समाचारं

ली जियाकी कॉफी विक्रयति तथा च जिओ याङ्गः सुपरमार्केटं उद्घाटयति ये एंकराः मालस्य प्रसारणं कर्तुं असमर्थाः सन्ति ते अन्ये "आउटलेट्" अन्वेष्टुं आरभन्ते ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा लाइव स्ट्रीमिंग् उद्योगः परिपक्वः भवति, स्पर्धा च तीव्रताम् अवाप्नोति तथा तथा सुपर एंकरस्य युगः अतीतस्य विषयः भवितुम् अर्हति ।
वर्तमान समये लाइव-प्रसारण-ई-वाणिज्य-उद्योगः नूतन-परिवर्तनस्य आरम्भं कुर्वन् अस्ति, तथा च प्रवृत्तिः क्रमेण लघु-मध्यम-आकारस्य लंगरस्य, कटि-लंगरस्य, ऊर्ध्वाधर-लंगरस्य, ब्राण्ड्-भण्डार-प्रसारणस्य च विविध-विकास-दिशां सूचयति
अस्य उद्योगपरिवर्तनस्य सन्दर्भेअधिकाधिकाः प्रमुखाः लंगराः नूतनान् मार्गान् अन्विषन्ति, भौतिकभण्डारं प्रति गमनम् च तेषां नूतनः विकल्पः अभवत् ।
अन्तिमेषु वर्षेषु मालवाहकाः बहवः प्रसिद्धाः लंगराः भौतिकभण्डारद्वारा स्वव्यापारक्षेत्रस्य विस्तारं कर्तुं प्रयतमाना: अफलाइनविपण्यं प्रति स्वस्य स्पर्शकं विस्तारितवन्तः
तथापि, अफलाइन भौतिक-भण्डाराः ये मूलतः शीर्ष-लंगरात् ऑनलाइन-यातायातस्य परिवर्तनस्य उपरि अवलम्बन्ते स्म, ते शीर्ष-लंगरस्य स्वरस्य दुर्बलतायाः अनन्तरं कियत् ऊर्जां प्रयोक्तुं शक्नुवन्ति?
ऑनलाइन-यातायातस्य अफलाइन-रूपेण परिवर्तयन्तु
अग्रणी-लंगरैः अफलाइन-भौतिक-भण्डारस्य विन्यासः मोटेन त्रयः वर्गेषु विभक्तुं शक्यते : IP, ब्राण्ड्, आपूर्ति-शृङ्खला च ।
प्रमुखः एंकर ली जियाकी इति प्रसिद्धस्य अतिरिक्तं पञ्च पालतूकुक्कुरानाम् "नेवा परिवारः" अपि अतीव लोकप्रियः अस्ति ।
अस्मिन् वर्षे एप्रिल-मासस्य १८ दिनाङ्के .ली जियाकी इत्यनेन चतुराईपूर्वकं "नेवा परिवार" IP इत्यस्य उपयोगेन Bear Claw Coffee इत्यनेन सह सहकार्यं प्राप्तुं शक्यते तथा च आधिकारिकतया शङ्घाईनगरे प्रथमं संयुक्तं कॉफी-दुकानं NEVER MIND CAFE इति प्रारब्धम्।, नैवा-परिवार-कफी-दुकानस्य एप्लेट्-इत्यस्य प्रारम्भः युगपत् अभवत् ।
△चित्र स्रोतः नैवा परिवार कॉफी शॉप।
भविष्ये भण्डारस्य उद्घाटनस्य योजनानां विषये ली जियाकी अवदत् यत् - "वयं आशास्महे यत् नेवा परिवारस्य कॉफी-दुकानम् सम्पूर्णे चीनदेशे लोकप्रियं भविष्यति, १०० भण्डाराः उद्घाटयिष्यति च।"
