जनाः|थाईलैण्ड्देशस्य कनिष्ठतमः प्रधानमन्त्री ३७ वर्षीयः सा थाक्सिन्-परिवारात् आगता
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
असंवैधानिकयोग्यताप्रकरणस्य कारणेन प्रधानमन्त्रिणः साई था था था था इत्यस्य निष्कासनानन्तरं १६ तमे दिनाङ्के फेउ थाई पार्टी पेथोन्थान् इत्यस्य ३७ वर्षीयः नेता थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः, अतः सः कनिष्ठतमः प्रधानमन्त्री अभवत् थाईलैण्ड्-देशस्य इतिहासे देशस्य च प्रथमौ महिलाप्रधानमन्त्रीद्वयम् ।
केवलं ३७ वर्षीयः, एकः राजनैतिकः शौकिया यः अधुना एव कतिपयवर्षेभ्यः पूर्वं राजनैतिकक्षेत्रे प्रविष्टवान्, पेटोण्टन् इत्ययं कथं शीघ्रमेव राजनैतिकमञ्चस्य केन्द्रे आगतः?
आकाशगतिम्
पेथोन्थन् इत्यस्य जन्म १९८६ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के अभवत् ।सा थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति ।
उच्चविद्यालयस्य समये सा बैंकॉक्-नगरस्य सेण्ट्-जोसेफ्-कन्वेण्ट्-विद्यालये, थाईलैण्ड्-देशस्य प्रसिद्धे कुलीनबालिकानां मेटे-देई-उच्चविद्यालये च अध्ययनं कृतवती ।
२००८ तमे वर्षे पेथोन्थन् चुलालोङ्गकोर्न् विश्वविद्यालयस्य राजनीतिविज्ञानसंकायात् राजनीतिशास्त्रे, समाजशास्त्रे, मानवशास्त्रे च स्नातकपदवीं प्राप्तवान् ।
परन्तु एतत् प्रकाशितं यत् पेथोन्थन् अपेक्षितं स्कोरं न प्राप्य प्रतिष्ठित-थाई-विद्यालये प्रवेशं प्राप्तवान् स्यात्, तथा च थाक्सिन्-पुत्र्याः कथितस्य "पृष्ठद्वारस्य" प्रवेशस्य घटनायाः कारणात् हलचलः उत्पन्नः
विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा पेटन्टन् अग्रे अध्ययनार्थं यूके-देशं गतः, यूके-देशस्य प्रतिष्ठित-सरे-विश्वविद्यालये अध्ययनं कृत्वा अन्तर्राष्ट्रीय-होटेल-प्रबन्धने स्नातकोत्तरपदवीं प्राप्तवान्
चीनदेशं प्रत्यागत्य पेटोन्टिन् परिवारस्य व्यापारसाम्राज्यस्य प्रबन्धने, होटेल-सम्बद्धानां उद्योगानां प्रबन्धने च साहाय्यं कृतवान् ।
सशक्तस्य पारिवारिकव्यापारस्य कारणात् पेटोण्टिन् व्यापारजगति गृहे एव अस्ति । सा थाई-देशस्य अचल-सम्पत्-विशालकायस्य एससी-एसेट्-कम्पन्योः प्रमुखा भागधारका अस्ति तथा च थाईलैण्ड्-दूरसंचारस्य (थाईकॉम) फाउण्डेशनस्य निदेशिका अस्ति - तस्याः पिता थाक्सिन् मूलतः अरब-अरब-रूप्यकाणां सम्पत्तियुक्तः "दूरसञ्चार-टायकूनः" आसीत् २०२२ तमे वर्षे पेथोन्टन्-संस्थायाः कुलम् २१ कम्पनी-शेयराः सन्ति, येषां मूल्यं प्रायः ६८ अर्ब-बाट्-रूप्यकाणि सन्ति ।
