भवान् बडालिंग् ग्रेट् वॉल इत्यत्र टेकआउट् आदेशं दातुं शक्नोति, मेइटुआन् ड्रोन् वितरणं च ५ निमेषेषु शीघ्रं वितरितुं शक्यते
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः किन् शेंगनान्) अगस्तमासस्य १६ दिनाङ्के मेइटुआन् ड्रोन् बडालिंग् ग्रेट् वॉल इत्यनेन बीजिंगस्य प्रथमः नियमितः ड्रोन् वितरणमार्गः उद्घाटितः वितरणमार्गस्य अवतरणबिन्दुः बडालिंग् ग्रेट् इत्यस्य दक्षिणभागे दक्षिणजिउचेङ्ग् भवने स्थितः अस्ति भित्तिः विमानस्य वितरणस्य शीघ्रतमः समयः उड्डयनात् वितरणस्य अवरोहणपर्यन्तं ५ निमेषाः भवति । पर्यटकाः क्षेत्रं गच्छन्ते सति पेयजलं, लघुभोजनं, तापघातनिवारणं, आपत्कालीनौषधानि इत्यादीनां आवश्यकतानां पूर्तये टेकआउट् आदेशं दातुं शक्नुवन्ति ।
बडालिंग् महाप्राचीरस्य दक्षिणभागस्य विस्ताररेखा २०२३ तमस्य वर्षस्य अन्ते सर्वेषां कृते उद्घाटिता भविष्यति । यथासम्भवं क्षेत्रस्य मूलशैलीं निर्वाहयितुम् पर्यटकानां पेयजलं अन्यसामग्री च पुनः पूरयितुं न्यूनातिन्यूनं अर्धघण्टापर्यन्तं पदयात्रायाः आवश्यकता नास्ति । टेकअवे खाद्यस्य ड्रोन् वितरणं उपभोक्तृणां आवश्यकतानां अधिकप्रभावितेण पूरयिष्यति।
मेइटुआन्-ड्रोन्-यानानि महाप्राचीरे पर्यटकानाम् कृते मालम् अयच्छन्ति । बीजिंग न्यूजस्य संवाददाता किन् शेङ्गनान् इत्यस्य चित्रम्
मेइटुआन् ड्रोन् बडालिंग् ग्रेट् वॉल मार्गस्य उड्डयनस्थानं बडालिङ्ग् होटेल् इत्यस्य छतौ स्थितम् अस्ति । अगस्तमासस्य १६ दिनाङ्के बीजिंग-न्यूज-पत्रिकायाः एकः संवाददाता घटनास्थले दृष्टवान् यत् उड्डयनक्षेत्रे त्रीणि मेइटुआन्-ड्रोन्-विमानानि निरुद्धानि सन्ति । यदा दर्शनीयक्षेत्रे व्यापारिणः पर्यटकानां आदेशं प्राप्नुवन्ति तदा मेइटुआन् खाद्य-उत्कर्षकाः भोजनं उद्धृत्य शीघ्रं ड्रोन्-उड्डयन-स्थानपर्यन्तं प्रदास्यन्ति टेकआउट् तौलनं, पॅकेजिंग् इत्यादीनां प्रक्रियाणां माध्यमेन गच्छति, ततः ड्रोन्-इत्यत्र तत् स्थापयितुं वितरण-निर्देशान् निष्पादयितुं च भूमि-कर्मचारिभ्यः समर्पितं भवति, उड्डयनात् अवरोहणपर्यन्तं द्रुततमः समयः ५ निमेषाः भवति, पर्यटकानां कृते च द्रुततमः समयः भवति भोजनं ग्रहीतुं आदेशः प्रायः २० निमेषाः भवति ।
कर्मचारिणां मते प्रारम्भिकपरीक्षणविमानयानानां समये पेयजलस्य, आपत्कालीनौषधानां इत्यादीनां बहवः आदेशाः आसन्, ड्रोन्-वितरणस्य कार्यस्य समयः च १०:०० तः १६:०० वादनपर्यन्तं आसीत् दैनिकसञ्चालनसमयानन्तरं ड्रोन्-यानानि "पर्वत-उत्कर्षक"-तः "स्वच्छता-कर्मचारिणः" इति परिणमिष्यन्ति येन दर्शनीयक्षेत्र-सञ्चालन-रक्षण-कर्मचारिणां कचरा-सफाई-कार्यं कर्तुं सहायता भविष्यति
२०२० तमस्य वर्षस्य अक्टोबर्-मासे बीजिंग-नगरस्य यान्किङ्ग्-मण्डलं चीनदेशस्य नागरिकविमाननप्रशासनेन "नागरिकमानवरहितविमाननपरीक्षणक्षेत्रेषु" प्रथमसमूहेषु अन्यतमं, बीजिंगनगरे एकमात्रं च इति अनुमोदितम् सम्प्रति यान्किङ्ग्-नगरेण ड्रोन्-इत्येतत् अस्मिन् क्षेत्रे संवर्धनीयानां चतुर्णां प्रमुखानां उद्योगानां मध्ये एकः इति मन्यते, अद्यैव बीजिंग-नगरस्य प्रथमं झोङ्गगुआनकुन्-निम्न-उच्चतायाः आर्थिक-औद्योगिक-उद्यानम् अपि प्रारब्धम् अस्ति झोङ्गगुआनकुन् यान्किङ्ग् पार्क प्रबन्धन समितिस्य उपनिदेशकः झाङ्ग वेई इत्यनेन बीजिंग न्यूज इत्यस्य संवाददातृणा सह साक्षात्कारे उक्तं यत् मेइटुआन् इत्यनेन सह एषः सहकार्यः न्यून-उच्चतायां आर्थिक-उद्योगे एकः अभिनवः प्रयासः अस्ति यथा ड्रोन-रसदः वितरणं च, ग्रेट्-वाल-संरक्षणं, आपत्कालीन-उद्धारः च ड्रोन्-अनुप्रयोग-परिदृश्यानां निर्माणेन ड्रोन्-यानानां उड्डयनं भवति, बीजिंग-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासः च प्रवर्तते
बीजिंग-नगरे प्रथमवारं सामान्यीकृत-ड्रोन्-वितरण-सेवाः आरब्धाः । मेइटुआन्-संस्थायाः उपाध्यक्षः, ड्रोन्-व्यापारस्य प्रमुखः च माओ-निअनियनः अवदत् यत् ड्रोन्-वितरणेन सवारानाम् शीघ्रं आगमनस्य कठिनता इत्यादिषु विशेषेषु परिदृश्येषु प्रसवस्य वेदना-बिन्दवः समाधानं भवति delivery व्ययः अपि वर्षे वर्षे न्यूनः भवति भविष्ये "सामान्यप्रसवपरिदृश्याः श्रमव्ययस्य तुलनीयाः भविष्यन्ति, विशेषानुप्रयोगपरिदृश्यानां च अधिकलाभाः भविष्यन्ति", येन ड्रोनवितरणस्य व्यापकं कवरेजं वर्धते वर्तमान समये मेइटुआन् ड्रोन् इत्यनेन बीजिंग, शेन्झेन्, शङ्घाई, ग्वाङ्गझौ इत्यादिषु नगरेषु ३० तः अधिकाः मार्गाः उद्घाटिताः, कुलम् ३,००,००० तः अधिकाः आदेशाः सम्पन्नाः च ते कार्यालयानि, समुदायाः, दर्शनीयस्थानानि, इत्यादीनां विविधपरिदृश्यानां कवरं कर्तुं शक्नुवन्ति आपत्कालीनचिकित्सा, परिसराः, पुस्तकालयाः इत्यादयः .
सम्पादक ली यान
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड