समाचारं

इराणस्य नवनिर्दिष्टः विदेशमन्त्री : नूतनरणनीतिः सैन्यशक्तिं कूटनीतिं च संयोजयति, अन्तर्राष्ट्रीयप्रतिबन्धानां उत्थापनं प्रति केन्द्रीकृता

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१५ तमे वर्षे ईरानीपरमाणुविषये वार्तायां प्रमुखप्रतिनिधिः अब्बास अरघची इत्ययं नूतनविदेशमन्त्रीरूपेण नामाङ्कितः इति वार्ता पाश्चात्यविदेशनीतिवृत्तैः ईरानीव्यापारसमुदायेन च शीघ्रमेव स्वागतं कृतम् तथापि तस्य "विश्वदृष्टिः" इति व्याख्यानम् in the Iranian Parliament तथा ​​च तस्य पूर्वजीवनवृत्ते कठोरवक्तव्यं शीघ्रमेव चर्चायां स्थापितं, मीडियाद्वारा च संवीक्षितम्।
अब्बास अल-अरघी न्यूज फोटो देखते हुए
अगस्तमासस्य १४ दिनाङ्के ईरानी-देशस्य एकः विधायकः यूके-आधारितस्य इरान्-अन्तर्राष्ट्रीय-दूरदर्शनस्य समक्षं प्रकटितवान् यत् अरघ्ची इत्यस्य मतं यत् २०१५ तमे वर्षे प्राप्तः इराण-परमाणु-व्यापक-समझौता (JCPOA, पूर्णनाम: संयुक्त-व्यापक-कार्ययोजना) अपरिवर्तनीयः अस्ति, तथा च संयुक्त-सैन्य-बलस्य उपयोगस्य वकालतम् अकरोत् कूटनीतिसहितं रणनीतिः।
"संयुक्तव्यापककार्ययोजनां पुनः सजीवीकरणं कर्तुं न शक्यते। नूतने सर्वकारे अस्माकं ध्यानं परमाणुसौदानां पुनर्स्थापनं न, अपितु प्रतिबन्धानां उत्थापनं प्रति अस्ति। वयं कूटनीतिकप्रयत्नाः सैन्यबलेन सह संयोजयित्वा रणनीत्याः प्रति प्रतिबद्धाः स्मः ईरानीसंसदस्य स्वास्थ्यचिकित्सासमित्या मोहसेन फथी इत्यनेन संसदे तस्य व्याख्यानं श्रुत्वा मीडियासमूहेभ्यः तस्य सटीकवचनानि उद्धृतानि।
अगस्तमासस्य ११ दिनाङ्के ६३ वर्षीयः अरघचीः राष्ट्रपतिः पेजेश्चियान् इत्यनेन इराणस्य विदेशमन्त्रीरूपेण नामाङ्कितः, परन्तु अद्यापि तस्य समीक्षायाः, एकसप्ताहस्य अन्तः संसदेन अनुमोदनस्य च आवश्यकता वर्तते इरान् गणराज्यम् ६७ विदेशमन्त्रिणः ।
इस्लामिकक्रांतिकारीरक्षकदलस्य मूल्येषु बलं ददातु
अगस्तमासस्य १२ दिनाङ्के अरघ्ची इत्यनेन ईरानीसंसदस्य राष्ट्रियसुरक्षाविदेशनीतिसमित्याम् अन्तर्राष्ट्रीयकार्याणां विषये स्वविचाराः व्याख्याताः यत् इस्लामिकक्रान्तिकारिरक्षकदलस्य सदस्यतायाः अनन्तरं तस्य "विश्वदृष्टिः" परिवर्तिता नास्ति इति
अरघ्ची इत्यस्य जन्म तेहराननगरे १९६२ तमे वर्षे रूढिवादी धार्मिकव्यापारिपरिवारे अभवत् । अनेकेषां ईरानीयुवानां इव सः १९७९ तमे वर्षे इस्लामिकक्रान्तिस्य आरम्भे स्वेच्छया इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलस्य (IRGC) सदस्यः अभवत्, १९८० तः १९८८ पर्यन्तं इरान्-इराक्-युद्धे भागं गृहीतवान्
"इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यनेन सह अरघची इत्यस्य गहनसम्बन्धः केवलं मौखिकः एव नास्ति, अपितु वास्तविकः अपि अस्ति। ते एव तस्य कूटनीतिज्ञत्वेन पहिचानस्य आधारः सन्ति "इरान् इन्टरनेशनल् टेलिविजनेन प्रकाशितः समीक्षालेखः "इस्लामिक रिवोल्यूशनरी इत्यस्य विश्वदृष्टिकोणस्य आकारः रक्षकाः" "गुटयुद्धे प्रवृत्तुं तस्य अस्वीकारः, सोमवासरे (काङ्ग्रेस-पक्षे) सः 'न्यूयॉर्क-गङ्ग'-समूहस्य (यत् सुधारवादीनां पूर्वविदेशमन्त्री जवाद-जरीफस्य सन्दर्भः भवितुम् अर्हति) इति दावान् च कूटनीतिकमार्गं प्रकाशितवान् इराणस्य भावी विदेशमन्त्री" "
प्रतिवेदनानुसारं अनेकेषां ईरानी-अधिकारिणां इव अरघची इस्लामिक-क्रान्तिकारि-गार्ड-कोर्-अन्तर्गतं अभिजात-"कुद्स्-सेना"-इत्यस्य पूर्व-सेनापतिं स्वर्गीयं सोलेमानीं "इराणस्य कृते आदर्शम्" इति मन्यते स्म, हिजबुल-सङ्घस्य महासचिवं नस्रुल्लां च मन्यते स्म लेबनानदेशे, यथा "लेबनानस्य आदर्शः" इति गण्यते । केचन विश्लेषकाः अपि मन्यन्ते यत् तस्य वचनं एतत् संकेतं प्रेषयितुं शक्नोति यत् इराणः विदेशकार्येषु स्वस्य कट्टरपङ्क्तिं निरन्तरं करिष्यति, अर्थात् गभीरमूलभूताः पाश्चात्यविरोधी इजरायलविरोधी च मानदण्डाः ये इस्लामिकक्रान्तिकारिरक्षकदलस्य दीर्घकालं यावत् मार्गदर्शनं कुर्वन्ति।
यथावत् बहिःस्थैः चर्चा कृता यथा इस्लामिकक्रान्तिकारिरक्षकदलस्य पृष्ठभूमिः, अरघची इत्यस्य राजनयिकत्वेन समृद्धः अनुभवः, तत्सहितं पाश्चात्यदेशैः सह बहूनां सम्पर्कानाम् अन्तरक्रियाणां च युद्धानन्तरं विदेशमन्त्रालये सम्मिलितः अरघसी अन्तर्राष्ट्रीयसम्बन्धेषु राजनीतिशास्त्रेषु च व्यावसायिकशैक्षणिकप्रशिक्षणं प्राप्तवान्, अनन्तरं स्वस्य प्रवाहपूर्णा आङ्ग्लभाषायाः परिष्कारार्थं यूके-देशं गतः, १९९६ तमे वर्षे केन्ट्-विश्वविद्यालयस्य मार्क्सवादी-विद्वान् डेविड्-मैक्-इत्यनेन... प्रोफेसर लेलनस्य पर्यवेक्षणेन राजनीतिषु शासने च यूके।
२००८ तमे वर्षे जापानदेशे राजदूतरूपेण कार्यं कृतवान्, २०११ तः २०१३ पर्यन्तं विदेशमन्त्रालये एशिया-प्रशांतकार्याणां उपविदेशमन्त्रीरूपेण च कार्यं कृतवान् २०१३ तमे वर्षे मध्यमपक्षीयसुधारवादी हसनरूहानी इत्यस्य राष्ट्रपतित्वेन निर्वाचितस्य अनन्तरं तत्कालीनविदेशमन्त्री मोहम्मदजवादजरीफः परमाणुवार्तायां अरघ्ची इत्यस्य उपनिदेशकरूपेण नियुक्तवान्
