2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 16 अगस्त, राज्यपरिषदः प्रधानमन्त्री ली किआङ्गः 16 अगस्त दिनाङ्के राज्यपरिषदः पञ्चमस्य पूर्णसत्रस्य अध्यक्षतां कृतवान्, यत् 20 तमे सीपीसी केन्द्रीयसमितेः, 2019 इत्यस्य तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च कृतवान्। केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमः, तथा च केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्याः सभायां विचारान्, इच्छाशक्तिं, कार्याणि च एकीकृत्य दलस्य केन्द्रीयसमितेः भावनायाः प्रभावीरूपेण उपयोगस्य आवश्यकतायाः उपरि बलं दत्त्वा, सुधारस्य कार्यान्वयनस्य विषये ध्यानं दत्तम् व्यवस्थाः, विभिन्नेषु कार्येषु ठोसकार्यं कर्तुं सुधाराणां अधिकव्यापकगहनीकरणस्य उपयोगं सशक्तं चालकशक्तिरूपेण कुर्वन्ति, वार्षिकं आर्थिकसामाजिकविकासलक्ष्यं च अविचलतया सम्पन्नं कुर्वन्ति कार्यम्।
ली किआङ्ग् इत्यनेन एतत् बोधितं यत् अस्माभिः महासचिवः शी जिनपिङ्ग इत्यनेन सुधारस्य व्यापकरूपेण गभीरीकरणस्य विषये कृतानां नूतनानां विचाराणां, नवीनदृष्टिकोणानां, नवीननिर्णयानां च श्रृङ्खलां गभीररूपेण अवगन्तुं करणीयम्, तथा च, अधिकव्यापकरूपेण गभीरतां कुर्वतां सुधाराणां दलस्य केन्द्रीयसमितेः तैनातीं च दृढतया कार्यान्वितव्यम्। आर्थिकव्यवस्थायाः सुधारं मार्गदर्शकरूपेण गृहीत्वा, राजकोषीय-कर-व्यवस्थायाः सुधारणं, एकीकृत-राष्ट्रीय-बाजारस्य निर्माणं, नूतन-नगरीकरणस्य प्रवर्धनं इत्यादिषु प्रमुखक्षेत्रेषु ध्यानं दत्त्वा सफलतां प्राप्तुं सुधारस्य प्रभावशीलतायां सुधारं कर्तुं च आवश्यकम् |. एकीकृतसम्बन्धं सुदृढं कर्तुं, उत्तमं संयोजनं कर्तुं, एकस्मिन् दिशि कार्यं कर्तुं विविधसुधारपरिपाटनानां प्रवर्धनं, व्यवस्थितरूपेण च केषाञ्चन प्रमुखसमस्यानां समाधानं च आवश्यकम्। सर्वेषु क्षेत्रेषु विभागेषु च समग्रजागरूकतां सुदृढं कर्तव्यं, उपरितः अधः यावत् समन्वयं करणीयम्, विभागानां संयोजनं च करणीयम् येन सुधारस्य गहनतां ठोसीकरणं च सटीकतया कुशलतया च प्रवर्धयितुं शक्यते।
ली किआङ्ग् इत्यनेन बोधितं यत् अस्माभिः स्वलक्ष्येषु एव तिष्ठितव्यं न तु आरामः करणीयः, अर्थव्यवस्थायाः निरन्तरपुनरुत्थानं वर्धयितुं च महत्प्रयत्नाः करणीयाः। आन्तरिकमाङ्गस्य अधिकप्रभावितेण विस्तारः, उपभोगवर्धनं प्रति ध्यानं दत्तं, आर्थिकचक्रं सुचारुरूपेण कर्तुं लक्षितपरिहारः च आवश्यकः । उपभोगं प्रवर्धयितुं अस्माभिः सशक्तवृद्धिः चालकबलं च युक्तेषु क्षेत्रेषु ध्यानं दातव्यं, सेवाउपभोगस्य विस्तारं सुधारं च त्वरयितुं, प्रभावीरूपेण बल्क उपभोगं प्रवर्धयितुं, विभिन्नसमूहानां आवश्यकतानां आधारेण विभेदितसमर्थननीतयः निर्मातुं, उपभोगक्षमतां च पूर्णतया मुक्तं कर्तव्यम्। निवेशस्य विस्तारार्थं अस्माभिः सर्वकारीयनिवेशस्य अग्रणीभूमिकायाः पूर्णं क्रीडां दातव्यं, निजीनिवेशस्य समर्थनार्थं