2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षस्य उत्तरार्धं प्रविश्य मम देशस्य विदेशव्यापारस्य स्थितिः महतीं सुधारं कृतवती, अनेके प्रमुखाः विदेशीयव्यापारविपणयः च सुसमाचारं ज्ञापयन्ति। तेषु प्रथमसप्तमासेषु कुलआयातनिर्यातमूल्ये मुख्यभूमिनगरेषु प्रथमस्थानं प्राप्तं शेन्झेन्-नगरं पुनः इतिहासस्य तस्मिन् एव काले उत्तमं परिणामं प्राप्तवान्
शेन्झेन् सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु शेन्झेन् इत्यस्य आयातनिर्यासः २.५९ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २९.६% (अधः समानं) वृद्धिः अभवत्, येन शेन्झेन् इत्यस्य आयातनिर्यातयोः अभिलेखः उच्चतमः अभवत् तस्मिन् एव काले देशस्य १०.४%, प्रान्तस्य ५०.२% च भागः । तेषु निर्यातः १.६५ खरब युआन् आसीत्, ३२.१% वृद्धिः, यत् अपि तस्यैव कालस्य कृते अभिलेखः उच्चतमः आसीत्, आयातः ९४०.५ अरब युआन् आसीत्, २५.५% वृद्धिः;
सीमाशुल्कसामान्यप्रशासनस्य गुआङ्गडोङ्गशाखायाः पूर्वं प्रकाशितानां आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु गुआङ्गडोङ्गस्य विदेशीयव्यापारस्य आयातनिर्यासः ५.१७ खरब युआन् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १३.९% वृद्धिः अभवत्, यत् २०.८ इति राष्ट्रियकुलस्य % । तेषु निर्यातः ३.३६ खरब युआन्, १२.६% वृद्धिः अभवत्, आयातः १.८१ खरब युआन्, १६.५% वृद्धिः अभवत् ।
गुआङ्गडोङ्ग-नगरस्य अन्यत् प्रमुखं विदेशीयव्यापारनगरं डोङ्ग्वान्-नगरं अपि प्रबलं पुनर्प्राप्तिप्रवृत्तिं दर्शयति । हुआङ्गपु सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे जुलैमासे डोङ्गगुआन्-नगरस्य विदेशव्यापारस्य आयातनिर्यासः १२५.२३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १९.१% वृद्धिः अभवत् समग्रपरिमाणं २०२२ तमस्य वर्षस्य अक्टोबर्-मासात् नूतनं उच्चतमं स्तरं प्राप्तवान्, ग्वाङ्गडोङ्ग-प्रान्ते द्वितीयस्थानं प्राप्तवान् । तस्मिन् मासे डोङ्गगुआन-नगरस्य सामान्यव्यापार-आयातनिर्यातयोः वर्षे वर्षे १३.३% वृद्धिः अभवत्, यत् अस्मिन् एव काले डोङ्गगुआनस्य कुलविदेशव्यापार-आयातनिर्यातमूल्यानां ४५.७% भागः अभवत् -वर्षे, नगरस्य कुलविदेशव्यापारस्य आयातनिर्यातमूल्यानां २८% भागं भवति ।
मम देशस्य अन्यस्मिन् प्रमुखे विदेशीयव्यापारकेन्द्रे याङ्गत्से-नद्याः डेल्टा-क्षेत्रे अस्मिन् वर्षे प्रथमसप्तमासेषु कुल-आयात-निर्यात-मूल्यं ९.१ खरब-युआन् आसीत्, यत् इतिहासस्य समानकालस्य अपि अभिलेख-उच्चतां प्राप्तवान्, यत्र ए वर्षे वर्षे ५.८% वृद्धिः अभवत्, यत् अस्मिन् एव काले देशस्य कुल आयातनिर्यातमूल्यानां ३६.७% भागः अस्ति । तेषु जहाजनिर्यासे महती वृद्धिः अभवत्, उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् निर्यातः इतिहासे प्रथमवारं एकखरबं युआन् अतिक्रान्तवान् ।
तेषु प्रथमसप्तमासेषु सुझौ-नगरस्य कुलविदेशव्यापारस्य आयातनिर्यातमूल्यं १.४५३४२ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ८.९% वृद्धिः अभवत् तेषु निर्यातः ८९८.२३ अरब युआन्, ९.४% वृद्धिः, आयातः ५५५.१९ अरब युआन्, ८.१% वृद्धिः अभवत् । जुलैमासे सुझोउ-नगरस्य आयातनिर्यातस्य परिमाणं २२३.११ अरब युआन् यावत् अभवत्, यत् ८% वृद्धिः अभवत्, अस्मिन् वर्षे च स्केलः नूतनं उच्चतमं स्तरं प्राप्तवान् ।
