनस्य च उपायाः" जारीकृताः, यत्र चीनीयसमयसम्मानितब्राण्ड्-अमूर्तसांस्कृतिकविरासतां च उपभोगक्षमतायाः उपयोगं कर्तुं स्पष्टतया प्रस्तावः कृतः समय-सम्मानित-ब्राण्ड्-संरक्षणं, उत्तराधिकारं च कथं सुदृढं कर्तव्यं तथा च काल-सम्मानित-ब्राण्ड्-द्वारा प्रतिनिधित्वं कृतानां घरेलु-"प्रवृत्ति-उत्पादानाम्" उपभोग-क्षमतायाः अधिकं उपयोगं कर्तुं शक्यते इति उपभोगस्य नवीन-वृद्धि-बिन्दून् संवर्धयितुं सुदृढं कर्तुं च स्थिर-उपभोग-वृद्धिं प्रवर्धयितुं च महत् महत्त्वम् अस्ति
समय-सम्मानिताः ब्राण्ड् "सुवर्ण-ब्राण्ड्" सन्ति ये उच्च-गुणवत्ता-आपूर्तिं प्रतिनिधियन्ति, यत् उपभोक्तृ-माङ्ग-संरचनायाः उन्नयन-दिशायाः अनुरूपं भवति, यत् अधिकाधिकं गुणवत्ता-उन्मुखं भवति समय-सम्मानित-ब्राण्ड्-मान्यता-मानकानां अनुसारं प्रासंगिक-ब्राण्ड्-कम्पनीनां निवासिनः जीवनाय उच्च-आर्थिक-सांस्कृतिक-मूल्येन उत्पादाः, कौशलं वा सेवाः वा प्रदातुं आवश्यकता वर्तते काल-सम्मानितस्य ब्राण्डस्य सारः तस्य चातुर्यस्य आग्रहे, उत्कृष्टतायाः साधने प्रतिबद्धतायां, अत्यन्तं आग्रही गुणवत्ता च अस्ति, अतः उपभोक्तृविश्वासस्य आदर्शः भवति वाणिज्यमन्त्रालयेन प्रकाशितानां आँकडानां अनुसारं देशे सर्वत्र १,४६१ समयसम्मानिताः ब्राण्ड्-संस्थाः अस्तित्वं प्राप्नुवन्ति येषां समीक्षा उत्तीर्णा अस्ति, यस्य वार्षिकसञ्चालन-आयः २ खरब-युआन्-अधिकः अस्ति, यत् उपभोग-शक्ति-वर्धनार्थं समय-सम्मानित-ब्राण्ड्-समूहानां महत्त्वपूर्णां भूमिकां प्रदर्शयति
काल-सम्मानितानां ब्राण्ड्-समूहानां उद्भवः विकासः च उपभोक्तृणां उपभोग-आवश्यकताभिः सह निकटतया सम्बद्धः अस्ति । मम देशस्य अर्थव्यवस्थायाः तीव्रविकासेन सह जनानां उत्तमजीवनस्य आग्रहः दिने दिने वर्धमानः अस्ति, तथा च कालसम्मानितब्राण्ड्-समूहानां सम्मुखे उपभोगवातावरणं उपभोक्तृवस्तूनि च प्रचण्डानि परिवर्तनानि भवन्ति |. निवासिनः उपभोगस्य उन्नयनप्रवृत्तेः आधारेण मम देशस्य निवासिनः उपभोगस्य माङ्गलिका क्रमेण परिमाणात्मकविस्तारात् गुणात्मकसुधारं प्रति, जीवितस्य उपभोगात् विकासस्य आनन्दस्य च उपभोगं प्रति, मुख्यतया भौतिक उपभोगात् मुख्यतया सेवाप्रतिबन्धं प्रति च स्थानान्तरिता अस्ति उपभोगक्षमतायाः विमोचनं, उन्नयनं च आपूर्तिपक्षं प्रति गतं अस्ति । उपभोक्तृसमूहानां वितरणात् न्याय्यं चेत् युवानः उपभोक्तृणां मुख्यशक्तिः उपभोक्तृशक्तिः अभवत् । १९९० तमे २००० तमे दशके जन्म प्राप्यमाणानां उपभोक्तृणां नूतनपीढीयाः क्रयशक्तिः दिने दिने