२०२४ तमे वर्षे ११ वर्षाणाम् अनन्तरं समानानुभवेन अन्यः सर्वथा विपरीतव्याख्या अपि अत्यन्तं लोकप्रियः अस्ति । "अराघी (विदेशमन्त्री) नियुक्तिः अस्मिन् क्षेत्रे सकारात्मकविकासरूपेण द्रष्टव्या, यदा वाशिङ्गटन-चिन्तन-समूहः स्टिमसन-केन्द्रेण प्रकाशितः एकः टिप्पणी-लेखः अगस्त-मासस्य १२ दिनाङ्के लिखितवान् यत्, "तस्य भूमिकायाः ​​अतिरिक्तम् in international affairs and nuclear negotiations, क्षेत्रे दीर्घकालीन-अनुभवस्य अतिरिक्तं तस्य "(इस्लामिक) क्रान्तिकारी" प्रमाणपत्राणि अपि दृढानि सन्ति, येन यदि इराणः प्रमुखविषयेषु रियायतं करोति तर्हि आन्तरिक-आलोचनाभ्यः तस्य आंशिकरूपेण रक्षणं कर्तुं शक्नोति
ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​समाचारः अस्ति यत् तेहरान-देशे पाश्चात्य-राजनयिकाः, ईरानी-व्यापार-समुदायः च अरघ्ची-नियुक्तेः स्वागतं कृतवन्तः । ते अवदन् यत् आर्थिकप्रतिबन्धान् प्राप्तुं आशां कुर्वन् इराणदेशः पश्चिमैः सह दीर्घकालीनविरोधस्य समाधानार्थं अधिकं व्यावहारिकं दृष्टिकोणं स्वीकुर्यात् इति संकेतः।
अरघची एकः अनुभवी व्यावहारिकः कूटनीतिज्ञः इति गण्यते "अरघची विदेशमन्त्रालयस्य व्यावसायिकराजनयिकेषु अन्यतमः अस्ति तथा च जर्मनीदेशे ईरानस्य पूर्वराजदूतः, यः २००० तमे दशके प्रारम्भे परमाणुविषये वार्ताम् अकरोत्" इति मन्यते यत् "तस्य कस्यापि राजनैतिकगुटस्य सह सम्बद्धता नास्ति तथा च अधिकांशराजनैतिकगुटैः सम्मानितः अस्ति यदा जरीफः इराणस्य विदेशमन्त्री आसीत् तदा अरघची कानूनी-अन्तर्राष्ट्रीयकार्याणां उपविदेशमन्त्री तथा राजनैतिककार्याणां उपविदेशमन्त्री सर्वाधिकं कार्यं कृतवान् जरीफस्य अनन्तरं विदेशमन्त्रालये प्रभावशालिनः अधिकारिणः।
कट्टरपंथीभिः हाशियाकृतः सन् एकदा सः फिटनेस-विषये एव ध्यानं दत्तवान्
यूके-देशे पञ्जीकृता ईरानी-समाचार-जालस्थले "ईरान-तार" इत्यनेन अद्यैव "अरघी-जनाः" इति विषये लेखः प्रकाशितः, तत्र लिखितम् यत् अरघी-इत्यस्य वर्णनं प्रायः शान्तं, शान्तं, परन्तु किञ्चित् अधीरः इति भवति पाश्चात्यदेशैः सह विशेषतः अमेरिकादेशेन सह परमाणुवार्तालापस्य अनुभवं स्मरणं कुर्वन् सः एकदा अवदत् यत् "अस्माभिः कृताः एताः वार्ताः मया आनन्दिताः, इस्लामिकगणराज्यस्य राजनयिकः कथं अमेरिकादेशेन सह असफलतां विना वार्तालापं कृत्वा अन्ते अस्माकं लक्ष्याणि प्राप्तुं शक्नोति इति" इति लक्ष्य।"
ईरानीदेशस्य पूर्वविदेशमन्त्री जवादजरीफस्य दृश्यमानः चीनस्य आँकडानक्शा
पूर्वविदेशमन्त्री जरीफ इव २०१५ तमे वर्षे ईरानीपरमाणुविषये वार्तायां अरघची अपि प्रमुखा भूमिकां निर्वहति स्म । २०१८ तमे वर्षे तस्याः संस्मरणग्रन्थे तत्कालीनः अमेरिकीवार्ताकारः राजदूतः वेण्डी शेर्मन् इत्यनेन अरघ्ची इत्यस्य वर्णनं कृतम् यत् सः "इस्पातः, दृढनिश्चयः (तथा) शान्तः" इति, परमाणुइन्धनचक्रस्य विवरणविशेषज्ञः च २०१५ तमे वर्षे इरान्-देशः अमेरिका-ब्रिटेन-फ्रांस्-रूस-चीन-जर्मनी-देशैः सह इरान्-परमाणुसम्झौतां कृतवान् । परन्तु २०१८ तमे वर्षे ट्रम्प-प्रशासनं एकपक्षीयरूपेण सम्झौतेन निवृत्तम्, ततः पुनः आरब्धवान्, इरान्-विरुद्धं नूतनानां प्रतिबन्धानां श्रृङ्खलां च योजितवान् ।
२०२१ तमे वर्षे परमाणुसम्झौतेः पुनर्स्थापनार्थं बाइडेन् प्रशासनस्य सत्तां प्राप्तस्य अनन्तरं अरघ्ची इत्यनेन वियनानगरे इराणस्य वार्ताकारदलस्य नेतृत्वं कृत्वा वियनानगरे बहुवारं वार्तायां कृतम् तस्य हस्ताक्षरार्थं मसौदा सज्जः आसीत् इति कथ्यते । परन्तु यथा २०२१ तमस्य वर्षस्य जूनमासे पदं त्यक्त्वा रूहानी इत्यनेन प्रकटितं तथा अरघ्ची इत्यस्मै सम्झौतां अन्तिमरूपेण निर्धारयितुं "शक्तिः" न दत्ता ।
तस्मिन् समये कट्टरपंथी राष्ट्रपतिः रायसी निर्वाचितः, अरघची इत्यस्य स्थाने इस्लामिकक्रान्तिकारिगार्डकोर् इत्यनेन सह निकटसम्बन्धयुक्तः करियरकूटनीतिज्ञः अब्दुल्लाहियनः निर्वाचितः, अरबीभाषायां च प्रवीणः आसीत् समाचारानुसारं रैसी इत्यस्य राष्ट्रपतित्वकाले यथा यथा इराणस्य अन्तर्राष्ट्रीयपृथक्त्वं गभीरं भवति स्म, कट्टरपंथिनः अधिकं प्रबलाः भवन्ति स्म, तथैव अरघ्चीः अधिकाधिकं हाशियाः अभवत्
उपविदेशमन्त्रीपदात् "निवृत्तेः" अनन्तरं अरघसी क्रीडायां ध्यानं दत्त्वा फिटनेस-गठबन्धने सम्मिलितवान् । परन्तु सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य विदेशनीतिसल्लाहकारः पूर्वविदेशमन्त्री च कमलखराजी इत्यनेन सर्वोच्चनेतुः सल्लाहकारसंस्थायाः इराणस्य विदेशसम्बन्धस्य रणनीतिकपरिषदः सचिवः नियुक्तः।
स्वस्य नूतने भूमिकायां अरघ्ची यदा कदा तेहराननगरे विदेशीयराजदूतैः सह मिलति, सामान्यतया च निम्नरूपं धारयति । परन्तु इजरायल्-देशेन सीरिया-देशस्य दमिश्क-नगरे ईरानी-वाणिज्यदूतावासस्य उपरि आक्रमणं कृत्वा अरघ्ची अप्रत्याशितरूपेण कठोरं मनोवृत्तिम् अदर्शयत् यत् इरान् स्वस्य परमाणु-सिद्धान्तस्य पुनर्विचारं कर्तुं शक्नोति, यदि संयुक्तराष्ट्रसङ्घः इरान्-देशे पुनः प्रतिबन्धान् आरभते तर्हि इरान् "परमाणु-अन"-सङ्घटनात् निवृत्तः भवितुम् अर्हति इति -परमाणुशक्तियोजना". प्रसारसन्धिः (NPT), परमाणुशस्त्राणां विकासं कर्तुं प्रयतमाना।
"राष्ट्रीय आर्थिकहितं सुनिश्चित्य" उन्मुखम्।
बहिःस्थानां मतं यत् एषः दिग्गजः कूटनीतिज्ञः विदेशमन्त्री भविष्यति चेत् एकतः आर्थिकप्रतिबन्धानां उत्थापनस्य विषये पाश्चात्त्यशक्तैः सह पुनः वार्ताम् आरभणीयम्, अपरतः इजरायलेन सह सम्भाव्यसङ्घर्षस्य सामना कर्तव्यः।
१२ अगस्तदिनाङ्के संसदे भाषणे अरघचिः अन्तर्राष्ट्रीयकार्याणां प्राथमिकतानां रूपरेखां दत्तवान्, "व्यापकं, सक्रियं, प्रभावी च" विदेशनीतिं प्रतिज्ञातवान् सः यूरोपीयदेशैः सह "परस्परसम्मानस्य" आधारेण सम्बन्धं स्थापयितुं, अमेरिकादेशेन सह शत्रुसम्बन्धस्य "प्रबन्धनं" च आह्वयति स्म । सः "लक्ष्य-उन्मुख" गम्भीरवार्तालापद्वारा अमेरिकीप्रतिबन्धानां "गरिमापूर्ण" उत्थापनस्य आग्रहं कृतवान् ।
अन्येषां बहूनां ईरानी-अधिकारिणां सदृशं अरघ्ची इत्यनेन "चीन-रूस-देशयोः सह दृढसम्बन्धाः निरन्तरता, भारत, इन्डोनेशिया, दक्षिण-आफ्रिका, ब्राजील् इत्यादिभिः उदयमान-अर्थव्यवस्थाभिः सह सहकार्यस्य विस्तारः" इति आह्वानं कृतम्
"तेहरान टाइम्स्" इति पत्रिकायाः ​​१२ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानीसंसदस्य राष्ट्रियसुरक्षाविदेशनीतिसमितेः प्रवक्ता इब्राहिम रेजाई इत्यनेन उक्तं यत् संसदस्य भाषणे "अरघ्ची इत्यनेन बोधितं यत् कार्यान्वयनस्य उद्देश्यं ( international) राष्ट्रहितस्य रक्षणार्थं प्रतिबन्धानां महत्त्वं संसदस्य सामरिककार्यकानूनस्य च, तथा च दावान् अकरोत् यत् एषः कानूनः विदेशीयसंस्थाभिः सह (ईरानस्य) वार्तायां मार्गदर्शनं कर्तव्यः इति।”.
प्रतिवेदने अग्रे उक्तं यत् अरघ्ची इत्यनेन इराणस्य विदेशनीतेः क्षेत्रे मुख्यतया त्रीणि लक्ष्याणि वर्णितानि सन्ति- राष्ट्रियहितस्य प्रवर्धनं, राष्ट्रियसुरक्षां क्षेत्रीयप्रभावं च वर्धयितुं, इराणस्य राष्ट्रियगौरवस्य स्थितिं च निर्वाहयितुं वर्धयितुं च।
१४ दिनाङ्के इराणस्य संसदसदस्यः फातिः अरघ्ची इत्यस्य मूलवचनम् उद्धृत्य अवदत् यत् इराणस्य विदेशनीतिः “राष्ट्रीय-आर्थिकहितस्य सुनिश्चित्य” प्रति दृढतया उन्मुखीभवितव्या इति "सः दावान् अकरोत् यत् आर्थिककूटनीतिस्य मूलकार्यं वैश्विक-अर्थव्यवस्थायाः सह सङ्गतिं प्रवर्धयितुं, सामरिकदिशा निर्धारयितुं, अन्तर्राष्ट्रीयमञ्चे देशस्य आर्थिकक्रियाकलापस्य बाधाः दूरीकर्तुं च अस्ति।
प्रतिवेदने विश्लेषणसंस्थायाः क्लीर् इत्यस्य आँकडानां उद्धृत्य ज्ञातं यत् इराणस्य तैलविक्रये गतत्रिमासे ३०% वृद्धिः अभवत्, येन तस्य जीवाश्म-इन्धननिर्यातः पञ्चवर्षेषु सर्वोच्चस्तरं प्राप्तवान्। अमेरिकीप्रतिबन्धानां अनन्तरं २०१९ तमे वर्षे प्रतिदिनं ४,००,००० बैरल्-रूप्यकात् अधुना १५ लक्षं बैरल्-अधिकं प्रतिदिनं वर्धितम् अस्ति ।
