अनेङ्ग लॉजिस्टिक्स् इत्यस्य समायोजितशुद्धलाभे वर्षस्य प्रथमार्धे ८०% अधिकं वृद्धिः अभवत्, अस्मिन् वर्षे च यूनिट् मूल्यानि स्थिराः भविष्यन्ति इति अपेक्षा अस्ति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ट्रकभारात् न्यून-एक्सप्रेस्-वितरणस्य अग्रणी अनेङ्ग लॉजिस्टिक्स् इत्यस्य वर्षस्य प्रथमार्धे वर्षे वर्षे ८०% अधिकं शुद्धलाभवृद्धिः अस्ति, राजस्वं सकललाभं च इत्यादयः बहवः सूचकाः अभिलेख-उच्चतां प्राप्तवन्तः इतिहासे समानकालस्य कृते ।
१५ अगस्तदिनाङ्के सायंकाले अनेङ्ग लॉजिस्टिक्स् (९९५६.एच्के) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामाः घोषिताः । वर्षस्य प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् इत्यनेन ५.२८९ अरब युआन् राजस्वं प्राप्तम्, समायोजितः करपूर्वं लाभः ५७८ मिलियन युआन् आसीत्, समायोजितः वर्षे वर्षे ८४.१% वृद्धिः; करपूर्वं लाभान्तरं १०.९% आसीत्, समायोजितं शुद्धलाभं ४३० मिलियन युआन्, समायोजितं शुद्धलाभमार्जिनं ८.१%, एकवर्षम्; -वर्षे २.९ प्रतिशताङ्कस्य वृद्धिः।
पवनदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् इत्यस्य राजस्वं शुद्धलाभं च इतिहासे समानकालस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।
अनेङ्ग लॉजिस्टिक्स् इत्यस्य पूर्ववित्तीयदत्तांशः वायुतः आगच्छति
वर्षस्य प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् इत्यनेन ८७८ मिलियन युआन् सकललाभः प्राप्तः, यत् वर्षे वर्षे ५९% वृद्धिः अभवत्, यत् गतस्य समानकालस्य तुलने ४.५ प्रतिशताङ्कस्य वृद्धिः अभवत् वर्ष। तदतिरिक्तं वर्षस्य प्रथमार्धे अनेङ्ग लॉजिस्टिक्सस्य ऋणविलासक्षमतायां निरन्तरं सुधारः अभवत्, वर्तमान अनुपातः ११५% तः १६०% यावत् वर्धितः, वर्षे वर्षे ३९.१% वृद्धिः सम्पत्ति-देयता-अनुपातः ५२ तः न्यूनः अभवत् % तः ४५% यावत्, वर्षे वर्षे १३.५ प्रतिशताङ्कस्य न्यूनता ।
वित्तीयप्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् इत्यस्य राजस्ववृद्धिः मुख्यतया ट्रकभारात् न्यूनसेवानां यूनिटमूल्ये न्यूनतां प्रतिपूर्तिं कृत्वा मालवाहनस्य मात्रायाः वृद्ध्या अभवत्। सकललाभस्य सकललाभमार्जिनस्य च वृद्धिः मुख्यतया २०२४ तमस्य वर्षस्य प्रथमार्धे कुलमालवाहनमात्रायां राजस्वस्य च वृद्धेः कारणेन अस्ति, मध्यतः उच्चपर्यन्तं सकललाभोत्पादानाम्, अर्थात् लघु-लघुटिकट-एलटीएल-उत्पादानाम् मात्रायां महती वृद्धिः , तथा निरन्तरदुर्बलसञ्चालनस्य कारणेन इकाई सकललाभस्य अनुकूलनम्। अनेङ्ग लॉजिस्टिक्स् इत्यस्य मुख्यवित्तीयपदाधिकारी जू हाओ इत्यनेन सम्मेलनकौले उक्तं यत् २०२३ तमस्य वर्षस्य आरम्भात् आरभ्य सकललाभमार्जिनं मूल्यव्यवस्थायाः पुनः आकारेण, निरन्तरव्ययस्य न्यूनीकरणेन च चालितं