वर्धमाना अस्ति, मम देशस्य उपभोक्तृविपण्यस्य विकासाय अभूतपूर्वान् नूतनान् अवसरान् आनयति |. तीव्रविपण्यप्रतिस्पर्धायाः सन्दर्भे निवासिनः उपभोगसंरचनायाः उन्नयनस्य च सन्दर्भे समयसम्मानिताः ब्राण्ड्-संस्थाः केवलं जनसमूहस्य आवश्यकतानुसारं अनुकूलतां प्राप्य, उपभोग-उन्नयनस्य दिशि निगम-विकास-रणनीतयः निर्धारयित्वा, अधिकं च सृज्य स्वस्य स्थायि-विकासं प्राप्तुं शक्नुवन्ति उत्पादाः ये विपण्यमागधां पूरयन्ति, तस्मात् उपभोगविमोचनक्षमताम् अधिकं उत्तेजयन्ति।
उच्चगुणवत्तायुक्तस्य उपभोगस्य विकासस्य आवश्यकतानां तुलने अद्यापि मम देशस्य कालसम्मानितानां उद्यमानाम् विकासे केचन दोषाः सन्ति। प्रथमं ब्राण्ड्-प्रतिबिम्बं वृद्धं भवति, तस्य स्थितिः च अस्पष्टा अस्ति । केषाञ्चन काल-सम्मानितानां ब्राण्ड्-प्रतिबिम्बं नवीनतायाः अद्यतनीकरणस्य च अभावात् जीर्णं दृश्यते, येन आधुनिक-उपभोक्तृणां सौन्दर्यशास्त्रेण मूल्यैः च सह प्रतिध्वनितुं कठिनं भवति ब्राण्ड्-स्थापनं पर्याप्तं स्पष्टं नास्ति, तथा च विपण्यविभाजनस्य विषये गहनसंशोधनस्य सटीकनिर्णयस्य च अभावस्य परिणामः भवति यत् उत्पादानाम् सेवानां च विशिष्टग्राहकसमूहानां आवश्यकतानां समीचीनतया पूर्तये असफलता भवति, विशेषतः युवानां उपभोक्तृविपण्यस्य उपेक्षा द्वितीयं, उत्पादस्य सेवायाश्च नवीनता अपर्याप्तम् अस्ति। काल-सम्मानित-उद्यमेषु प्रायः अद्वितीय-पारम्परिक-उत्पादाः, तकनीकाः च सन्ति, परन्तु वर्धमान-प्रतिस्पर्धा-आधुनिक-बाजारे पारम्परिक-उत्पादानाम् एकः आपूर्तिः उपभोक्तृणां वर्धमान-विविध-आवश्यकतानां पूर्तये न शक्नोति, अतः उपभोग-क्षमतायाः विमोचनं सीमितं भवति तृतीयम्, ब्राण्ड्-सञ्चारस्य तीव्रतायां सुधारः करणीयः । यद्यपि काल-सम्मानित-उद्यमानां व्यावसायिक-प्रतिष्ठा लोकप्रियता च उच्चा भवति तथापि केषुचित् काल-सम्मानित-उद्यमेषु सक्रिय-ब्राण्ड्-प्रचारस्य प्रचार-रणनीत्याः च अभावः भवति, यस्य परिणामेण ब्राण्ड्-जागरूकता क्षेत्रीय-बाजारेषु एव सीमितं भवति, अधिकान् सम्भाव्य-उपभोक्तृन् आकर्षयितुं च असफलाः भवन्ति चतुर्थं, विपणनमार्गाः दुर्बलतया विकसिताः सन्ति। केषाञ्चन काल-सम्मानित-ब्राण्ड्-विपणन-विधयः अद्यापि पारम्परिक-प्रतिरूपे एव तिष्ठन्ति, विपणनार्थं नूतन-माध्यमानां, डिजिटल-मञ्चानां च पूर्ण-उपयोगं कर्तुं असफलाः भवन्ति, यस्य परिणामेण सीमित-विपण्य-कवरेजः भवति, व्यापक-उपभोक्तृ-समूहं प्राप्तुं असमर्थता च भवति