तस्य पितुः मातुलस्य च यिंगलुक् शिनावात्रायाः प्रधानमन्त्रिणः सिंहासनात् निष्कासनानन्तरं पेटुन्टनः एव उत्तराधिकारी इव आसीत् यः परिवारे अनुकूलः, जानी-बुझकर संवर्धितः च आसीत्
२०१९ तमे वर्षे वास्तवतः स्वपित्रा थाक्सिन् शिनावात्रा इत्यनेन नेतृत्वे फेउ थाई-पक्षे सम्मिलितस्य पेथोन्थन् उल्कापातस्य उदये अस्ति ।
२०२० तमे वर्षे सः थाई-संसदस्य हाउस् आफ् कॉमन्स्-सदस्यत्वेन निर्वाचितः, २०२१ तमे वर्षे फेउ थाई-पक्षस्य राजनैतिकसल्लाहकारः अभवत्, यत्र फेउ थाई-पक्षस्य समावेश-नवाचार-परामर्शदातृसमितेः अध्यक्षत्वेन कार्यं कृतवान् मार्च २०२२ तमे वर्षे सः "फेउ थाई परिवारस्य" नेतारूपेण नियुक्तः - फेउ थाई पार्टी पेथोन्टन् कृते विशेषतया निर्मितं पदं २०२३ तमस्य वर्षस्य अक्टोबर् मासे थाई दलस्य नेता इति निर्वाचितः भविष्यति
२०२३ तमे वर्षे थाईलैण्ड्-देशस्य सामान्यनिर्वाचने पेथोण्टन् थाई-पक्षस्य त्रयाणां प्रधानमन्त्रिपदार्थिनः अपि अन्यतमः आसीत् ।
पेथोन्टन् सामाजिकविषयेषु उदारमतं स्वीकृतवान्, यत्र एलजीबीटी-अधिकारस्य समर्थनं, थाईलैण्ड्-देशेन अस्मिन् वर्षे प्रारम्भे समलैङ्गिकविवाहस्य वैधानिकविधानस्य पारितत्वं च अस्ति
संविधानस्य संशोधनस्य, सैन्यसैन्यसेवाया: उन्मूलनस्य च समर्थनं कृतवती । परन्तु सा lèse-majesté इति नियमस्य परिवर्तनस्य विरोधं कृतवती । पेटुन्टिन् अपि मादकद्रव्यविरुद्धयुद्धे कठोरं वृत्तिम् अङ्गीकुर्वति ।
"लोकप्रिय" किमर्थम् ?
व्यापारजगत् आरभ्य राजनैतिकजगत्पर्यन्तं केवलं कतिपयेषु वर्षेषु पेटोण्टन् इत्यस्य लोकप्रियता निरन्तरं वर्धमाना अस्ति, सः च शीघ्रमेव सत्ताशिखरं प्राप्तवान् बहिःस्थानां मतं यत् एतत् पारिवारिकबलं, पितुः राजनैतिकसाधनानि, व्यक्तिगतं आकर्षणं च इत्यादिभिः कारकमालाभिः समर्थितम् अस्ति ।
पेथोन्टन् प्रसिद्धस्य थाक्सिन्-परिवारस्य अस्ति, यस्मात् पूर्वं त्रयः प्रधानमन्त्रिणः उत्पन्नाः, येषु तस्याः पिता थाक्सिन्, चाची यिंगलुक् शिनावात्रा, मामा सोमचाई च सन्ति
यद्यपि थाक्सिनस्य परिवारः राजनैतिक-अशान्ति-प्रकोपे बहुवारं "उध्वस्तः" अस्ति, तथा च थाक्सिन् स्वयं १५ वर्षाणि यावत् विदेशेषु निर्वासितः अस्ति, केवलं गतवर्षे एव चीन-देशं प्रत्यागतवान्, तथापि थाक्सिन्-महोदयस्य राजनैतिक-प्रभावः क्षीणः न अभवत्