स्पष्टं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयिष्यति। अस्मिन् वर्षे द्वितीयत्रिमासे सकललाभमार्जिनं इतिहासस्य सर्वोत्तमस्तरः अस्ति, तृतीयत्रिमासे प्रवेशेन, माङ्गल्याः न्यूनतायाः नियमितऋतुप्रभावस्य कारणात्, द्वितीयस्य तुलने जुलै-अगस्त-मासेषु सकललाभमार्जिनं किञ्चित् न्यूनीभवति इति अपेक्षा अस्ति चतुर्थांशं, परन्तु अद्यापि नियन्त्रणीयं उच्चस्तरस्य सापेक्षं च अस्ति ।
एनेङ्ग लॉजिस्टिक्स् इति व्यापकसेवारसदकम्पनी २०१० तमस्य वर्षस्य जूनमासस्य प्रथमदिनाङ्के शङ्घाईनगरे स्थापिता ।अयं उद्योगस्य प्रथममालवाहनसाझेदारमञ्चप्रतिरूपस्य अग्रणी अभवत् ।
"वर्तमानसञ्चालनस्थितेः भविष्यस्य सम्भावनायाः च न्याय्य, संचालकमण्डलं प्रबन्धनं च अनेङ्गस्य दीर्घकालीनप्रदर्शनवृद्धौ अतीव विश्वसिति, अतः वयं अपेक्षामहे यत् अस्माकं उत्तरार्धे स्थितिः आधारीकृत्य स्टॉकपुनर्क्रयणम् अन्यविषयान् च निरन्तरं कार्यान्वितुं शक्नुमः वर्षम्।" सम्मेलन-कॉलस्य समये जू हाओ इत्यनेन उक्तं यत् कम्पनी सक्रियरूपेण सम्बन्धित-शेयरधारक-प्रत्यागमन-क्रियाणां प्रचारं मूल्याङ्कनं च कुर्वती अस्ति। पुनर्क्रयणस्य दृष्ट्या अस्मिन् वर्षे जूनमासे कम्पनी घोषितवती यत् अस्मिन् वर्षे पुनर्क्रयणार्थं १५ कोटि हॉगकॉग डॉलरात् अधिकं व्ययः न भविष्यति इति अपेक्षा अस्ति ।
लाभांशस्य विषये जू हाओ इत्यनेन उक्तं यत् यथा यथा अनेङ्गस्य प्रदर्शनं निरन्तरं साकारं भवति तथा तथा कम्पनीयाः निदेशकमण्डलं भागधारकैः सह परिचालनपरिणामान् साझां कर्तुं अतीव इच्छुकः अस्ति। वर्तमान समये अनेङ्ग् इत्यनेन एकां आन्तरिकपरियोजना स्थापिता अस्ति तथा च लाभांशयोजनायाः सक्रियरूपेण चर्चां प्रचारं च कुर्वन् अस्ति, यत्र नूतनकम्पनीकानूनस्य प्रासंगिकप्रावधानैः सह संयोजनेन विभिन्नपरिस्थितौ लाभांशमार्गस्य व्यापकरूपेण मूल्याङ्कनं, स्थिरं स्थायित्वं च निर्मातुं कार्यान्वयनञ्च प्रयतते लाभांश योजना कम्पनी समये एव विपण्यस्य अनुसरणं करिष्यति प्रासंगिकप्रगतेः संचारः।
अगस्तमासस्य १६ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं अनेङ्ग लॉजिस्टिक्स् इत्यनेन प्रतिशेयरं ७.३८ हॉङ्गकॉन्ग् डॉलरं ज्ञापितम्, यत् १.१% अधिकम् अस्ति ।
वित्तीयप्रतिवेदनानुसारं अनेङ्ग लॉजिस्टिक्सस्य मालवाहनस्य मात्रा अस्मिन् वर्षे प्रथमार्धे ६.४२१ मिलियन टनपर्यन्तं वर्धिता, यत् वर्षे वर्षे २०.५% वृद्धिः अभवत्, यदा तु एलटीएल परिवहनस्य यूनिट् मूल्यं ८५४ युआन्/टनतः न्यूनीकृतम्; गतवर्षस्य समानकालस्य ८२४ युआन्/टनपर्यन्तं वर्षे वर्षे ३.५% न्यूनता अभवत् । अनेङ्ग लॉजिस्टिक्स् इत्यनेन दर्शितं यत् एलटीएल परिवहनस्य यूनिट् मूल्ये न्यूनता मुख्यतया कम्पनीयाः सक्रियलाभोन्मुखमूल्यनिर्धारणरणनीत्याः कार्यान्वयनस्य कारणेन अभवत्, येन परिवहनसेवानां यूनिट् मूल्ये न्यूनता अभवत्