समय-सम्मानित-ब्राण्ड्-समूहानां उपभोग-क्षमतायाः अग्रे उपयोगस्य कुञ्जी उपभोग-संरचना-परिवर्तनस्य प्रवृत्तेः अनुकूलतां, व्यक्तिगत-विविध-बहुस्तरीय-उपभोक्तृ-बाजारस्य परिवर्तनशील-लक्षणानाम् अनुकूलनं, परिमाणस्य प्रभावी-विस्तारं, प्रभावी-सुधारं च प्राप्तुं च अस्ति उपभोगक्षेत्रे गुणः । प्रथमं अस्माभिः ब्राण्ड्-प्रतिबिम्बं पुनः आकारयित्वा ब्राण्ड्-स्थापनं स्पष्टीकर्तव्यम् । बृहत् आँकडानां तथा कृत्रिमबुद्धिप्रौद्योगिक्याः उपरि अवलम्ब्य वयं वास्तविकसमयविपण्यगतिशीलतां उपभोक्तृव्यवहारप्राथमिकतां च समीचीनतया ग्रहीतुं शक्नुमः, लक्ष्यग्राहकसमूहान् स्पष्टीकर्तुं शक्नुमः, ब्राण्डप्रतिबिम्बं पुनर्गठितुं स्थापयितुं च शक्नुमः, ब्राण्डस्य मूलमूल्यं विभेदितलाभं च स्पष्टीकर्तुं शक्नुमः, तथा च उत्पादनं आपूर्तिं च प्रवर्धयितुं शक्नुमः आधुनिक उपभोक्तृणां आवश्यकतानां अनुरूपं अधिकं भवतु। द्वितीयं, अस्माभिः उत्पाद-सेवा-नवीनीकरणं सुदृढं कर्तव्यं, आपूर्ति-गुणवत्ता च सुधारः करणीयः | आधुनिकप्रौद्योगिक्याः विपण्यप्रवृत्तीनां च संयोजनेन वयं पारम्परिककौशलस्य सम्मानं, उत्तराधिकारं च निर्वाहयन् परम्परायाः आधुनिकतायाः च जैविकसंयोजनं प्राप्नुमः, अस्माकं उत्पादानाम् प्रतिस्पर्धां आकर्षणं च वर्धयितुं उपभोक्तृणां आवश्यकतानां पूर्तिं कुर्वन्तः नूतनाः उत्पादाः सेवाश्च निरन्तरं प्रक्षेपणं कुर्मः। तृतीयम्, अस्माभिः ब्राण्ड्-सञ्चारं वर्धयितुं, ब्राण्ड्-जागरूकतां च वर्धनीया। समय-सम्मानित-उद्यमैः व्यवस्थित-ब्राण्ड्-सञ्चार-रणनीतयः निर्मातव्याः, विज्ञापन-जनसम्पर्क-, क्रियाकलाप-आदि-विधिभिः च ब्राण्ड्-जागरूकतां वर्धनीयाः। तस्मिन् एव काले वयं ब्राण्ड्-शक्तिं उत्पाद-लाभं च प्रदर्शयितुं अधिक-संभाव्य-उपभोक्तृणां ध्यानं आकर्षयितुं विविध-प्रदर्शनेषु चयन-क्रियाकलापयोः च सक्रियरूपेण भागं गृह्णामः |. चतुर्थं, अस्माभिः विपणनपद्धतीनां नवीनीकरणं करणीयम्, विपण्यकवरेजस्य विस्तारः च करणीयः। अङ्कीययुगस्य विकासप्रवृत्तेः अनुरूपं डिजिटलप्रौद्योगिकी, वास्तविक अर्थव्यवस्था च गहनतया एकीकृता भविष्यति। आधुनिकविपणनपद्धतीनां सक्रियरूपेण परिचयः, विभिन्नचैनेलैः सह बहुपक्षीयसहकार्यं सुदृढं कर्तुं, ई-वाणिज्यमञ्चाः, लाइवस्ट्रीमिंग् इत्यादिषु ऑनलाइनविक्रयचैनलेषु विस्तारं कर्तुं केन्द्रीक्रियते, व्यापकबाजारकवरेजेन सह अधिकसंभाव्यग्राहकानाम् आकर्षणं, नूतनानां उपभोक्तृबाजाराणां जीवनशक्तिं च उत्तेजितुं च .
[लेखकः जू झेङ्गः, स्रोतः अध्ययनसमयः]
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।