तस्मिन् एव काले "क्रेजी लिटिल् याङ्ग", सिम्बा इत्यादयः शीर्षस्थलंगराः अपि भौतिकभण्डारविन्यासस्य पङ्क्तौ सम्मिलिताः सन्ति ।
गतवर्षे एव "क्रेजी लिटिल् ब्रदर याङ्ग" इत्यनेन लाइव् प्रसारणे अफलाइन-खुदरा-विक्रयणस्य योजनाः प्रकाशिताः, तथा च स्वसञ्चालित-उत्पाद-SKUs (stock keeping units) इत्यस्य क्रमिकवृद्ध्या सह,अन्ते अनहुइ-नगरे प्रथमं "Xiaoyang Zhenxuan" इति सुपरमार्केटं प्रारब्धम् ।
△चित्र स्रोतः : त्रयः मेषजालम्।
अयं सुपरमार्केट् न केवलं स्वसञ्चालित-उत्पादानाम् विक्रयं करोति, अपितु मताधिकार-माध्यमेन स्वस्य परिमाणं विस्तारयितुं, ऑनलाइन-अफलाइन-संसाधनानाम् एकीकरणं, भण्डार-स्वामिनः कृते लाइव-प्रशिक्षणं प्रदातुं, नूतनं खुदरा-प्रतिरूपं निर्मातुं च योजनां करोति
तदतिरिक्तं कुआइशौ-नगरे विशालः प्रशंसकवर्गः अस्ति इति माओ किकी-संस्थायाः शङ्घाई-नगरस्य बण्ड्-नान्जिङ्ग्-पूर्व-मार्गे प्रथम-विभाग-भण्डारे स्वस्य ब्राण्ड्-ऑफलाइन-काउण्टर्-इत्येतत् उद्घाटितम् अस्तिगृहसाजसज्जा यूपी-स्वामिना श्री मिडियनः यः स्टेशन बी इत्यत्र उल्लेखनीयं परिणामं प्राप्तवान्, सः अपि हाङ्गझौ-नगरे अफलाइन-गृह-अनुभव-भण्डारं उद्घाटितवान्;विडियो खातेः शीर्षस्थाः एंकराः बाओगे बाओसाओ तस्य पत्नी च, कुआइशौ, ताओ जिजिया इत्यादीनां शीर्ष एंकराः अपि विभिन्नप्रकारस्य भण्डारं ऑफलाइन् उद्घाटितवन्तः
भौतिकभण्डाराः क्रमेण मालवाहकानाम् लंगरानाम् नूतनाः प्रियाः भवन्ति ।
उद्योगस्य अन्तःस्थानां मतं यत् विषयलोकप्रियतायाः यातायातस्य च उपरि अवलम्बन्ते ये शीर्षस्थाः एंकराः ते लाइव् प्रसारणकक्षं त्यक्त्वा अफलाइन गतवन्तः एतत् न केवलं ई-वाणिज्यस्य लाइव प्रसारण-उद्योगस्य अस्तित्वाय आवश्यकम्, अपितु यातायात-व्यापारस्य विस्तारार्थं अपि अनिवार्यः विकल्पः अस्ति
शिरः लंगरः “अधुना प्रसारणं कर्तुं न शक्नोति” इति ।
ये जनाः कदाचित् शीर्षस्थानं सुरक्षितुं लाइव स्ट्रीमिंग् इत्यस्य उपरि अवलम्बन्ते स्म ते अधुना अफलाइन भौतिकभण्डारेषु किमर्थं ध्यानं ददति?
