चीनीय-रूसी-नौसैनिकपोतयोः संयुक्ताभ्यासः : सामान्यसहकार्यव्यवस्थाः
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च कर्णेलझाङ्गजियाओगाङ्गः अद्यतनसैन्यसम्बद्धविषयेषु वार्ताम् अवाप्तवान्
संवाददाता : १.समाचारानुसारं चीन-रूसी-नौसैनिकजहाजाः अद्यैव फिन्लैण्ड्-खाते संयुक्त-अभ्यासं कृतवन्तः केचन माध्यमाः टिप्पणीं कृतवन्तः यत् एतत् न केवलं बलस्य प्रदर्शनम्, अपितु नाटो-सङ्घस्य कृते चेतावनी अपि अस्ति । अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
झाङ्ग क्षियाओगाङ्गः : १.बहुकालपूर्वं चीनीयनौसेनायाः जियाओजुओ, होङ्गहू च जहाजाः रूसीनौसेनायाः स्थापनायाः ३२८ वर्षस्य उत्सवे भागं गृहीत्वा फिन्लैण्ड्-खाते रूसी-जहाजैः सह संयुक्त-अभ्यासस्य आयोजनं कृतवन्तः चीनीयनौसेनायाः जिओजुओ-जहाजः रूसी-नौसेनायाः फ्रीगेट्-विमानैः सह निकटतया कार्यं कृत्वा लघुशस्त्र-गोलीकाण्डस्य, नेविगेशन-आपूर्तिः, संयुक्त-अन्वेषण-उद्धार-आदीनां अभ्यासं कृतवान् ।अस्मिन् काले चीनीय-नौसेनायाः होङ्गहु-जहाजः रूसी-नौसेनायाः अवरोहण-जहाजः च परितः गस्तीं, चेतावनी च कृतवन्तः जलम् । एतत् बोधयितुं आवश्यकं यत् एषः संयुक्तः अभ्यासः चीन-रूसी-सैन्ययोः सामान्यसहकार्यव्यवस्था अस्ति, अन्तर्राष्ट्रीय-कानूनस्य अन्तर्राष्ट्रीय-अभ्यासस्य च अनुपालने अस्ति, कस्यापि विशिष्टस्य लक्ष्यस्य उद्देश्यं नास्ति, वर्तमान-क्षेत्रीय-स्थित्या सह च तस्य किमपि सम्बन्धः नास्ति |.
स्रोतः राष्ट्ररक्षामन्त्रालयसंजालसम्पादकः ली किङ्ग्टङ्गः