विविधानि नीतयः कार्यान्वितव्यानि, पूंजीरूपेण प्रयुक्तानां स्थानीयसरकारीविशेषबाण्ड्-क्षेत्राणां, परिमाणस्य, अनुपातस्य च विस्तारः करणीयः, सामाजिकनिवेशस्य विस्तृतपरिधिं च लाभान्वितुं शक्यते | . सर्वकारस्य उद्यमानाञ्च मध्ये सामान्यसञ्चारस्य आदानप्रदानस्य च तन्त्रस्य निरन्तरं अनुकूलनं आवश्यकम्, येन उद्यमानाम् स्वराः श्रूयन्ते श्रूयन्ते च, उद्यमानाम् कृते व्यावहारिककठिनतानां यथार्थतया समाधानं च कर्तुं शक्यते। स्थानीयस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासः, नूतनानां प्रौद्योगिकीनां तथा नूतनानां उत्पादानाम्, पुनरावर्तनीयानां च उन्नयनस्य प्रचारस्य अनुप्रयोगस्य च समर्थनं कर्तुं, डिजिटलरूपान्तरणस्य अधिकं प्रवर्धनं कर्तुं, स्थानीयसरकारानाम् स्वस्य लक्षणानाम् आधारेण लाभप्रदोद्योगानाम् निर्माणार्थं प्रोत्साहयितुं च आवश्यकम् अस्ति
ली किआङ्ग् इत्यनेन दर्शितं यत् बहिः जगति उच्चस्तरीयं उद्घाटनं सक्रियरूपेण विस्तारयितुं, हरितव्यापारः सीमापारं ई-वाणिज्यम् इत्यादीनां नूतनानां विदेशीयव्यापारवृद्धिबिन्दुनां विस्तारः, विविधबाजाराणां अन्वेषणार्थं उद्यमानाम् समर्थनं, अधिकप्रयत्नाः करणं च आवश्यकम् अस्ति विदेशीयनिवेशं आकर्षयन्ति उपयोगं च कुर्वन्ति, विदेशीयनिवेशसेवास्तरं च अधिकं सुधारयन्ति। जनानां आजीविकायाः प्रभावीरूपेण रक्षणं सुधारणं च, प्रमुखसमूहानां कृते रोजगारस्य स्थिरीकरणे उत्तमं कार्यं कर्तुं, नगरीयग्रामीणनिवासिनां आयवृद्धिं प्रवर्धयितुं नीतयः उपायाः च अध्ययनं कृत्वा निर्माणं कर्तुं, "त्रयः गारण्टीः" इति तलरेखां सुरक्षितं कर्तुं च आवश्यकम्। तृणमूलस्तरस्य । हरितस्य न्यूनकार्बनस्य च विकासस्य प्रचारं निरन्तरं कुर्वन्तु। विकासस्य सुरक्षायाश्च उत्तमं समन्वयं कुर्वन्तु। आपदानिवारणे, न्यूनीकरणे, राहते, कार्यसुरक्षायां च वयं उत्तमं कार्यं करिष्यामः।
ली किआङ्ग् इत्यनेन दर्शितं यत् सर्वकारीयकार्यस्य वैधानिकीकरणस्य स्तरं सुधारयितुम् प्रयत्नाः करणीयाः। सर्वेषु स्तरेषु सर्वकारेण कानूनानुसारं प्रशासनस्य पालनम् अवश्यं करणीयम्, कानूनप्रवर्तनपद्धतीनां अनुकूलनं करणीयम्, प्रशासनिकव्ययस्य न्यूनीकरणाय प्रशासनिकदक्षतायाः उन्नयनार्थं च प्रयत्नः करणीयः प्रशासनिककानूनप्रवर्तनेन समाजवादीबाजारआर्थिकव्यवस्थायाः निर्वाहं मौलिकलक्ष्यरूपेण ग्रहीतव्यं, मनमानानिरीक्षणं मनमानादण्डं च इत्यादीनां समस्यानां शीघ्रं स्थगितीकरणं सम्यक् च करणीयम्, तथा च उत्तमव्यापारवातावरणयुक्तानां विविधव्यापारसंस्थानां अभिनवविकासं प्रवर्धनीयम्।
राज्यपरिषदः पूर्णसत्रस्य सदस्याः सभायां उपस्थिताः, सम्बन्धितविभागानाम्, यूनिट्-प्रमुखाः च सभायां उपस्थिताः आसन् । प्रान्तीय (स्वायत्त तथा नगरपालिका) सर्वकारस्य मुख्यनेतारः तथा च झिन्जियाङ्ग-उत्पादन-कोरस्य मुख्यनेतारः स्थानीयतया विडियो-माध्यमेन सभायां भागं गृहीतवन्तः
सम्पादक माओ तियान्यु