विशेषज्ञाः वदन्ति यत् एतत् लाइव-प्रसारण-ई-वाणिज्यक्षेत्रे शीर्ष-एंकर-स्थितौ वर्तमान-परिवर्तनेन सह निकटतया सम्बद्धम् अस्ति ।लाइव-प्रसारण-ई-वाणिज्य-उद्योगे सम्प्रति परिवर्तनं भवति, शीर्ष-एंकर-जनानाम् स्वरः च न्यूनः भवति ।
द्रष्टव्यं यत्अस्मिन् वर्षे “६·१८” प्रचारे प्रमुखानां लंगरानाम् विक्रयः सामान्यतया न्यूनः अभवत् ।
कुआइशौ मञ्चे, Xinxuan इत्यस्य आँकडानुसारं, अस्मिन् वर्षे “6·18” इत्यत्र Simba इत्यस्य प्रथमस्य लाइव प्रसारणस्य कुलविक्रयः 1.427 अरब युआन् आसीत्, यदा तु गतवर्षस्य “6·18” प्रीमियर कुलविक्रयः 1.6 अरब युआन् अतिक्रान्तवान्
सिकाडा मामा इत्यस्य आँकडानि दर्शयन्ति यत्,अस्मिन् वर्षे “६·१८” बृहत् प्रचारः, Douyin इत्यस्य मुख्यः एंकरः “Crazy Little Yang Ge” केवलं मालविशेषज्ञानाम् सूचीयां १७ स्थानं प्राप्तवान् ।
Douyin मञ्चे Feigua आँकडा दर्शयति यत् अस्मिन् वर्षे "6·18" प्रथमे लाइव प्रसारणे, Guangdong दम्पती, Qi'er तथा Pan Yurun, मुख्य एंकररूपेण, लेनदेनस्य मात्रा 61.14 मिलियन युआन्, 12.923 मिलियन युआन्, 6.748 च आसीत् मिलियन युआन् क्रमशः २०२३ तमे वर्षे समानकालस्य तुलने ८६.४%, ८८.४६%, ७७% च न्यूनम् ।
किङ्ग्यन् इंटेलिजेन्स इत्यस्य अनुसारम् अस्मिन् वर्षे ली जियाकी इत्यस्य प्रथमं लाइव् प्रसारणं "६·१८" इत्यस्य पूर्वविक्रयणकक्षे कुलम् ५०० उत्पादाः लाइव् प्रसारणकक्षे स्थापिताः, येषु ३७१ सौन्दर्यस्य उत्पादाः आसन्, येषु १४१ ब्राण्ड् द फर्स्ट् लाइव् सम्मिलिताः आसन् सौन्दर्यवर्गस्य प्रसारणं GMV (कुलं मालव्यवहारस्य मात्रा) ) 2.675 अरब युआन् अतिक्रान्तम्। गतवर्षे "६·१८" दिनाङ्के पूर्वविक्रयस्य प्रथमदिने ली जियाकी इत्यस्य लाइव् प्रसारणकक्षे कुलम् ३२४ सौन्दर्यस्य उत्पादाः प्रक्षेपिताः, येषु १३७ ब्राण्ड्स् सम्मिलिताः आसन् "६·१८" दिनाङ्के पूर्वविक्रयणस्य प्रथमदिने। , ली जियाकी इत्यस्य लाइव प्रसारणकक्षस्य जीएमवी प्रायः ४.९७७ अरब युआन् आसीत् ।
यथा यथा शीर्ष-लंगरानाम् मालम् आनेतुं क्षमता न्यूना भवति तथा तथा अधिकांश-ब्राण्ड्-शीर्ष-लंगरयोः मध्ये सम्बन्धः पूर्ववत् निकटः नास्ति
"२०२३ चीन लाइवस्ट्रीमिंग् ई-वाणिज्य उद्योगसंशोधनप्रतिवेदनम्" दर्शयति यत्,२०२३ तमे वर्षे ब्राण्ड्-व्यापारि-भण्डार-प्रसारणस्य ५१.८% भागः अभवत्, यत् प्रथमवारं प्रसिद्धानां लाइव-प्रसारणस्य अनुपातं अतिक्रान्तम् ।Taobao Live तथा Xiaohongshu ई-वाणिज्यस्य सार्वजनिकदत्तांशः दर्शयति यत् अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के Tmall इत्यस्य ५० भण्डारस्य लाइव स्ट्रीमिंग् कक्षेषु १० कोटिभ्यः अधिकस्य कारोबारः अभवत्, तथा च Xiaohongshu इत्यस्य “६.१८” भण्डारप्रसारणस्य आदेशस्य मात्रा तस्यैव ९.४ गुणा आसीत् अवधिः गतवर्षस्य .
किं अफलाइन भौतिकभण्डाराः निरन्तरं प्रकाशन्ते वा?
अग्रणी-लंगरानाम् मालम् आन्लाईन-वाहनस्य क्षमता न्यूनीकृता अस्ति, अतः,एंकर-यातायात-रूपान्तरणस्य उपरि अवलम्बन्ते ये अफलाइन-भौतिक-भण्डाराः किम्?
