समाचारं

क्षेत्रविस्तारः, अनुभव उन्नयनं, एनआईओ चाङ्गशा झोंगनान् प्रमुखभण्डारः नव उद्घाटितः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 16 अगस्त(रिपोर्टरः ताङ्ग जिएकिओङ्गः प्रशिक्षुः पेङ्ग शियुः च) अगस्तमासस्य १६ दिनाङ्के एनआईओ स्पेसस्य झोङ्गनान् प्रमुखभण्डारस्य आधिकारिकरूपेण अनावरणं कृतम् । इदं भण्डारं मूलभण्डारस्य उन्नयनम् अस्ति भण्डारक्षेत्रं बृहत्तरम् अस्ति, प्रदर्शितानि वाहनानि अधिकं व्यापकाः सन्ति, तथा च प्रदत्ताः सेवाः अधिकव्यावसायिकाः सन्ति भण्डारः अद्यापि चाङ्गशा झोंगनान् ऑटो वर्ल्ड इत्यस्य मूलखण्डे स्थितः अस्ति चाङ्गशा-नगरस्य बृहत्तमेषु एनआईओ-विक्रय-भण्डारेषु अन्यतमः इति नाम्ना, चाङ्गशा-नगरस्य ज़िंग्शा-लियुयङ्ग-क्षेत्रेषु उपयोक्तृभ्यः कार-क्रयणाय, उपयोगाय च महतीं सुविधां करिष्यति
२०२४ तमे वर्षे यदा नूतनऊर्जावाहन-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तदा चीनदेशे उच्चस्तरीयशुद्धविद्युत्वाहनब्राण्ड्रूपेण एनआईओ विगतत्रिमासेषु प्रतिमासं २०,००० तः अधिकानि यूनिट्-रूपेण स्वस्य विक्रयं स्थिरं कृतवान्, येन दृढतया स्थापितः ३,००,००० तः अधिकानां शुद्धविद्युत्वाहनविपण्यम्। यथा यथा विक्रयः वर्धते तथा तथा तस्य अफलाइनभण्डारस्य वाहनक्षमतायाः आवश्यकता अधिका भवति ।
एषः NIO Space Zhongnan प्रमुखः भण्डारः अद्यापि "Open Space" डिजाइन-अवधारणां निरन्तरं करोति, तथा च भण्डारस्य विस्तारं कृत्वा अधिकं विलासपूर्णं अन्तरिक्ष-अनुभवं आनयति प्रदर्शनीभवनस्य बाह्यमुखभागः विशालतलतः छतपर्यन्तं खिडकीभिः पारदर्शकं उज्ज्वलं च दृश्यप्रभावं आनयति । शोरूमस्य अन्तः डिजाइनः अतीव उच्चस्तरीयः, सरलः, पारदर्शकः च अस्ति तथापि शैलीयाः प्रौद्योगिक्याः च भावः न हास्यति यदा जनाः प्रथमवारं भण्डारं प्रविशन्ति तदा ते उच्चस्तरीयशुद्धविद्युत्द्वारा आनयितस्य संवेदी अनुनादस्य अनुभवं कर्तुं शक्नुवन्ति vehicle brand.The bright showroom , सुरीला संगीतं, आरामदायकं च वातावरणं उपयोक्तृभ्यः अपेक्षां अतिक्रम्य कारदर्शनस्य अनुभवं आनयति।
तस्मिन् एव दिने नवीकरणसमारोहस्य अतिरिक्तं एनआईओ पूर्ण-स्टैक-प्रौद्योगिकी-प्रदर्शनम् अपि आनयत् तस्य तकनीकीक्षमतां प्रदर्शयितुं भारी-भारयुक्तं ईएस८-चैसिस्-आर्किटेक्चरं, वाहन-चिप्स-इत्यादीनि प्रदर्शनी-उपकरणं च स्थले आनयत्, व्यावसायिक-तकनीकाः च कुर्वन्ति स्म on-site interpretation. , सर्वेषां कृते Weilai इत्यस्य वर्तमानस्य तान्त्रिकशक्तेः पूर्णबोधं दातुं। पूर्वस्य "NIO IN 2024 NIO Innovation and Technology Day" इत्यनेन