थाक्सिन्-परिवारस्य अद्यापि थाईलैण्ड्-देशे मुख्यतया नगरीय-ग्रामीण-नीचवर्गस्य मृत-कठोर-समर्थकाः बहुसंख्याकाः सन्ति । एतस्य मुख्यं कारणं थाक्सिन् सत्तायां स्थित्वा राजनैतिकसाधनानां, तस्य त्यक्तराजनैतिकविरासतस्य च कारणम् अस्ति ।
प्रधानमन्त्रित्वकाले थाक्सिन् थाक्सिन् थायलैण्डदेशं वित्तीयसंकटात् बहिः कृत्वा आर्थिकविकासं प्राप्तवान् । सार्वभौमिकस्वास्थ्यबीमा, सार्वजनिकउपयोगितासहायता इत्यादीनां तस्य नीतीनां अपि जनसमूहेन बहु स्वागतं कृतम् अस्ति ।
पेटोण्टनस्य राजनैतिकमार्गः यस्मात् सुचारुः अस्ति तस्य कारणं तस्य परिवारस्य प्रतिष्ठा, तस्य पितुः राजनैतिकसाधना च बहुधा उत्तराधिकाररूपेण प्राप्ता इति वक्तुं शक्यते
परन्तु पेटोन्टिन् पूर्णतया पारिवारिकराजधानीयाम् अवलम्बते सा अपि अतीव कर्मठः, ऊर्जावानः, आकर्षकः च अस्ति ।
गतवर्षस्य सामान्यनिर्वाचनस्य समये पेथोन्थन् बहुधा विभिन्नेषु राजनैतिकक्रियाकलापेषु प्रचारसभासु च भागं गृहीतवान्, यत्र फेउ थाईपक्षस्य उम्मीदवारानाम् मतदानस्य प्रचारार्थं सहायतार्थं बैंकॉक् मेयरपदनिर्वाचनप्रचारे भागं गृहीतवान्
तस्मिन् समये सा फेउ थाई पार्टी इत्यस्य अभियाननारां प्रयुक्तवती – “साहसेन चिन्तयन्तु, स्मार्टरूपेण कार्यं कुर्वन्तु, सर्वेषां थाई-जनानाम् कृते” इति ।
पेथोन्टन् सामाजिकसमानतायाः नूतनयुगस्य निर्माणं कृत्वा थाईलैण्ड्देशस्य निर्धनानाम् विशेषतः कृषकाणां च विपत्त्याः बहिः गमनाय साहाय्यं कर्तुं प्रतिज्ञां कृतवान् ।
ज्ञातव्यं यत् गतवर्षे यदा सा सामान्यनिर्वाचनार्थं प्रचारं कृतवती तदा पेटन्टन् लिउजिया इत्यस्याः गर्भवती आसीत्, तस्मिन् काले सा द्वितीयं बालकं जनयति स्म, प्रसवस्य किञ्चित् कालानन्तरं पुनः अभियानं प्रति आगता।
पेथोन्टन् इत्यस्य सक्रियप्रयत्नेन फेउ थाई-पक्षस्य पङ्क्तिः तीव्रगत्या विस्तारिता, दलस्य सदस्यानां संख्या ८० लक्षतः १४ मिलियनं यावत् वर्धिता
राजनेतानां नूतना पीढीरूपेण पेथोण्टनः न केवलं सुन्दरः ऊर्जावानः च अस्ति, अपितु सः स्वस्य पितुः थाक्सिन् इत्यस्य आकर्षणस्य उपयोगं कृत्वा स्वस्य कृते प्रशंसकान् प्राप्तुं अपि शक्नोति सामाजिकमाध्यमस्य इन्स्टाग्रामे पेटुन्टनः समये समये स्वस्य दैनन्दिनजीवनं साझां करिष्यति, तस्य पिता थाक्सिन् च प्रायः चतुराईपूर्वकं शॉट् मध्ये समाविष्टः भवति। एतेषां "अधः-पृथिवी"-अन्तर्क्रियाणां कारणात् पेटोण्टिन्-इत्यस्य बहुसंख्याकाः प्रशंसकाः आगताः ।
अधिकं जोखिमम् ?
