2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वम्
चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चरर् इत्यनेन विमोचितम्
नवीनतमाः कारनिर्माणविक्रयदत्तांशः दर्शयति
जुलाईमाह
मम देशस्य वाहनविपण्यविक्रयमात्रा २.२६२ मिलियनं यूनिट्
वर्षे वर्षे ५.२% न्यूनता
व्यापार-अनुदान-उन्नयनार्थं स्थितः
तथा नूतनकारमूल्ययुद्धविकल्पानां चौराहे
वाहनकम्पनीनां प्रदर्शनं उपभोक्तृविपण्यतः बहु ध्यानं आकर्षितवान् अस्ति
अनेकानाम् कारकम्पनीनां विपण्यपरिवर्तनस्य विकासस्य च गतिः मन्दः अस्ति
भविष्यस्य विकासं प्रभावितं कुर्वन्ति
चीन-आटोमोबाइल-सङ्घस्य उप-महासचिवः चेन् शिहुआ चीन-उपभोक्तृ-समाचार-पत्रिकायाः समीपे अवदत् यत्, जुलै-मासे वाहन-बाजारः पारम्परिक-विक्रय-अन्तर्गत-ऋतु-प्रवेशं कृतवान्, तथा च केषाञ्चन निर्मातृणां उत्पादन-विक्रय-गतिः मन्दः अभवत् समग्रं विपण्यप्रदर्शनं तुल्यकालिकरूपेण समतलं भवति इति कारणानां। परन्तु समग्रतया वाहनविपण्यस्य वृद्धिः उचितपरिधिमध्ये एव तिष्ठति अपेक्षितवृद्धिमूल्यात् उपरि च अस्ति ।
संवाददाता अवलोकितवान् यत् यथा यथा विपण्यप्रतिस्पर्धा अधिकाधिकं प्रचण्डा भवति तथा तथा विपण्यपरिवर्तनस्य विकासस्य च मन्दगत्या बहवः कारकम्पनयः स्वस्य विपण्यप्रदर्शने अधिकं प्रभावं प्राप्नुवन्ति। प्रायः ४० वर्षाणि यावत् स्थापितं हैमा मोटरं च व्यापकविपण्यप्रभावस्य कारणेन पूर्वं ए-शेयर-विपण्ये सूचीकृतं च उदाहरणरूपेण गृह्यताम् :अगस्तमासस्य ६ दिनाङ्के हैमा मोटर् इत्यनेन उत्पादनविक्रयदत्तांशः प्रकाशितः यत् जनवरीतः जुलैमासपर्यन्तं सञ्चितवाहनविक्रयः ५,९१८ यूनिट् आसीत्, यत् वर्षे वर्षे ६६.५६% न्यूनता अभवत्
रिपोर्टरः हैमा मोटर्स् इत्यस्य आधिकारिकजालस्थलं ब्राउज् कृत्वा दृष्टवान् यत् २०२० तमस्य वर्षस्य हैमा मोटर्स् इत्यस्य विक्रयणार्थं मॉडल्स् इत्यस्य पङ्क्तिषु प्रथमस्थाने अस्ति एतत् कारं चतुर्वर्षेभ्यः अधिकं कालात् विपण्यां अस्ति। यस्मिन् काले वाहनप्रौद्योगिकी तीव्रगत्या विकसिता अस्ति, तस्मिन् काले हैमा मोटरस्य मन्दं उत्पादप्रक्षेपणरणनीत्या तस्य उत्पादप्रतिस्पर्धां गम्भीररूपेण प्रभाविता अस्ति ।
तस्मिन् एव काले
जुलाईमाह
अधिकांशः संयुक्त उद्यमस्य ब्राण्ड् कारविक्रयः वर्षे वर्षे न्यूनः अभवत्
तेषु तस्मिन् मासे डोङ्गफेङ्ग् होण्डा-कम्पनी १४,३०० यूनिट् विक्रीतवती, यत् वर्षे वर्षे ६०% अधिकं न्यूनम् अभवत् ।होण्डा-इत्यस्य क्लासिक-माडलरूपेण सिविक्-इत्येतत् २००६ तमे वर्षे घरेलु-विपण्ये प्रवेशात् आरभ्य दीर्घकालं यावत् "१०,०००-यूनिट्-क्लबे" अस्ति । परन्तु यथा यथा नूतनं कारमूल्ययुद्धं विद्युत्करणस्य अवधारणा च क्रमेण जनानां हृदयेषु मूलं स्थापयति तथा तथा अस्य तारकमाडलस्य वर्तमानमासिकविक्रयः ४००० यूनिट् तः न्यूनः अस्ति