सह मिलित्वा, ब्लॉकबस्टर-वार्तानां श्रृङ्खला प्रकाशिता, यथा विश्वस्य प्रथमस्य 5-नैनोमीटर् स्मार्ट-ड्राइविंग् चिप् - NIO Shenji NX9031 इत्यस्य सफलं टेप-आउट्, वाहनस्य विमोचनम् global operating system and its upcoming launch स्मार्ट काकपिट् पूर्णतया Banyan 3.0.0 इत्यस्मिन् एकीकृतः अस्ति एतत् द्रष्टुं शक्यते यत् NIO इत्यस्य दीर्घकालीनः प्रौद्योगिकीनिवेशः संचयस्य क्षणं प्राप्तवान् अस्ति।
कठोर-प्रौद्योगिकीप्रदर्शनानां अतिरिक्तं एनआईओ-संस्थायाः उपयोक्तृणां कृते उत्तमक्रियाकलापाः अपि सज्जीकृताः, येषु DIY-अनुभवाः, पार्क-चेक-इन्-चुनौत्यं, प्रौद्योगिकी-दिवसक्षेत्रस्य अनुभवाः च सन्ति तस्मिन् एव काले एनआईओ इत्यनेन हालमेव तेषां उपयोक्तृणां कृते उदार उपहाराः सज्जीकृताः ये काराः द्रष्टुं वा आदेशयितुं वा रुचिं लभन्ते, यत्र विद्यमानाः/प्रदर्शनकाराः ताडयितुं नगदं छूटं च लभन्ते तथा च एनआईओ अनुकूलितं कॉफीकपं प्राप्तुं 10,000 NIO अंकाः लॉक-इन-आदेशं पूर्णं कुर्वन्तु तथा च अतिरिक्तं 5,000 अंकं + 4 बैटरी-विनिमय-कूपनं प्राप्नुवन्तु (सहितरूपेण) 25 अगस्ततः पूर्वं, कारं गृहीत्वा अन्यस्य 1-वर्षस्य NOP+ निःशुल्क-उपयोगस्य आनन्दं लभन्ते; Changsha Zhongnan Flagship Store Renewal curtain #, NIO APP/Moments/Xiaohongshu इत्यादिषु मञ्चेषु चित्राणि वा विडियो पोस्ट् कुर्वन्तु, तथा च स्टोरस्य कर्मचारिभिः सत्यापनस्य अनन्तरं, भवन्तः 1 NIO अनुकूलितं सुगन्धचिकित्सां प्राप्तुं शक्नुवन्ति।
एनआईओ इत्यनेन अद्यैव प्रतिस्थापनलाभाः अपि विमोचिताः इति कथ्यते, तथा च प्रतिस्थापनप्रयोक्तृणां कृते बृहत् वैकल्पिकसहायतां सज्जीकृतवती अस्ति BBA कारस्य स्वामिनः शून्यव्ययेन एनआईओ प्रतिस्थापनस्य अवसरं प्राप्नुवन्ति, तथा च सीमितनिधिकाराः अपि सन्ति येषां प्रत्यक्षतया नगदं छूटं दातुं शक्यते .
अधुना यावत् हुनान् प्रान्ते 9 एनआईओ-विद्युत्-अदला-बदली-स्थानकानि निर्मिताः6, एनआईओ-संस्थायाः चतुर्थ-पीढीयाः विद्युत्-अदला-बदली-स्थानकानि अपि वर्षस्य उत्तरार्धे प्रारब्धाः भविष्यन्ति एनआईओ-कर्मचारिणां मते एनआईओ हुनान-विपण्ये विस्तारं निरन्तरं करिष्यति तथा च भविष्ये अधिकानि भण्डाराणि उद्घाटयिष्यति तस्मिन् एव काले एनआईओ चार्जिंग-पिल्स्, बैटरी-स्वैप-स्थानक-इत्यादीनां ऊर्जा-पुनर्पूरण-सुविधानां निर्माणस्य अपि प्रबलतया प्रचारं करिष्यति |. एतत् उपयोक्तृभ्यः सर्वेषु पक्षेषु यथा कारदर्शनं, बैटरीप्रतिस्थापनं, विक्रयोत्तरसेवा, दैनन्दिनजीवनं च अधिकसुलभं सुखदं च कार-अनुभवं आनयति
प्रतिवेदन/प्रतिक्रिया