वर्षस्य प्रथमार्धे मालस्य मात्रा, परिवहन-एककस्य मूल्यं, मूल्यं च इत्यादीनि आँकडानि
मालवस्तुवृद्धेः दृष्ट्या अनेङ्ग लॉजिस्टिक्स् इत्यस्य मुख्यवित्तीयपदाधिकारी जू हाओ इत्यनेन सम्मेलने सूचितं यत् एतत् मुख्यतया चैनलानां विस्तारात् आगच्छति अनेङ्ग् इत्यनेन वर्षस्य प्रथमार्धे १,००० तः अधिकानि प्रथमस्तरीयविक्रयस्थानानि विस्तारितानि। तथा च तस्मिन् एव काले नूतनानि आउटलेट्-स्थानानि शीघ्रमेव अनेङ्ग-प्रणाल्यां एकीकृतानि, येन समग्र-स्केल-उच्चगुणवत्ता-वृद्धिः च प्रवर्धितः ।
अस्मिन् वर्षे प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् उच्च-मार्जिन-किलोग्राम-खण्डस्य प्रभावी-परिमाण-वृद्धौ निरन्तरं ध्यानं दत्तवान् । विशेषतः, वर्षस्य प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् इत्यस्य कुलमतसङ्ख्या ७२.३६५ मिलियनं आसीत्, यत् वर्षे वर्षे २८% वृद्धिः अभवत्, प्रत्येकस्य टिकटस्य औसतभारः ८९ किलोग्रामः आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ५ किलोग्रामः, अथवा ५.३% । मालभारसंरचनायाः दृष्ट्या अधिकलाभप्रदाः लघुटिकटाः (०-७०किलोग्रामः) तथा लघुटिकटयुक्ताः ट्रकभारात् न्यूनाः (७०-३००किलोग्रामाः) च मालवस्तुमात्रायाः वृद्धेः मुख्यं चालकशक्तिः अभवन्, वर्षे वर्षे वृद्ध्या सह क्रमशः २५.६%, १९.६% च इति दराः । तेषु लघुटिकटस्य लघुटिकटस्य च एलटीएल-मालवाहनस्य मात्रायाः वृद्ध्या कुलटिकटसङ्ख्यायां २८% वृद्धिः अभवत् ।
व्ययस्य दृष्ट्या वर्षस्य प्रथमार्धे अनेङ्ग लॉजिस्टिक्स् इत्यस्य परिचालनव्ययः ४.४१ अरब युआन् आसीत्, यत् वर्षे वर्षे १०.३% वृद्धिः अभवत् । समयसापेक्षतायाः सेवायाश्च दृष्ट्या वर्षस्य प्रथमार्धे औसतमार्गबिलसमयः वर्षे वर्षे ५.८% न्यूनीकृतः, वर्षस्य प्रथमार्धे प्रतिलक्षखण्डेषु क्षतिः ७७.१% न्यूनः अभवत्; वर्षे वर्षे, तथा च प्रतिलक्षखण्डेषु हानिः वर्षे वर्षे ९५.३% न्यूनीभूता ।
तदनन्तरं प्रदर्शनस्य दृष्टिकोणस्य दृष्ट्या जू हाओ इत्यनेन सम्मेलने उक्तं यत् २०२३ तमे वर्षे व्यावसायिकपरिवर्तनात् संरचनात्मकप्रभावः वर्षस्य अन्त्यपर्यन्तं स्थास्यति इति अपेक्षा अस्ति तस्मिन् एव काले दुबलाप्रबन्धनक्रियाणां प्रभावी निष्पादनं सुपरपोजिशनं च of economies of scale brought about by double-digit growth will currently नवीनाः प्रौद्योगिकयः नवीनसाधनाः च ये कार्यान्वितुं प्रक्रियायां सन्ति, ते अनेङ्गस्य व्ययस्य न्यूनीकरणं व्ययस्य नियन्त्रणं च निरन्तरं कर्तुं, लाभस्य स्थिरवितरणं च प्राप्तुं साहाय्यं करिष्यन्ति।
