समाचारं

"जिह्वाग्रभागे सुरक्षा" इत्यस्य रक्षणार्थं नूतनान् उपायान् अन्वेष्टुं शाण्डोङ्गः स्मार्ट-परिवेक्षण-मञ्चं निर्माति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जिनान, १६ अगस्त (Lv Yan) लिन्यीनगरे यिशुई काउण्टी खाद्यसुरक्षा स्मार्ट पर्यवेक्षण मञ्चस्य वेबसाइट् इत्यत्र वास्तविकसमयनिरीक्षणपर्दे काउण्टी इत्यस्य खानपानकम्पनीनां, खाद्यनिर्माणक्षेत्राणां, फ्रीजरस्य च व्यस्तपाकशालाकर्मचारिणः दृश्यन्ते , इत्यादि क्षेत्रस्य स्वच्छतायाः स्थितिः अपि स्पष्टतया दृश्यते । मञ्चे दर्शयति यत् अगस्तमासस्य १६ दिनाङ्के काउण्टीमध्ये १८०० तः अधिकाः भोजनकम्पनयः ऑनलाइन आसन्, तदनुरूपाः खाद्यसुरक्षास्थितयः वास्तविकसमये द्रष्टुं शक्यन्ते
"वयं स्वेच्छया निगरानीयसाधनेन सह सम्बद्धाः, यत् पर्यवेक्षणाय पर्यवेक्षणाय च भवति। खाद्यसुरक्षा जनानां स्वास्थ्येन सह सम्बद्धा अस्ति तथा च यिशुई काउण्टी दादी दलिया खानपानप्रबन्धनस्य प्रभारी व्यक्तिः याङ्ग शुलियाङ्गः अवदत् कं, लि.
यिशुई काउण्टी मार्केट सुपरविजन एण्ड एडमिनिस्ट्रेशन ब्यूरो अभिनवरूपेण "स्मार्ट सुपरविजन" मॉडलं कार्यान्वयति, उत्पादनस्य संचालनस्य च एककानां प्रमुखक्षेत्रेषु निगरानीयसाधनं तथा च खानपान उद्यमानाम् विद्यालयस्य कैन्टीनानां च व्यावसायिकस्थलेषु अन्तर्जालपर्यवेक्षणमञ्चेन सह संयोजयति यत् तेषां उत्पादनप्रक्रियाप्रक्रियाणां निरीक्षणं करोति वास्तविकसमये प्रासंगिक-एककाः। कानूनप्रवर्तनपदाधिकारिणः निगरानीयमञ्चस्य माध्यमेन सर्वमौसमदूरस्थनिरीक्षणं पर्यवेक्षणं च कार्यान्वितुं शक्नुवन्ति, खाद्यसुरक्षाखतराः शीघ्रं अन्वेष्टुं समाप्तुं च शक्नुवन्ति, खाद्यसुरक्षाजालस्य निर्माणं च "इण्टरनेट् + उज्ज्वलं पाकशाला तथा उज्ज्वलचूल्हा" च प्रवर्तयितुं शक्नुवन्ति।
अन्तिमेषु वर्षेषु शाण्डोङ्गः खाद्यसुरक्षाविषयाणां समाधानं कर्तुं आरब्धवान् यस्य विषये जनाः चिन्तिताः सन्ति, खाद्यसुरक्षायाः कृते "स्मार्ट् पर्यवेक्षण" प्रणालीं निर्मातुं, खाद्यसुरक्षानिरीक्षणाय "स्मार्ट् मस्तिष्कं" निर्मातुं, "टिप्" रक्षितुं नूतनानां उपायानां अन्वेषणं च केन्द्रीकृतवान् of tongue safety" स्रोततः सारणीपर्यन्तं। .