प्रारम्भे शीर्षस्थानां लंगरानाम् अफलाइनभौतिकभण्डारस्य परिनियोजनस्य सद्कारणानि आसन् । स्थूलदत्तांशस्य दृष्ट्या, कुलसामाजिकखुदराविक्रयेषु,सम्प्रति अद्यापि अफलाइन-खुदरा-विक्रयणस्य विपण्यभागस्य प्रायः ७०% भागः अस्ति, अफलाइन-भौतिक-वाणिज्यस्य विकासाय विशालं स्थानं वर्तते ।
तदतिरिक्तं यद्यपि ऑनलाइन-शॉपिङ्ग् अधिकाधिकं लोकप्रियं भवति तथापि बहवः उपभोक्तारः उच्चमूल्यं, निर्णय-केन्द्रितं, अनुभव-केन्द्रितं च उत्पादं क्रेतुं पूर्वं तस्य अनुभवं अफलाइन-रूपेण कर्तुं रोचन्ते जनानां उपभोगपरिदृश्यानां कृते अधिकाधिकाः आवश्यकताः सन्ति, सेवानुभवाय च धनं दातुं इच्छन्ति ।
यथा यथा घरेलु उपभोक्तृविपण्यस्य विस्तारः उन्नयनं च निरन्तरं भवति तथा तथा अफलाइनभौतिकभण्डारेषु अद्यापि महती विपण्यवृद्धिक्षमता वर्तते।
यत् उपेक्षितुं न शक्यते तत् अस्ति यत् प्रमुखैः लंगरैः नियोजितानां एतेषां अफलाइन-भौतिक-भण्डारस्य यातायातः ऑनलाइन-तः आगच्छति ।
यथा वयं सर्वे जानीमः, प्रशंसक-अर्थव्यवस्थायाः शक्तिः एव अफलाइन-भण्डारं उद्घाटयितुं लंगरस्य सफलतायाः कुञ्जी अस्ति ।
विशेषज्ञाः अवदन्,हेड एंकर्स् भण्डारं उद्घाटयितुं बृहत्तमः लाभः अस्ति यत् ते लाइव प्रसारणकक्षे मूलप्रशंसकयातायातस्य अफलाइन "धारणा" इत्यत्र परिवर्तयितुं द्वितीयं वृद्धिवक्रं निर्मातुं शक्नुवन्तिप्राकृतिकचिह्नानां, यातायातसङ्केतानां च उपरि अवलम्ब्य उद्घाटनमात्रेण बहु ध्यानं आकर्षितुं शक्नोति । तस्मिन् एव काले, ऑनलाइन-अफलाइन-इत्येतत् परस्परं प्रचारार्थं मिलित्वा कार्यं कुर्वन्ति, अफलाइन-भण्डाराः प्रशंसकान् एंकर-ब्राण्ड्-सहितं निकटसञ्चारस्य वास्तविकं दृश्यं प्रदातुं शक्नुवन्ति, यत् उपभोक्तृणां एंकर-सहितं पहिचानस्य भावः वर्धयितुं अनुकूलं भवति, तस्मात् ऑनलाइन-उपभोगः वर्धते .
अधुना शीर्ष-लंगरानाम् ऊर्जा पूर्ववत् नास्ति, तेषां अफलाइन-भौतिक-भण्डारस्य ध्यानं क्रमेण न्यूनं भवति ।
यथा, ली जियाकी इत्यस्य नावा-कफी-दुकानम् उद्घाटनात् पूर्वं पश्चात् च किञ्चित्कालं यावत् लोकप्रियम् अभवत्, परन्तु जनसमूहेन शीघ्रमेव विस्मृतम् । संवाददाता अवलोकितवान् यत् सम्प्रति सामाजिकमाध्यमेषु नेवा-कफी-दुकानस्य विषये अत्यल्पानि वार्तानि सन्ति, तथा च विपण्यां नवीनतम-भण्डार-उद्घाटन-योजना नास्ति तथा च Crazy Little Yang’s Xiao Yang Selection offline supermarket इत्यनेन किमपि स्फुलिङ्गं न निर्मितम्। (जिआङ्ग योङ्गक्सिया) ९.
चीनव्यापार दैनिकं Xiaoxiang Morning News, upstream news इत्यादिभ्यः संकलितं भवति।
प्रतिवेदन/प्रतिक्रिया