समाचारं

कृत्रिमबुद्धेः उल्लासस्य निगूढाः चिन्ताः : कर्मचारिणां कार्यभारः वर्धते, येन बर्नआउट्, भयम्, तनावः च भवति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि एआइ इत्यस्य त्वरिता उन्नतिः कार्यक्षमतायाः उत्पादनस्य च उन्नतिं कृतवान् तथापि अनेकेषां कर्मचारिणां दुःखं च अभवत्

सम्प्रति अनेके कम्पनयः एआइ-प्रयोगस्य सक्रियरूपेण प्रचारं कुर्वन्ति यत् कार्यक्षमतायाः उत्पादनस्य च उन्नयनार्थं भवति । तथापि,यदा कम्पनयः एआइ-प्रौद्योगिक्याः प्रचारं कुर्वन्ति तदा प्रायः अपर्याप्तकर्मचारिणः, अपर्याप्तनिधिः, पश्चात्तापी प्रौद्योगिकी, आधारभूतसंरचना, समयस्य अभावः इत्यादीनां समस्यानां सामनां कुर्वन्ति. टेनाब्ल् इत्यस्य मुख्यसुरक्षाधिकारी बब् ह्यूबर इत्यनेन दर्शितं यत् एआइ-प्रौद्योगिकी यत् सम्भाव्यं लाभं आनेतुं शक्नोति तस्य मूल्याङ्कनार्थं अस्माभिः अतिरिक्तसंसाधनं न प्राप्तम्। संसाधनं अन्यत्र आगन्तुं भवितुमर्हति, यथा कर्मचारिणां समयस्य पुनः आवंटनं कृत्वा अन्यपरियोजनानां स्थगनेन वा।

यथा यथा संसाधनाः प्रसारिताः भवन्ति तथा तथा विद्यमानानाम् कर्मचारिणां युगपत् अधिकानि कार्याणि जुगुप्सितुं आवश्यकता भवितुम् अर्हति. यथा, तेषां न केवलं स्वस्य मूलकार्यं सम्पन्नं कर्तव्यं भवति, अपितु एआइ-सम्बद्धानि परियोजनानि अपि स्वीकुर्वन्ति, येन तेषां भिन्नकार्ययोः मध्ये परिवर्तनं भवति । फलतः कर्मचारिणां कार्यभारः बहु वर्धते, ते कार्ये तनावग्रस्ताः अपि च श्रान्ताः अपि अनुभवितुं शक्नुवन्ति । ह्युबरः बोधयति स्म यत् - १.

"कर्मचारिणां बहुकार्यस्य आवश्यकता भवितुम् अर्हति, येन संसाधनानाम् अधिकं तनावः भविष्यति। यद्यपि केषाञ्चन एआइ-अनुप्रयोगानाम् संसाधनानाम् आवश्यकता न्यूना भवति तथापि अधिकांश-एआइ-अनुप्रयोगानाम् विकासाय, डिजाइनं, मूल्याङ्कनार्थं च समर्पितानां संसाधनानाम् आवश्यकता भविष्यति। एतेन कर्मचारिणां बहु समयः, ऊर्जा च उपभोगः भवति।

तदतिरिक्तं यदा कर्मचारिणः कम्पनीयाः प्रचारं पश्यन्ति यत् एआइ दक्षतायां उत्पादकतायां च महत्त्वपूर्णतया सुधारं करिष्यति तदा ते स्वाभाविकतया चिन्तां कुर्वन्ति यत् तेषां कार्यभारः महतीं वृद्धिं प्राप्स्यति तथा च तेषां अधिकोत्पादकताप्रत्याशानां सामना अपि भविष्यति।Resume Now इत्यस्य करियरविशेषज्ञः Heather O'Neill इत्यस्याः कथनमस्ति यत्, "एतानि पदोन्नतिं श्रुत्वा कर्मचारिणः स्वाभाविकतया चिन्तां करिष्यन्ति यत् तेषां कार्यभारः उत्पादकता-अपेक्षायाः अनुरूपं नाटकीयरूपेण वर्धते इति।

वर्धितकार्यभारस्य चिन्तायां अतिरिक्तं, एआइ परियोजनानां कार्यान्वयनार्थं प्रायः विशिष्टकौशलयुक्तानां कर्मचारिणां आवश्यकता भवति यदि कम्पनीमध्ये एतेषां विशेषकौशलयुक्तानां प्रतिभानां अभावः भवति तर्हि एआइ परियोजनायाः प्रगतिः प्रभाविता भवितुम् अर्हति, अतः कर्मचारिणां व्ययस्य आवश्यकता भवति एआइ-सम्बद्धं प्रशिक्षणं प्राप्य अतिरिक्तं ऊर्जां समयं च न केवलं समयं लभते, अपितु अतिरिक्तप्रयत्नस्य नूतनकौशलस्य च आवश्यकता भवितुम् अर्हति, येन कर्मचारिणः क्लान्ततां अनुभवितुं शक्नुवन्ति। ओ'नील् इत्यनेन उल्लेखितम् यत् प्रशिक्षणप्रक्रिया भयङ्करः श्रमदायकः च भवितुम् अर्हति,एआइ-उपकरणानाम् अपस्किल-करणाय, अनुकूलतायै च बाध्यतां प्राप्य कर्मचारिणः तनावग्रस्ताः भवितुम् अर्हन्ति । एषः तनावः तेषां विद्यमानचिन्ता, दाहः च वर्धयितुं शक्नोति ।

अपि च, ओ'नील् इत्यनेन अपि उक्तं यत्,केचन कर्मचारी चिन्तयन्ति यत् एआइ-प्रवर्तनेन तेषां कार्यजीवनसन्तुलनं बाधितं भवेत् ।२०२४ तमस्य वर्षस्य मार्चमासे १,१५० अमेरिकीकर्मचारिणां Resume Now इति सर्वेक्षणेन ज्ञातं यत् ६३% जनाः एआइ-उपयोगस्य विषये चिन्तिताः आसन्, ६१% जनाः च चिन्तिताः आसन् यत् एतेन कार्यस्य दहनस्य वृद्धिः भविष्यति इति युवानां कर्मचारिणां मध्ये प्रायः ९०% एआइ-कारणात् कार्यदाहस्य चिन्ताम् अनुभवन्ति, सर्वेक्षणं कृतानां महिलानां प्रायः आर्धं भागं मन्यते यत् एआइ-इत्यस्य कार्यजीवनसन्तुलनस्य उपरि नकारात्मकः प्रभावः भविष्यति तदतिरिक्तं द्वितीयतृतीयभागाः एआइ-कारणात् स्वकार्यं त्यक्तुं चिन्तिताः सन्ति ।

एआइ प्रौद्योगिक्याः उन्नतिं कर्मचारिणां कल्याणं च सन्तुलितुं रणनीतयः

सौभाग्येन कर्मचारिणां क्लान्ततां न जनयित्वा एआइ परियोजनां सफलतया उन्नतयितुं कम्पनयः स्मार्ट-रणनीतयः स्वीकर्तुं शक्नुवन्ति । अत्र विशेषज्ञानाम् केचन सुझावाः सन्ति।

१) शीघ्रं सफलतां शीघ्रं लाभं च परिहरितुं क्रमेण एआइ-प्रवर्तनं कुर्वन्तु

मुख्यसुरक्षाधिकारी ह्यूबरः सुझावम् अयच्छत् यत् कम्पनीभिः एआइ-परियोजनानां क्रमेण आरम्भः करणीयः, महत्त्वाकांक्षिणां लक्ष्याणां अनुसरणं च परिहरन्तु, येषु दलस्य उपरि दबावं न्यूनीकर्तुं बहुसंसाधनानाम् आवश्यकता भवति एषः पदे पदे दृष्टिकोणः परियोजनायाः दृढं कार्यान्वयनम् सुनिश्चित्य कर्मचारिणां चिन्तानां न्यूनीकरणे सहायकः भवति ।

२) पारदर्शी संचारः विश्वासस्य निर्माणं च

करियरविशेषज्ञः ओनील् इत्यनेन बोधितं यत् कर्मचारिणां चिन्तानां न्यूनीकरणाय कम्पनीभिः मन्दगतिः स्वीकृत्य एआइ-उपयोगस्य विषये, प्रशिक्षणं कीदृशं भविष्यति, तथा च कार्यप्रदर्शनस्य अपेक्षासु परिवर्तनस्य विषये स्पष्टं पारदर्शकं च संचारं कर्तुं प्रतिबद्धं कर्तव्यम्।

३) कर्मचारिणां वचनं शृण्वन्तु, तेषां सशक्तीकरणं च कुर्वन्तु

ओनील् इत्यनेन दर्शितं यत् मानवसंसाधनविभागैः एआइ विषये कर्मचारिभ्यः प्रतिक्रियाः सक्रियरूपेण एकत्रितव्याः, एआइ-उपकरणानाम् उपयोगविषये तेषां चिन्तानां सम्बोधनं च कर्तव्यम्। एआइ इत्यस्य उपयोगं जनादेशस्य अपेक्षया चर्चारूपेण परिणमयित्वा कर्मचारिणः सशक्ताः भवितुम् अर्हन्ति तथा च नूतनानां प्रौद्योगिकीनां विषये तेषां उत्साहं प्रेरयितुं शक्यते।

४) एआइ एकीकरणयोजनां स्पष्टीकरोतु

ओ'नील् इत्यनेन उक्तं यत् कम्पनीभिः स्पष्टतया वक्तव्यं यत् एआइ कथं कार्ये एकीकृतः भविष्यति, तथैव स्वीकरणस्य विशिष्टा समयरेखा अपि। इयं केवलं कम्पनीव्यापी घोषणा नास्ति, अपितु प्रत्येकस्य कर्मचारिणः पदस्य दैनन्दिनकार्यप्रक्रियायाः च विशिष्टतायाः आवश्यकता वर्तते।

५) नेतृत्वेन यथार्थतया अपेक्षानिर्धारणम्

ह्यूबरस्य मतं यत् नेतृत्वेन जनान् प्राथमिकताम् अददात्, आरम्भादेव यथार्थापेक्षाः निर्धारयितुं, दलाः व्यावसायिकलक्ष्याणि अवगच्छन्ति इति सुनिश्चितं कुर्वन्तु, एआइ-परियोजनानां उन्नतिं कर्तुं चिन्तां परिहरन्तु च

६) एआइ इत्यस्य सहायकभूमिकायां बलं ददातु

कम्पनीभिः कर्मचारिभ्यः निरन्तरं बोधयितव्यं यत् एआइ इत्यस्य मुख्यं उद्देश्यं पुनरावर्तनीयानि लौकिककार्यं सम्पन्नं कर्तुं तेषां सहायता भवति, येन ते उच्चस्तरीयपरियोजनासु ध्यानं दातुं शक्नुवन्ति। एषा मनःशान्तिः कर्मचारिणः एआइ-प्रौद्योगिकीम् स्वीकुर्वन् उपयोक्तुं च साहाय्यं करोति । ओनील् इत्यनेन उक्तं यत् यद्यपि केचन कार्याणि एआइ इत्यनेन प्रतिस्थापितानि भवेयुः तथापि अधिकांशः न भविष्यति। एषा मनःशान्तिः कर्मचारिणां कृते प्रौद्योगिक्याः स्वीकाराय, उपयोगाय च महत्त्वपूर्णा अस्ति।

७) लक्षितप्रशिक्षणं समर्थनं च प्रदातव्यम्

ओ'नील् इत्यनेन उक्तं यत् यतः प्रत्येकं पदं किञ्चित् भिन्नरूपेण एआइ-इत्यस्य समावेशं करिष्यति, अतः कम्पनीभिः एआइ-द्वारा आनयितानां परिवर्तनानां अनुकूलतायै कर्मचारिणः सहायतार्थं लक्षितं प्रशिक्षणं प्रदातव्यम्, तथा च कर्मचारिणः अस्मिन् परिवर्तने अनुकूलतां प्राप्तुं समर्पितानि एआइ-समर्थनदलानि स्थापयितुं विचारणीयाः कार्यस्य नूतनानि मार्गाणि ज्ञात्वा, तेषां प्रश्नानाम् उत्तरं समये दातुं शक्नुवन्ति।