लिङ्किङ्ग् मार्केट् सुपरविजन ब्यूरो इत्यस्य कानूनप्रवर्तनपदाधिकारिणः विद्यालयस्य भोजनालयस्य ऑनलाइन निरीक्षणं कर्तुं "इण्टरनेट् + ब्राइट् किचन एण्ड् ब्राइट स्टोव" इति मञ्चस्य उपयोगं कृतवन्तः (सूचना चित्रं लिङ्किंग नगर दल समिति के प्रचार विभाग द्वारा प्रदत्तम्)
"पूर्वं विद्यालयस्य भोजनालयस्य निरीक्षणं कुर्वन् तृणमूलपरिवेक्षकाणां सीमितशक्तिकारणात् भोजनालयस्य कर्मचारिणां परिचालनसमस्यानां अन्वेषणं कठिनम् आसीत्। अधुना 'इण्टरनेट् + उज्ज्वलपाकशाला तथा उज्ज्वलचूल्हा' इति मञ्चस्य माध्यमेन भवन्तः अस्य स्थितिं द्रष्टुं शक्नुवन्ति वास्तविकसमये बहुविधाः विद्यालयस्य कैंटीनाः सन्ति, येन 'ऑनलाइन' + 'ऑफलाइन' द्वयनिरीक्षणं सुदृढं भवति," इति मार्केट् रेगुलेशनार्थं लिङ्किङ्ग् नगरपालिकाप्रशासनस्य खानपानसुरक्षानिरीक्षणविभागस्य प्रमुखः झू जिओक्सियनः अवदत्।
झू जिओक्सियन इत्यनेन उक्तं यत् "इण्टरनेट् + ब्राइट् किचन एण्ड् ब्राइट स्टोव" मञ्चः विद्यालयस्य भोजनालयेषु अनियमिततां स्वयमेव सटीकतया च गृहीतुं बृहत् आँकडा एल्गोरिदम् इत्यस्य उपयोगं करोति, तथा च कर्मचारीः कदापि निगरानीयसूचनाः द्रष्टुं शक्नुवन्ति। एल्गोरिदम् इत्यस्य निरन्तरं अद्यतनीकरणस्य पुनरावृत्तेः च माध्यमेन छात्राणां मातापितरः कदापि स्वबालानां भोजनस्य गुणवत्तायाः निरीक्षणं कर्तुं शक्नुवन्ति यत् ते अपि ऑनलाइन-रूपेण द्रष्टुं शक्नुवन्ति यत् भोजनालयस्य पाकशालायाः कर्मचारी कार्यवस्त्रं मुखौटं च धारयन्ति वा, खाद्यप्रसंस्करणप्रक्रिया च अस्ति वा इति खानपानसञ्चालनमानकानां अनुपालनं करोति।
"इण्टरनेट् + उज्ज्वल-पाकशाला तथा उज्ज्वल-चूल्हा" मञ्चस्य निरन्तर-अनुकूलनेन गहन-अनुप्रयोगेन च लिङ्किङ्ग्-नगरपालिका-बाजार-पर्यवेक्षण-प्रशासन-ब्यूरो क्रमेण एकं व्यापकं त्रि-आयामीं च स्मार्ट-खाद्य-सुरक्षा-पर्यवेक्षण-प्रणालीं निर्माति विद्यालयस्य भोजनालयानाम् पर्यवेक्षणं निरन्तरं सुदृढं कुर्वन्, ब्यूरो इत्यनेन क्रमेण एतत् प्रतिरूपं नगरे सर्वप्रकारस्य भोजन-एककेषु अपि विस्तारितं, खाद्यसुरक्षा-पर्यवेक्षणस्य अन्ध-कवरेजं प्राप्तुं प्रयत्नः कृतः
अङ्किउ कृषिसुरक्षाकेन्द्रस्य कृषिसुरक्षाधिकारिणः हरितप्याजरोपणमूले नमूनाकरणं कुर्वन्ति। (सूचना चित्रं अङ्किउ नगर दल समिति के प्रचार विभाग द्वारा प्रदत्तम्)
अङ्किउ सिटी, वेइफाङ्ग सिटी, स्रोततः कृषिउत्पादसुरक्षानिरीक्षणं सुदृढं करोति। अद्यैव अङ्किउनगरस्य कृषिसुरक्षाधिकारी याङ्ग लु तस्याः सहकारिभिः सह लिङ्गे स्ट्रीट् इत्यत्र नमूनाकरणस्य आवश्यकतायाः भूमिखण्डे आगत्य नमूनानां पुटस्य तदनुरूपसङ्ख्यां हरितप्याजं स्थापयित्वा, स्वस्य मोबाईलफोने नोङ्गान् अनबाओ एपीपी उद्घाटितवती, नमूनाप्रणाल्यां प्रविष्टवान्, कोडं स्कैन् कृत्वा, रक्षितवान् । ततः नमूना परीक्षणार्थं उच्चस्तरीयफलशाककीटनाशकावशेषस्य द्रुतपरीक्षणप्रयोगशालायां प्रेषितं भविष्यति।
Anqiu City इत्यनेन शाण्डोङ्गस्य प्रथमं पूर्णकालिकं कृषिसुरक्षाधिकारीदलं स्थापितं तथा च नगरे 14 कृषिउत्पादगुणवत्तां सुरक्षाप्रबन्धनसेवास्थानकानि च स्थापितानि कृषिसुरक्षापदाधिकारीदलस्य उत्तरदायित्वं कृषिउत्पादगुणवत्ता तथा सुरक्षागणना, नमूनाकरणं, पर्यवेक्षणं, प्रचारं, सेवां च अस्ति .