चीन-वाहन-विक्रेता-सङ्घस्य विशेषज्ञ-समितेः सदस्यः यान-जिंग्हुई-इत्यनेन पत्रकारैः उक्तं यत् संयुक्त-उद्यम-कार-कम्पनीनां विक्रये सामान्य-वर्षे वर्षे न्यूनतायाः कारणम् अद्यापि तेषां मन्द-विद्युत्-परिवर्तनस्य कारणम् अस्ति, यस्य परिणामेण अभावः अस्ति प्रतिस्पर्धी उत्पाद आपूर्ति के।
इन्धनवाहनानां "प्रतिआक्रमणम्" प्रचलति
संकरमाडलाः उपभोक्तृभिः अनुकूलाः भवन्ति
अन्तिमेषु वर्षेषु .उपभोक्तृमाङ्गस्य दृष्ट्या बुद्धिमान् जालसंपर्कः एव मुख्यकारणं यत् जनाः नूतनानि ऊर्जावाहनानि क्रेतुं रोचन्ते । नूतनवास्तुकलाभिः सशक्ताः पारम्परिकइन्धनवाहनेषु बुद्धिमत्तायाः समस्यायाः अपि महती उन्नतिः अभवत् ।
अगस्तमासस्य ८ दिनाङ्के मार्केट् रिसर्च संस्था जुण्डी इत्यनेन २०२४ तमस्य वर्षस्य चीन-आटोमोबाइल-इंटेलिजेण्ट्-अनुभव-संशोधन-परिणामाः प्रकाशिताः । शोधं दर्शयति यत् २०२४ तमे वर्षे चीनस्य वाहन-उद्योगस्य बुद्धि-स्तरः नूतनं उच्चतमं स्तरं प्राप्स्यति, यत्र...इन्धनवाहनसहितं वाहनानां बुद्धिस्तरस्य महती उन्नतिः अभवत्。
यान जिंगहुई अवदत् यत् "अद्य उपभोक्तृणां क्रयणनिर्णयाः बुद्धिमान् आवश्यकतानां प्रति गच्छन्ति। कारकम्पनीनां कृते बुद्धिः कारकम्पनीनां कृते युद्धक्षेत्रं भविष्यति। नूतनकारप्रक्षेपणसूचनातः स्पष्टतया अनुभूयते यत् आवश्यकतानां पूर्तये consumer market वाहनानां माङ्गल्याः सङ्गमेन इन्धनवाहनानि बुद्धिमान् प्रतिहत्यां कुर्वन्ति” इति ।
उदाहरणरूपेण एकं ईंधनमाडलं गृह्यताम् यत् अस्य मासस्य अन्ते प्रक्षेपणं भविष्यति अस्मिन् न केवलं नूतनानां ऊर्जावाहनानां मानकबुद्धिमान् कार्याणि सन्ति, अपितु उच्चस्तरीयस्मार्टड्राइविंग् अपि स्थापयति यत् पूर्वं द्रव्यमान-उपरि नूतन-ऊर्जा-वाहनानां कृते अनन्यम् आसीत् |. produced new vehicles.संवेदकानां संख्या वा बुद्धिः वा, नवीन ऊर्जावाहनानां क्षमता समानवर्गस्य नवीन ऊर्जावाहनानां औसतस्तरात् अधिका भवति
तदतिरिक्तं पारम्परिक-इन्धन-वाहनानां नूतन-ऊर्जा-वाहनानां च मध्ये नूतनं संतुलन-बिन्दुं कथं अन्वेष्टव्यम्, संकर-वाहनानि ये पेट्रोलेन वा विद्युत्-द्वारा वा चालयितुं शक्यन्ते, ते निःसंदेहं नूतनं विकल्पं जातम् |.शुद्धविद्युत्वाहनानां तुलने प्लग-इन्-संकरविद्युत्वाहनानां उच्चलचीलतायाः, दीर्घक्रूजिंग्-परिधिस्य च कारणेन उपभोक्तृभिः अनुकूलता भवति । तथ्याङ्कानि दर्शयन्ति यत् जुलैमासे, 1999 तमे वर्षे ।बहुविधप्लग-इन्-संकर-माडलस्य विपण्यविक्रयः वर्षे वर्षे ३०% अधिकं वर्धितः, पारम्परिककारकम्पनीनां कृते कारविपण्यस्य विकासप्रवृत्तेः अनुकूलतायै महत्त्वपूर्णः विकल्पः अभवत् ।
