2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्युत् द्विचक्रिका योग्या अस्ति वा इति कथं निर्धारयितुं शक्यते ? योग्यस्य विद्युत्साइकिलस्य केषां परीक्षणानां आवश्यकता भवति? अगस्तमासस्य १४ दिनाङ्के चुटियान्-नगरस्य पत्रकारानां लघुसमूहः वुहान-उत्पाद-गुणवत्ता-निरीक्षण-संस्थायाः झुआन्कोउ-निरीक्षण-आधारं प्रविष्टवान्, "लघुगुणवत्ता-निरीक्षकेषु" परिणतः, तथा च गुणवत्ता-निरीक्षण-विशेषज्ञानाम् अनुसरणं कृत्वा विद्युत्-साइकिल-सुरक्षा-निरीक्षणस्य सम्पूर्ण-प्रक्रियायाः अनुभवं कृतवान् , तथा बहु नवीनं ज्ञानं अविस्मरणीयानुभवं च प्राप्तवान्।
तदनन्तरं वयं तेषां रचनाभिः चित्रैः च युवानां संवाददातृणां वृद्धिं पश्यामः ।
विद्युतसाइकिलसुरक्षाविषये लोकप्रियविज्ञानम्
हुआंग युहान, कक्षा 2 (6), शानिंग प्राथमिक विद्यालय, वुहान
अगस्तमासस्य १४ दिनाङ्के प्रातःकाले अस्माकं लघुः प्रेससमूहः जिमु न्यूज इत्यस्मात् संवाददातृणां अनुसरणं कृत्वा वुहान उत्पादगुणवत्ता पर्यवेक्षणनिरीक्षणसंस्थायां प्रविष्टवान्।
प्रथमं वयं वुहानगुणवत्तानिरीक्षणसंस्थायाः तृतीयतलस्य सम्मेलनकक्षे विद्युत्वाहनस्य बैटरीणां व्यावसायिकज्ञानं ज्ञातवन्तः। शिक्षकः अवदत् यत् वास्तविकजीवनस्य प्रकरणेषु विद्युत्वाहनस्य बैटरीषु विस्फोटाः अग्निः च अधिकतया परिवर्तितानां बैटरीणां कारणेन भवति ततः व्यावसायिकव्याख्याता अस्मान् परिवर्तितानां बैटरीणां मूलबैटरीणां च भेदं व्याख्यातवान्। बैटरी मुख्यतया त्रयः भागाः विभक्ताः सन्ति । बीएमएसः कक्षाशिक्षकः इव अस्ति, यः छात्रान् अनुशासनं पालनाय प्रबन्धयति, न तु धावति। बाह्यशैलं कक्षारूपेण कल्पयितुं शक्यते, येन तेषां वायुवृष्ट्याः रक्षणं भवति, कक्षासु उपस्थितिः च उत्तमं वातावरणं भवति बैटरी परिवर्तनं कृत्वा बीएमएस इव भविष्यति यदा स्वाध्यायस्य समये शिक्षकः कक्षायां नास्ति, दुष्टाः छात्राः च अवज्ञां कृत्वा परितः धाविष्यन्ति। मूलबैटरी इत्यस्य आवरणं कठिनतरं भविष्यति, तथा च यदि सः विशेषतया प्रबलेन आघातेन न आहतः तर्हि सः समस्यां न जनयिष्यति यदि सा बृहत् आघातस्य सम्मुखीभवति तर्हि बैटरी कोरः विकृतः भविष्यति, अग्निम् अपि गृह्णीयात् विस्फोटं च कुर्वन्ति।
विद्युत्वाहनानि चार्जं कुर्वन्तः उड्डयनतारैः चार्जं न कुर्वन्तु अग्निपलायनस्य सोपानं न कुर्वन्तु तस्य स्थाने चार्जं कर्तुं लिफ्टं वा गृहं वा न आनयन्तु समुदाये समर्पिते विद्युत्वाहनचार्जिंगशेडं प्रति चार्जं कर्तुं भवद्भिः चार्जं कर्तुं मूलविद्युत्कारकेबलस्य उपयोगः करणीयः। प्राधिकरणं विना बैटरी वा विद्युत्वाहनं वा परिवर्तनं न कुर्वन्तु हेडलाइट्स् परिवर्तनेन शॉर्ट सर्किट् भविष्यति, तारस्य परिवर्तनेन विकारः भविष्यति, परिवर्तनस्य त्वरणस्य च अनन्तरं ब्रेकिंग प्रणाली विकारं करिष्यति।