अङ्किउ-नगरं कृषि-उत्पादानाम् गुणवत्तां सुरक्षां च कृषि-विकासस्य "जीवनरेखा" इति मन्यते, पारिस्थितिक-कृषि-उत्पादानाम् वर्धमान-बाजार-माङ्गल्याः आधारेण, पारिस्थितिक-वातावरणस्य लाभस्य च आधारेण, अङ्किउ-नगरं हरित-कृषि-विकासस्य दिशायाः पालनम् करोति, कृषि-सम्बद्धं मन्यते पारिस्थितिकीरूपान्तरणं उन्नयनं च महत्त्वपूर्णमार्गरूपेण, तथा च पारिस्थितिकीमानकान् बुद्धिमान् च अभिनवरूपेण स्थापयति पर्यवेक्षणं तथा परिपत्रकृषिविकासतन्त्रं सुरक्षितानां उच्चगुणवत्तायुक्तानां कृषिपदार्थानाम् आपूर्तिं व्यापकरूपेण सुधारयिष्यति।
"अङ्किउ-नगरात् निर्गच्छन्तं प्रत्येकं कृषि-उत्पादं स्मार्ट-मञ्चस्य माध्यमेन अनुसन्धानं प्रबन्धयितुं च शक्यते ।" "focusing on subjects" , खाद्यसुरक्षाविषयेषु व्यापकं पर्यवेक्षणं न केवलं चेरी इत्यादीनां बल्ककृषिउत्पादानाम् अनुसन्धानं कर्तुं शक्नोति, अपितु व्यावसायिकसंस्थाभ्यः मूलकारणात् कृषिउत्पादानाम् गुणवत्तां सुधारयितुम् आग्रहं करिष्यति।
अङ्किउ मार्गदर्शकरूपेण मानकीकरणस्य पालनम् करोति, कृषिजन्यपदार्थानाम् पारिस्थितिकमानकानां स्थापनां प्रवर्धयति, नगरे उत्पादितानां कृषिपदार्थानाम् उपरि सुरक्षितैः आश्वासनप्रदैः च "पारिस्थितिकीलेबलैः" लेबलं करोति तस्मिन् एव काले नगरेण कृषिउत्पादस्य गुणवत्तायाः सुरक्षायाश्च व्यापकं प्रबन्धनसेवामञ्चं स्थापितं यत्र "इलेक्ट्रॉनिकसुरक्षासङ्केतः" मूलरूपेण भवति, सूचनानां बुद्धिमान् साधनानां च उपयोगेन नगरस्य ६००,००० तः अधिकान् रोपणभूखण्डान् १३०,००० तः अधिकान् उत्पादकान् च आनेतुं शक्यते दैनिकपर्यवेक्षणस्य व्याप्तिः सख्तपर्यवेक्षणस्य उच्चमानकानां च माध्यमेन सुरक्षा उच्चगुणवत्ता च अङ्किउ कृषिउत्पादानाम् "सुवर्णब्राण्डः" अभवत्। (उपरि)
प्रतिवेदन/प्रतिक्रिया