लघुविद्युत्वाहनानां माङ्गल्यं दुर्बलम् अस्ति
अन्धरूपेण न्यूनमूल्यानां अनुसरणं दीर्घकालीनविकासयोजना नास्ति
पूर्वं लघुविद्युत्वाहनानि अल्पमूल्येन, उत्तमरूपेण च अनेकेषां उपभोक्तृणां हृदयं आकर्षयन्ति स्म । परन्तु उपभोक्तृवृत्तिपरिवर्तनेन लघुविद्युत्वाहनानां पूर्ववैभवं क्रमेण नष्टम् अस्ति ।
यात्रिकपरिवहनसङ्घस्य आँकडानि दर्शयन्ति यत् जुलैमासे 1999 तमे वर्षे ।लघुविद्युत्वाहनानां विपण्यभागः महतीं न्यूनीकृतः अस्ति. राष्ट्रीययात्रीकारबाजारसूचनासङ्घस्य महासचिवः कुई डोङ्गशुः पत्रकारेभ्यः व्याख्यातवान् यत् यतः...२०० किलोमीटर् इत्यस्मात् न्यूनदीर्घतायाः सूक्ष्मविद्युत्वाहनानां करमुक्तिनीतिः मेमासस्य अन्ते समाप्तः भवति, अल्पदूरपर्यन्तं विद्युत्वाहनानां विक्रयः, यस्य पूर्वं प्रतिमासं २०,००० तः अधिकाः यूनिट्-विक्रयः आसीत्, तस्य विक्रयः तीव्ररूपेण संकुचितः । "स्क्रैपेज-नवीकरण-अनुदानेन ईंधनवाहनानां माङ्गं अधिकं विचलितुं प्लग-इन्-संकर-माडलस्य प्रचारः कृतः, परन्तु स्पष्टं यत् लघु-विद्युत्-वाहनानि द्वितीय-कार-रूपेण परिवारेभ्यः प्रथमः विकल्पः न सन्ति।
उपभोक्तृविपण्यमागधायां परिवर्तनम्
बहुधा प्रभावितं करोति
सूक्ष्मविद्युत्यात्रीवाहनानां विक्रयणं कुर्वतीनां कम्पनीनां विपण्यप्रदर्शनम्
अवगम्यते यत् "जादूकारानाम्" उत्पादनस्य प्रतिनिधित्वेन SAIC-GM-Wuling इत्यनेन पूर्वं Baojun E100, Wuling MINI, KiWi, Yueye इत्यादीनां नवीन ऊर्जावाहनानां लाभः प्राप्तः ये व्यय-प्रभावी-मार्गेषु केन्द्रीकृताः सन्ति मध्यमं विपण्यप्रदर्शनं कुर्वन्ति ।
वस्तुतः, अत्यधिकं न्यूनं विक्रयमूल्यं अनिवार्यतया अनुसंधानविकासव्ययस्य न्यूनीकरणं करिष्यति, तथा च उत्पादः अनिवार्यतया न्यूनबैटरीजीवनं अपर्याप्तस्थानं च इत्यादिभिः समस्याभिः पीडितः भविष्यति, सः न्यूनमूल्येन न्यूनगुणवत्तायाः च चक्रे पतति, तत्र च विशालः भविष्यति उपभोक्तृविपणेन अपेक्षितस्य कारस्य अनुभवस्य मध्ये अन्तरम्। यथा, Hongguang MINI EV इति पूर्वं उपभोक्तृविपण्येन आलोचितः यतः तस्मिन् एयरबैग् नासीत् ।
उद्योगस्य अन्तःस्थजनाः अवदन् यत् नूतने ऊर्जायुगे मुख्यधाराग्राहकाः न केवलं न्यूनमूल्यानां अनुसरणं कुर्वन्ति, अपितु अधिकं महत्त्वपूर्णं यत् "उच्चमूल्यानां अनुसरणं अन्धरूपेण दीर्घकालीनविकासयोजना न भवेत्" इति।
चीन उपभोक्तृसमाचारस्य नवीनमाध्यमसम्पादकविभागेन निर्मितम्
स्रोतः/चीन उपभोक्ता समाचार·चीन उपभोक्ता संजाल
संवाददाता/वु बोफेंग
सम्पादक/ली जिओयु
निर्माता/He Yongpeng and Ren Zhenyu
अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रम् : 10120170022
अवैधं हानिकारकं च सूचनां प्रतिवेदनं हॉटलाइनम् : 010 - 88315438