किं भवतः कुटुम्बे "कष्टं विना भोजनं" इति जीवनशैल्याः अपि एतादृशी एव आदतिः अस्ति ?
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रायः श्रूयते यत् केचन युवानः अन्तर्जालमाध्यमेन शिकायतुं प्रवृत्ताः सन्ति यत् प्राचीनजनाः "कष्टं विना खादन्ति" इति । तेषां व्यवहारेषु अन्तर्भवन्ति किन्तु एतेषु एव सीमिताः न सन्ति : सद्फलानि क्रीतवान् न खादन्ति, अपितु प्रथमं सड़्गानि खादन्ति, सर्वान् पूर्णोदरेन खादन्ति, अथवा यावत् उष्णतां प्राप्य खादन्ति तावत् त्यक्त्वा गच्छन्ति पुनः परदिने... ...
"परामर्शं न शृण्वन्ति" केषाञ्चन वृद्धानां सम्मुखे प्रायः युवानः पीढयः भ्रान्ताः असहायाः च भवन्ति । विशेषतः यदा रात्रौ भोजनम् इत्यादीनां स्वास्थ्यविषयाणां विषयः आगच्छति तदा युवानां पीढी अनिवार्यतया क्रुद्धा, चिन्तिता च भविष्यति। अहं रात्रौ भोजनं खादितुम् अर्हति वा ? के व्यञ्जनानि अविचलितानि क्षिप्तव्यानि ? अग्रिमभोजनाय के के आहाराः रक्षितुं शक्यन्ते ? रात्रौ भोजनं वैज्ञानिकरूपेण कथं संचालितव्यम् ? चाङ्गशा चतुर्थचिकित्सालये जठरान्त्रविज्ञानविशेषज्ञाः प्रश्नस्य उत्तरं दास्यन्ति।
रात्रौ भोजनं सामान्यतया रात्रौ (८-१२ घण्टाः) अवशिष्टं भोजनं निर्दिशति । परन्तु व्यापकतया यावत् अन्नं निश्चितकालात् अधिकं यावत् संगृहीतं भवति तथा च भण्डारणकाले क्षयः, पोषकद्रव्याणां हानिः, जीवाणुजननं वा भवितुम् अर्हति तावत् यावत् तत् रात्रौ भोजनम् इति गणयितुं शक्यते
रात्रौ भोजनस्य सुरक्षासंकटाः के सन्ति ?
जीवाणुवृद्धिः : यदि पाकं कृत्वा अन्नं सम्यक् न संगृह्यते तर्हि जीवाणुनां "प्रजननभूमिः" भविष्यति । उपयुक्ततापमानस्य आर्द्रतायाश्च परिस्थितौ जीवाणुः द्रुतगत्या बहुलितुं शक्नोति । सामान्यरोगजनकजीवाणुः यथा स्टेफिलोकोकस ऑरियस, साल्मोनेला, एस्केरिचिया कोलाई इत्यादयः खाद्यविषाक्ततां जनयन्ति तथा च वमनं, अतिसारः, उदरवेदना, ज्वरः इत्यादीनि लक्षणानि च जनयितुं शक्नुवन्ति
नाइट्रेटस्य उत्पादनम् : केषुचित् शाकेषु (यथा पत्रशाकेषु) नाइट्रेट् भवति । नाइट्राइटः हानिकारकः पदार्थः अस्ति । परन्तु नाइट्राइट् केवलं तदा एव मानवशरीरस्य हानिं करोति यदा सामग्री निश्चितमात्रायां प्राप्नोति ।
पोषकद्रव्याणां हानिः : अन्नस्य दीर्घकालीनसञ्चयकाले विटामिन-खनिज-आदीनि पोषकद्रव्याणि क्रमेण नष्टानि भविष्यन्ति, यस्य परिणामेण आहारस्य पोषणमूल्ये न्यूनता भविष्यति
कानि रात्रौ भोजनानि भोक्तुं शक्यन्ते, न च खादितव्यानि ?