वाशिङ्गटनविश्वविद्यालयस्य इराणविशेषज्ञः सिना अजोदी इत्यस्याः मतं यत् अमेरिकादेशेन सह सम्बन्धेषु अरघची इत्यस्य व्यावहारिकदृष्टिकोणस्य अभावेऽपि विदेशनीतिनिर्माणे इराणस्य विदेशमन्त्री सीमितप्रभावः अस्ति, अतः राज्यसंस्थाभिः सह देशस्य गहनव्यवहारेन सह संवादं निरन्तरं कर्तव्यम् —विशेषतः इस्लामिकक्रांतिकारीरक्षकदलम्। जरीफः २०२१ तमे वर्षे एतत् "कूटनीतिं युद्धक्षेत्रं च" इति उक्तवान् ।
जरीफः अधुना एव सामरिककार्याणां प्रभारी इराणस्य उपराष्ट्रपतिपदात् स्वेच्छया त्यागपत्रं दत्तवान् आसीत् सः स्पष्टं कृतवान् यत् १९ सदस्यानां नूतनमन्त्रिमण्डलसूचौ अल्पसंख्यकसमूहानां प्रतिनिधिः न समाविष्टः इति सः निराशः अस्ति, येन सर्वकारः, ... विरोधः । परन्तु केचन विश्लेषकाः मन्यन्ते यत् नूतनं ईरानीसर्वकारः अद्यापि भविष्ये अन्येषु क्षमतासु पश्चिमैः सह सम्पर्कं कर्तुं व्यवस्थां कर्तुं शक्नोति।
जॉर्जियादेशस्य त्बिलिसीनगरस्य यूरोपीयविश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धस्य प्राध्यापकः मध्यपूर्वविषयेषु विशेषज्ञः च एमिल अवडालियानी अद्यैव द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् इरान्देशे प्रचलितः दृष्टिकोणः पश्चिमस्य अधिकं भयंकररूपेण सामना कर्तुं वर्तते। इरान्-देशस्य नूतनः राष्ट्रपतिः पेजेशिज्यान् तस्य मित्रराष्ट्राणि च कियत्पर्यन्तं घरेलुरूढिवादीनां शक्तिं दूरीकर्तुं शक्नुवन्ति इति "अपि अपि अतीव असम्भाव्यम्" इति ।
"किन्तु एतस्य अर्थः न भवति यत् रूढिवादीनां शक्तिः व्यावहारिकाः न सन्ति" अवदलियानी इत्यस्य मतं यत्, "मम विश्वासः अस्ति यत् इरान्-देशस्य आर्थिक-सम्झौता इत्यादिकं किमपि प्रकारस्य परमाणु-सम्झौतां प्राप्तुं परिश्रमं करिष्यन्ति | कष्टानि” इति ।
कट्टरराष्ट्रपतिलेसी इत्यस्य अधीनम् अपि परमाणुसौदान्तरे वार्तायां द्वारं पूर्णतया न पिहितम् आसीत् । २०२३ तमे वर्षे एकः समाचारः आसीत् यत् अमेरिकादेशः इरान्-देशेन सह कूटनीतिकसम्पर्कं चुपचापं प्रवर्तयति, इराणस्य परमाणुकार्यक्रमं सीमितं करणं, कारागारेषु स्थितानां अमेरिकननागरिकाणां मुक्तिं च इत्यादीनां "अनौपचारिक" सम्झौतानां वार्तालापं कुर्वन् अस्ति
अजोदी इत्यस्य मतं यत् यदि खामेनी पेजेश्चियान् इत्यस्मै परमाणुसम्झौतेः गम्भीरतापूर्वकं वार्तायां स्वतन्त्रतां ददाति तर्हि अरघ्ची कार्यस्य कृते योग्यः व्यक्तिः भविष्यति।
द पेपर रिपोर्टर नान बोयी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया