2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
थाई संसदस्य अध्यक्षः वन्नो इत्यनेन १६ तमे दिनाङ्के घोषितं यत् फेउ थाई पार्टीद्वारा नामाङ्कितः प्रधानमन्त्रिपदस्य उम्मीदवारः पेथोन्थन् चिनावाट् इत्यनेन तस्मिन् एव दिने आयोजिते हाउस् आफ् कॉमन्स् इत्यस्य विशेषसत्रे आर्धाधिकानां सदस्यानां समर्थनं प्राप्तम् तथा च... थाईलैण्ड्देशस्य नूतनप्रधानमन्त्री निर्वाचितः ।
एतत् पेथोन्थन् चाइनावाट् इत्यस्य सञ्चिकाचित्रं यत् सः १५ अगस्त दिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-नगरे पत्रकारसम्मेलने भागं गृह्णाति स्म । सिन्हुआ समाचार एजेन्सी
थाईलैण्ड्-देशस्य संविधानानुसारं यदि हाउस् आफ् कॉमन्स्-सदस्यानां विद्यमानानाम् ४९३ सदस्यानां आर्धाधिकं समर्थनं प्राप्नोति तर्हि प्रधानमन्त्रिपदस्य उम्मीदवारः निर्वाचितः भवितुम् अर्हति तस्मिन् दिने पेथोन्थन् एकमात्रः नामाङ्कितः प्रधानमन्त्री उम्मीदवारः इति नाम्ना हाउस् आफ् कॉमन्स् इत्यस्य ४९३ सदस्येषु ३१९ मतं प्राप्तवान्, थाईलैण्ड्देशस्य ३१तमः प्रधानमन्त्री इति निर्वाचितः च
प्रासंगिकप्रक्रियानुसारं पेटोण्टन् इत्यस्य प्रधानमन्त्रीरूपेण आधिकारिकनियुक्त्यर्थम् अद्यापि राज्ञः अनुमोदनस्य आवश्यकता वर्तते ।
३७ वर्षीयः पेथोन्थान् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति, सम्प्रति फेउ थाई पार्टी इत्यस्य नेता अस्ति । सा थाईलैण्ड्-देशस्य इतिहासे द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमः प्रधानमन्त्री च भविष्यति ।
१४ तमे दिनाङ्के थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन सेट्टर् असंवैधानिकः इति निर्णयः कृतः, ततः तत्क्षणप्रभावेण प्रधानमन्त्रीपदं त्यक्तवान् । सेटा यावत् पेटन्टिन् कार्यभारं न स्वीकृत्य नूतनं सर्वकारं न निर्माति तावत् यावत् केयरटेकरप्रधानमन्त्रीरूपेण कार्यं करिष्यति।
स्रोतः - सिन्हुआ न्यूज एजेन्सी