समाचारं

श्रेणी १ तूफान ! १४० कि.मी./घण्टायाः प्रचण्डवायुः! शतशः प्वेर्टोरिकोग्राहकाः जलं विद्युत् वा विना

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV Finance] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
१५ तमे स्थानीयसमये, अभवत्...उष्णकटिबंधीयतूफानात् प्रथमश्रेणीतूफानपर्यन्तं उन्नयनं कृतम्वायुः"अर्नेस्टो" कैरिबियनसागरे स्थितस्य प्वेर्टोरिकोदेशस्य अमेरिकीविदेशीयक्षेत्रं त्यक्त्वा उत्तरे अटलाण्टिकमहासागरे स्थितस्य बर्मुडादेशस्य ब्रिटिशविदेशीयक्षेत्रस्य समीपं गच्छति स्मप्रतिघण्टां १४० किलोमीटर् वेगेन प्रबलवायुभिः सह. सम्प्रति "अर्नेस्टो" अद्यापि प्वेर्टोरिकोदेशे लक्षशः उपयोक्तृणां जलस्य विद्युत्विच्छेदस्य च कारणं वर्तते ।
अमेरिकीराष्ट्रीयतूफानकेन्द्रेण उक्तं यत् १५ दिनाङ्के स्थानीयसमये सायं ५ वादने "अर्नेस्टो" इति प्रथमश्रेणीतूफानरूपेण उन्नयनं कृतं, तत् बर्मुडातः ७९६ किलोमीटर् दक्षिण-दक्षिणपश्चिमदिशि स्थितम् अस्ति, अत्र प्रचण्डवृष्टिः, प्रचण्डवायुः च भविष्यति बर्मुडाक्षेत्रस्य कृते तूफानस्य चेतावनी जारीकृता अस्ति। U.S.Power Tracking इति जालपुटे प्राप्तानि आँकडानि दर्शयन्ति यत्,अमेरिकी वर्जिन् द्वीपेषु प्रायः २८,००० ग्राहकाः विद्युत्रहिताः आसन्, येन द्वीपस्य कुलग्राहकानाम् ५५% भागः आसीत् ।
अमेरिकीविदेशीयक्षेत्रे प्वेर्टोरिकोदेशे स्थानीयजालसञ्चालकाः विद्युत्विभागेन च उक्तं यत् "अर्नेस्टो" इत्यस्य प्रभावात् द्वीपे प्रायः आर्धाः उपयोक्तारः १४ दिनाङ्के विद्युत्रहिताः आसन् १५ तमे वर्षे मध्याह्नपर्यन्तम् ।यद्यपि "अर्नेस्टो" गतवान् तथापि प्रायः ४१०,००० स्थानीयप्रयोक्तारः अद्यापि विद्युत्रहिताः सन्ति ।. तदतिरिक्तं जल-छनन-सुविधानां दूषणस्य कारणेन अथवा विद्युत्-विच्छेदस्य कारणेन३५०,००० तः अधिकाः स्थानीयग्राहकाः जलरहिताः सन्ति
अमेरिकीराष्ट्रीयतूफानकेन्द्रेण उक्तं यत् आगामिषु कतिपयेषु दिनेषु "अर्नेस्टो" इत्यस्य सुदृढं भविष्यति, १६ तमे दिनाङ्के च तृतीयश्रेणीयाः अथवा ततः अधिकस्य प्रमुखस्य तूफानस्य निर्माणं भविष्यति इति अपेक्षा अस्ति। अटलाण्टिक-तूफान-ऋतुः प्रतिवर्षं कैरिबियन-देशः बहुधा आहतः भवति । अस्मिन् वर्षे अटलाण्टिक-तूफान-ऋतुस्य पञ्चमः नामाङ्कितः तूफानः अर्नेस्टो अस्ति ।
प्रतिवेदन/प्रतिक्रिया