1. भोजनं भवन्तः रात्रौ खादितुम् अर्हन्ति
मांसम् : यदि पक्वं मांसं शीतलकस्य अन्तः सीलबद्धपात्रे संगृहीतं भवति तर्हि सम्यक् तापयित्वा परदिने खादितुं शक्यते । परन्तु यदि अतिदीर्घकालं संगृहीतं भवति तर्हि तस्य भोजनं न शस्यते ।
तण्डुलः - अदूषितं तण्डुलं शीतलकं कृत्वा सम्यक् तापयित्वा परदिने खादितुं शक्यते ।
सूपाः - यदि पाकं कृत्वा चॉपस्टिक-चम्मच-आदिभिः न क्षोभ्यते तर्हि तत् प्रत्यक्षतया सील कृत्वा शीतलकं कृत्वा परदिने तापयित्वा उष्णीकृत्य अपि खादितुं शक्यते
2. यत् भोजनं रात्रौ न खादितव्यम्
हरितपत्रशाकेषु : हरितपत्रशाकेषु नाइट्रेटस्य मात्रा अधिका भवति, रात्रौ यावत् नाइट्रेटस्य मात्रा वर्धते, तथा च गम्भीरपोषकद्रव्याणां हानिः भवति, अतः तेषां सेवनं न अनुशंसितम्
समुद्रीभोजनम् : समुद्रीभोजनं जीवाणुप्रजननं सुलभं भवति तथा च प्रोटीनक्षयपदार्थाः उत्पाद्यन्ते ।
शीतव्यञ्जनानि : उत्पादनप्रक्रियायां उच्चतापमात्रे शीतलपात्राणि निष्फलतां न प्राप्नुवन्ति, तथा च भण्डारणकाले जीवाणुप्रदूषणस्य प्रवणाः भवन्ति
भिजिताः कवकाः, ट्रेमेला, किण्वितचावलस्य नूडल्स्, स्टार्च-उत्पादाः च: स्यूडोमोनास् कोकोटोक्सिन् इत्यनेन सहजतया दूषिताः भवन्ति, यत् कक्षतापमात्रे चावलस्य किण्वनजीवाणुभ्यः उच्चतापमानस्य विषाणि उत्पादयति मानवशरीरे प्रविश्य विषाणि उदरवेदना, प्रकोपः, अतिसारः, उदरेण, वमनं इत्यादीनि लक्षणानि अपि जनयितुं शक्नुवन्ति ।
रात्रौ भोजनस्य सम्यक् संग्रहणं कथं करणीयम् ?
यथाशीघ्रं शीतलकं स्थापयन्तु : भोजनं पक्वं कृत्वा २ घण्टानां अन्तः शीतलकस्य फ्रीजरे स्थापयित्वा तापमानं ४°C तः न्यूनं नियन्त्रितव्यम् यदि भवन्तः दीर्घकालं यावत् (२ दिवसाभ्यधिकं) संग्रहीतुं प्रवृत्ताः सन्ति तर्हि भवन्तः तत् फ्रीजरे स्थापयितुं शक्नुवन्ति ।
सीलबद्ध भण्डारणम् : भोजनं वायुरोधकपात्रेषु स्थापयन्तु अथवा प्लास्टिकस्य आवरणेन लपेटयन्तु येन भोजनं वायुसंपर्कं न प्राप्नुयात् तथा च जीवाणुप्रदूषणं आर्द्रतायाः हानिः च न्यूनीभवति।
वर्गीकृतभण्डारणम् : कच्चानि पक्वानि च खाद्यानि पृथक् पृथक् संग्रहणीयानि येन पारदूषणं न भवति ।
कथं शीतलकात् बहिः निष्कास्य भोजनात् पूर्वं रात्रौ भोजनं पुनः तापयितुं शक्नोमि?
सम्यक् तापनम् : सम्भाव्यजीवाणुविषाणुनाशार्थं २-३ निमेषपर्यन्तं यावत् कोरस्य तापमानं ७०°C इत्यस्मात् अधिकं न भवति तावत् रात्रौ भोजनं तापयन्तु ।
समानरूपेण तापनम् : सूपस्य, दलियायाः च कृते तापनात् पूर्वं समानरूपेण क्षोभयन्तु येन भोजनं समानरूपेण तापितं भवति । (संवाददाता फेंग मेंग्युन) २.