अस्मिन् वर्षे आरम्भात् शेन्झेन्-नगरस्य विदेशव्यापारः निरन्तरं वर्धमानः अस्ति, प्रथमचतुर्मासेषु कुल-आयात-निर्यात-मात्रायां २०१५ तः प्रथमवारं मुख्यभूमिनगरेषु चॅम्पियनशिपं प्राप्तस्य अनन्तरं वर्षस्य प्रथमार्धे अपि आँकडा: एतत् स्थानं समेकितवान्, कुल आयातनिर्यातमूल्यं २.२ खरब युआन् प्राप्तवान्, तस्मिन् एव काले नूतनं उच्चं, ३१.७% वृद्धिः । तेषु निर्यातः १.४१ खरब युआन् आसीत्, ३४.९% वृद्धिः, यत् इतिहासस्य समानकालस्य कृते अपि अभिलेखः उच्चतमः आसीत्, आयातः ७९२.४५ अरब युआन् आसीत्, २६.५% वृद्धिः;
प्रथमसप्तमासेषु शेन्झेन्-नगरस्य विदेशव्यापारः स्वस्य विकासस्य गतिं निर्वाहितवान्, अधिक-अनुकूलित-संरचना, अधिक-विशिष्ट-विशेषताः, अधिक-प्रमुख-लाभान् च दर्शितवान्
व्यापारसंरचनायाः दृष्ट्या शेन्झेन्-नगरस्य सामान्यव्यापारः, बन्धक-रसदः च उभयत्र द्वि-अङ्कीय-वृद्धिः दृश्यते स्म । प्रथमसप्तमासेषु सामान्यव्यापारद्वारा शेन्झेन्-नगरस्य आयातनिर्यासः १.४९ खरब-युआन्-रूप्यकाणि, ४१.१% वृद्धिः, ५७.७%, समग्ररूपेण शेन्झेन्-नगरस्य अपेक्षया ११.५ प्रतिशताङ्काधिकं वृद्धि-दरः च अभवत् अस्मिन् एव काले बन्धकरसदद्वारा आयातनिर्यासः ६२५.३२ अरब युआन्, २७.८% वृद्धिः, २४.१% प्रसंस्करणव्यापारद्वारा आयातनिर्यासः ४५४.०३ अरब युआन्, ३.९% वृद्धिः अभवत्
शेन्झेन्-नगरस्य विदेशव्यापारे निजी उद्यमाः उत्तमं प्रदर्शनं कुर्वन्ति । प्रथमसप्तमासेषु शेन्झेन्-नगरस्य निजी-उद्यमानां आयात-निर्यात-मात्रा १.८६ खरब-युआन्-पर्यन्तं अभवत्, यत् ४४.२% वृद्धिः अभवत्, यत् शेन्झेन्-नगरस्य कुल-आयात-निर्यात-मूल्यानां ७१.८% भागः अभवत् अस्मिन् एव काले विदेशीयनिवेशितानां उद्यमानाम् आयातनिर्यासः ६०९.७५ अरब युआन् अभवत्, यत् ४.१% वृद्धिः अभवत्, यत् २३.५% अभवत्
व्यापारिकसाझेदारानाम् दृष्ट्या शेन्झेन्-नगरस्य आयातेषु निर्यातेषु च उदयमानविपण्येषु निरन्तरं सुधारः भवति । प्रथमसप्तमासेषु शेन्झेन्-नगरस्य शीर्षत्रयव्यापारसाझेदारानाम् आसियान-हाङ्गकाङ्ग-अमेरिका-देशयोः क्रमशः ४७.४%, १८.६%, २६.९% च वृद्धिः अभवत् अस्मिन् एव काले “बेल्ट् एण्ड् रोड्” इत्यस्य सहनिर्माणं कुर्वतां देशेभ्यः आयातनिर्यासः ९४०.४७ अरब युआन् आसीत्, अन्येभ्यः आरसीईपी (क्षेत्रीयव्यापक आर्थिकसाझेदारीसमझौता) सदस्यराज्येभ्यः आयातनिर्यासः ७४२.०७ अरब युआन्, ३९.३% वृद्धिः अभवत्; ४०.३% वृद्धिः अभवत् ।
आयातनिर्यात-उत्पादानाम् दृष्ट्या शेन्झेन्-नगरस्य यांत्रिक-विद्युत्-उत्पादानाम् स्पर्धा-लाभाः स्पष्टाः सन्ति । प्रथमसप्तमासेषु शेन्झेन्-देशेन १.१२ खरब-युआन्-पर्यन्तं यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः कृतः, यत् २१% वृद्धिः अभवत्, यत् शेन्झेन्-नगरस्य कुलनिर्यातमूल्यानां ६७.८% भागं तस्मिन् एव काले अभवत् आयातस्य दृष्ट्या यांत्रिक-विद्युत्-उत्पादानाम् ७०% अधिकं भागः आसीत् समान काल।
सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य मालव्यापारस्य कुल आयातनिर्यातमूल्यं २४.८३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.२% वृद्धिः अभवत् तेषु निर्यातः १४.२६ खरब युआन्, ६.७% वृद्धिः अभवत्, आयातः १०.५७ खरब युआन्, ५.४% वृद्धिः अभवत् ।
(अयं लेखः China Business News इत्यस्मात् आगतः)