सितम्बरमासे आरभ्यमाणस्य शिखरऋतुस्य भविष्यवाणीयाः आधारेण अनेङ्ग लॉजिस्टिक्स् इत्यनेन पूर्णवर्षस्य कार्यप्रदर्शनमार्गदर्शनं उत्थापितं । जू हाओ इत्यनेन सम्मेलन-कौले परिचयः कृतः यत् अनेङ्ग् इत्यस्य अपेक्षा अस्ति यत् २०२४ तमे वर्षे माल-वाहनस्य मात्रायां वर्षे वर्षे प्रायः १५% वृद्धिः भविष्यति, तथा च राजस्वस्य वृद्धि-दरः मूलतः मालवाहनस्य मात्रायाः वृद्धि-दरस्य समाना भविष्यति सकललाभमार्जिनं पूर्णवर्षं यावत् १६% परितः एव तिष्ठति इति अपेक्षा अस्ति, तथा च समायोजितः करपूर्वलाभः १०% वर्धमानः १.०५ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति
लाभस्य दृष्टिकोणस्य दृष्ट्या अनेङ्गस्य सह-अध्यक्षः किन् जिंग्हुआ इत्यनेन उक्तं यत् आगामिषु पञ्चषु वर्षेषु अनेङ्गस्य समग्रलाभप्रदता सर्वेषां हितधारकाणां संतुलनस्य पालनं करिष्यति। अनेङ्गः क्रमेण स्वस्य विपण्यभागस्य विस्तारार्थं प्राप्तस्य स्केल-व्ययस्य सेवालाभस्य च लाभं गृह्णीयात् ।
Xinqi.com इत्यस्य समवयस्कैः आनयितायाः प्रतियोगितायाः विषये Aneng Logistics इत्यस्य कार्यकारीनिदेशकः मुख्यसञ्चालनपदाधिकारी च Jin Yun इत्यनेन दर्शितं यत् Xinqi.com इत्यस्य व्यावसायिकनिर्देशः मुख्यतया 300 किलोग्रामात् अधिकस्य मध्यम-टिकटस्य बृहत्-टिकटस्य च LTL अस्ति, यद्यपि सन्ति अनेङ्गस्य व्यवसायेन सह केचन भेदाः अतिव्याप्ताः, परन्तु अनेङ्गस्य वर्तमानस्य औसतटिकटभारः अस्याः श्रेणीयाः अपेक्षया महत्त्वपूर्णतया न्यूनः अस्ति, अतः अल्पकालीनरूपेण अत्यन्तं प्रत्यक्षः प्रतिस्पर्धात्मकः सम्बन्धः नास्ति
"यदा एनेङ्गः २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके सुधारं प्रारब्धवान्, तस्मात् कम्पनीयाः मूल्यक्षमता, सेवाः, गुणवत्ता च सम्प्रति अग्रणीः सन्ति। अस्मिन् वर्षे कम्पनीयाः समग्र-इकाई-मूल्येन समग्र-स्थिरतां निर्वाहयितुम् अपेक्षितम् अस्ति। वर्तमान-बाजार-स्थित्याः आधारेण उद्योग-मूल्यं levels may vary with regions. , fluctuate depending on the season." अनेङ्गस्य सह-अध्यक्षः किन् ज़िंग्हुआ सम्मेलने अवदत् यत् भविष्ये मूल्ययुद्धं भविष्यति इति सः न विश्वसिति। एक्स्प्रेस् मार्केट् तुल्यकालिकरूपेण परिपक्वं जातम् अस्ति, अस्य मूलं अद्यापि व्ययनियन्त्रणस्य, सेवायाः गुणवत्तायाः च सुधारस्य, स्थिरसमयानुष्ठानस्य, संजालकवरेजस्य च पञ्च आयामेषु निहितम् अस्ति, उद्यमानाम् कृते भिन्नाः आवश्यकताः भिन्न-भिन्न-कालखण्डेषु भिन्नाः सन्ति, तथा च प्रत्येकस्य उद्यमस्य ध्यानं भिन्नम् अस्ति मूल्ययुद्धानि पूर्वमेव आरब्धानि सन्ति क्रमेण मूल्ययुद्धे परिणतानि। एक्स्प्रेस् उद्योगे अधिकांशकम्पनयः परिचालनदक्षतां पूंजीप्रतिफलनं च सुधारयितुम् लाभस्य गुणवत्ताविकासस्य च अधिकं ध्यानं दास्यन्ति।
द पेपर रिपोर्टरः शाओ बिङ्ग्यान् तथा प्रशिक्षुः गुओ यिचेन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)