थाईलैण्ड्-देशस्य इतिहासे कनिष्ठतमः प्रधानमन्त्री द्वितीया महिलाप्रधानमन्त्री च इति नाम्ना पेथोन्थान् राजनैतिकभविष्यत्काले गौरवात् अधिकानि आव्हानानि सम्मुखीकुर्वितुं शक्नोति।
संसदस्य निम्नसदनस्य बृहत्तमस्य दलस्य सुदूरप्रगतिपक्षस्य विघटनेन, प्रधानमन्त्रिणः सैथाठाकुरस्य निष्कासनेन च थाईलैण्डस्य राजनीतिः सम्प्रति नूतने अशान्तिकाले स्खलति।
जनमतस्य मतं यत् संवैधानिकन्यायालयस्य द्वयोः आश्चर्यजनकनिर्णययोः अर्थः अस्ति यत् राजकीय-सैन्य-आदिराजनैतिक-रूढिवादी-शक्तयः, थक्सिन् शिनावात्रा-प्रतिनिधित्वेन च लोकतावादी-शक्तयः च मध्ये संक्षिप्त-मेलनस्य अनन्तरं ते पुनः भयंकरं संघर्षं, क्रीडां च आरभुं शक्नुवन्ति |.
यद्यपि थाक्सिन्-परिवारेण पूर्वं थाक्सिन्-तः यिंगलुक्-शिनावात्रा-पर्यन्तं त्रयः प्रधानमन्त्रिणः जन्म दत्ताः, तथापि प्रायः सर्वे पदत्यागस्य भाग्यात् न पलायिताः
तस्मिन् एव काले महामारी-पश्चात् थाईलैण्ड्-देशस्य आर्थिक-पुनरुत्थानं मन्दं जातम्, अन्येभ्यः अनेकेभ्यः आसियान-देशेभ्यः दूरं पृष्ठतः अस्ति यदा सेट्टर्-महोदयः सत्तां प्राप्तवान् तदा आर्थिकनीतीनां मन्द-प्रगतेः कारणात् सः जन-असन्तुष्टिं अपि उत्पन्नवान्
प्रधानमन्त्रीप्रत्याशित्वेन चयनानन्तरं पेथोन्थान् एकं वक्तव्यं प्रकाशितवान् यत् फेउ थाई पार्टी इत्यस्य नेतृत्वे सत्ताधारी गठबन्धनः थाईलैण्ड् इत्यस्य आर्थिकसंकटस्य सामना कर्तुं साहाय्यं करिष्यति इति।
अर्थव्यवस्थां कथं वर्धयितुं जनविश्वासं पुनः प्राप्तुं च नूतनसर्वकारस्य कृते प्रमुखा आव्हानं भविष्यति इति जनमतं मन्यते।
"तस्याः उपरि आक्रमणं कर्तुं शक्यते।" यदि फेउ थाई किमपि योगदानं दातुं न शक्नोति तर्हि थाक्सिन् परिवारस्य राजनैतिकजीवनस्य समाप्तिः भवितुम् अर्हति ।
किं ३७ वर्षीयः पेटोन्टिन् भारी उत्तरदायित्वं जोखिमं च स्वीकुर्वितुं सज्जः अस्ति? किं वयं "शापात्" पलायित्वा भविष्ये सुचारुतया शासनं कर्तुं शक्नुमः? प्रतीक्ष्य पश्यति।
स्तम्भ सम्पादकः: यांग लिकुन् पाठ सम्पादकः: यांग लिकुन् शीर्षकं चित्रं च स्रोतः: सिन्हुआ न्यूज एजेन्सीआधिकारिकप्राधिकरणं विना अस्य लेखस्य पुनरुत्पादनं सख्यं निषिद्धम् अस्ति तथा च कस्यापि उल्लङ्घनस्य अभियोगः भविष्यति