सम्मेलनकक्षे सैद्धान्तिकज्ञानं ज्ञात्वा वयं विद्युत्उपकरणकेन्द्रं गत्वा विद्युत्साइकिलानां विविधपरीक्षाणां दर्शनं कृतवन्तः। प्रथमः परीक्षणबिन्दुः अस्ति यत् ब्रेकः निष्क्रियः अस्ति वा, मोटरशक्तिः अधिकतमवेगः च योग्यः भवति यदि सः २५ किलोमीटर्/घण्टातः न्यूनः अस्ति द्वितीयः अन्वेषणबिन्दुः हन्डलबारं 1600 N यावत् परिभ्रमन्तु यत् 1600 N प्रायः 160 किलोग्रामः अस्ति वा इति अनुकरणीयस्य आकस्मिकब्रेकिंग्, स्टेप्स् इत्यादीनां अन्तर्गतं हन्डलबारस्य एंटी-मोचनलक्षणस्य परीक्षणं कुर्वन्तु। तृतीयः परीक्षणबिन्दुः फ्रेमस्य बलं, अग्रे ब्रेक-सङ्घटन-चतुष्कोणं च मापनं भवति । चतुर्थः अन्वेषणबिन्दुः ब्रेकिंग-अन्तरं ज्ञातुं, ब्रेकिंग्-करणकाले कियत् दूरं स्थगितुं भवति इति च ज्ञातुं शक्यते । पञ्चमः अन्वेषणबिन्दुः गुरुवस्तूनाम् आघातः अग्रे हंससङ्घस्य बलं ज्ञायते । षष्ठः निरीक्षणबिन्दुः आयामानां मापनं भवति, यत्र केन्द्रदूरता, केन्द्रचक्राधारः, शरीरस्य ऊर्ध्वता, आसनस्य ऊर्ध्वता, पृष्ठीयलटकस्य विस्तारः इत्यादयः सन्ति, पृष्ठीयलटकस्य विस्तारः १७५ मि.मी.तः न्यूनः वा समानः वा भवितुमर्हति विद्युत्वाहनस्य परिवर्तनसमये पेडलस्य भूमौ च दूरं ज्ञातुं प्रयोजनं भवति अन्ते विद्युत्वाहनस्य तौलनं कुर्वन्तु, यत् ५५ किलोग्रामात् न्यूनं वा समं वा भवितुम् आवश्यकम् अस्ति ।
अप्रतिध्वनिकक्षे बैटरी-संगततायाः परीक्षणं कुर्वन्तु । द्वारं पिहितं भवति चेत् सर्वथा संकेतः नास्ति, मोबाईलफोने च जालपुटं नास्ति, अतः संकेतः अवरुद्धः भवति । विद्युत्साइकिलाः हस्तक्षेपविरोधिनो भवितुमर्हन्ति, न च बाह्यचुम्बकीयक्षेत्रैः बाधिताः भवेयुः, न च बाह्यजगति बाधां जनयन्ति ।
मोटरः ४०० वाट् इत्यस्मात् न्यूनः भवितुम् अर्हति । भूमि समतलता इत्यादि । कार इव विद्युत्वाहनानां अपि नियमितरूपेण परिपालनस्य आवश्यकता भवति, तेषां कार्यात्मकपरीक्षणार्थं नियमितपरीक्षणकेन्द्रं गन्तुं अपि आवश्यकम् अस्ति ।
आयोजनं शीघ्रमेव समाप्तम्, अद्यापि मम अधिकं वक्तव्यम् आसीत् । अद्यतनः अध्ययनः अस्माकं जीवनेन सह निकटतया सम्बद्धः अस्ति, अतः वयं बहु किमपि ज्ञातवन्तः!
चित्रकला : ताओ युयिन्, कक्षा 1, ग्रेड 4, हन्जियांगवान परिसर, चोंगरेन रोड प्राथमिक विद्यालय, वुहान शहर
(स्रोतः जिमु न्यूज)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।