2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | लू किन्किन्
"सफलाः उच्चस्तरीयाः पुरुषाः सर्वे मम श्वेतजीन्सं धारयितुं रोचन्ते" "यदि पुरुषाः समृद्धाः भवितुम् इच्छन्ति तर्हि ते उत्तममेकअपं, लघुस्कर्टं, उच्चैः एड़िभिः च सह अनेकाः सौन्दर्यः कैमरे प्रति गतवन्तः व्यापारशैल्याः पुरुषपैन्टस्य, एतादृशैः किञ्चित् अतिशयोक्तैः विज्ञापननारैः सह कथयन्ति स्म।
अधुना "उच्च-अन्त-भगिनी" इति एषा लघु-वीडियो-शैली सामाजिक-मञ्चेषु लोकप्रियतां प्राप्तवती अस्ति ।
"उच्च-स्तरीय-भगिनीनां" विडियो प्रायः विलासिता-माडल-कक्षेषु, उच्च-स्तरीय-शॉपिङ्ग्-मल्-मध्ये, विलासिता-कार-4S-भण्डारेषु अन्येषु स्थानेषु च गृहीताः भवन्ति, यथा रेड-वाइन्, सोया-सॉस्, "माओताई" इत्यादीनां पातनं भवति । तेषां प्यान्टस्य उपरि, मत्स्यदण्डे मत्स्यपालनं कृत्वा प्यान्टं स्थापयित्वा, शुष्कहिमधूमेन पूरितस्य कोठरीतः प्यान्टं बहिः निष्कास्य, प्यान्टं कतिपयानि वाराः छिन्दितुं कैंचीं बहिः कृत्वा...इतः तत्र थपथपाय, सर्वं यावत् उत्पादस्य प्रमुखविक्रयबिन्दुषु बलं ददति: उच्च-अन्त-गुणवत्ता, स्थायित्वम् इदं दाग-प्रतिरोधी, शिकन-विरोधी, श्वसनीयं, चयनार्थं विविधाः लम्बताः सन्ति, तथा च 170cm तः न्यूनानां पुरुषाणां कृते अपि मैत्रीपूर्णम् अस्ति।
"उच्चस्तरीयाः महिलाः" खलु उपयोक्तृणां वेदनाबिन्दून् गृहीतवन्तः, परन्तु एते प्यान्ट् यथा विज्ञापनं कुर्वन्ति तथा उच्चस्तरीयाः न सन्ति। "पञ्चमपीढीचाएबोल्" "सप्तमपीढीसीईओ" इति नामाङ्किताः एते पैण्ट् मुख्यतया पॉलिएस्टरफाइबरेन निर्मिताः सन्ति, तेषां विक्रयणं १३८ युआन् तः १६८ युआन् यावत् भवति
परन्तु “उच्चस्तरीयभगिनी” इत्यस्य विपणनशक्तिः न्यूनीकर्तुं न शक्यते । अधुना यावत्, Douyin प्रमुखभण्डारे "उच्च-अन्त-भगिन्या" वहितस्य KLB ब्राण्ड् पुरुष-पैन्टस्य शीर्ष-त्रयस्य सर्वोत्तम-विक्रय-उत्पादानाम् सञ्चित-विक्रयः ३६०,००० यावत् अभवत्, तथा च सञ्चित-विक्रयः ५ कोटि-युआन्-अधिकः इति अनुमानितम् अस्ति विक्रयमूल्याधारितम् ।
केएलबी (पूर्णनाम "KaLanFort") एकः विशिष्टः श्वेत-लेबल-पुरुष-वस्त्र-ब्राण्ड् अस्ति, अर्थात् लघु-मध्यम-आकारस्य व्यवसायैः उत्पादितः ब्राण्ड् अस्ति, जनसमूहेन च सम्यक् न स्वीकृतः मञ्चसूचनानुसारं Douyin तथा Xiaohongshu इत्यत्र KLB इत्यस्य भण्डारसञ्चालकाः हालवर्षेषु पञ्जीकृताः व्यक्तिगताः औद्योगिकाः व्यावसायिकाः च गृहाणि सन्ति । तियान्याञ्चा एपीपी दर्शयति यत् ब्राण्ड्-व्यापारचिह्नं केवलं २०२४ तमस्य वर्षस्य मार्चमासे पञ्जीकरणार्थं प्रस्तूयते स्म, अद्यापि च प्रक्रियायां वर्तते ।
स्पष्टतया केएलबी ई-वाणिज्यव्यापारिभिः सामान्यतया उपयुज्यमानं उष्णविक्रयरणनीतिं स्वीकुर्वति । भिडियायां "उच्चस्तरीयाः महिलाः" कदापि ब्राण्ड्-नामस्य उल्लेखं न कुर्वन्ति, ते च पुनः पुनः पुरुषाणां पतलूनस्य प्रचारं कुर्वन्ति पुरुषाणां पतलूनम् अपि विहाय अन्ये वर्गाः अपि भण्डारे विक्रयणार्थं न सन्ति अस्य पद्धतेः लाभः अस्ति यत् बृहत् एकल-उत्पादानाम् विक्रयं वर्धयित्वा, एतत् स्केल-माध्यमेन व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च एतत् विपणन-निवेशस्य रूपान्तरणं सुधारयितुम् अपि साहाय्यं करोति, तथा च विपण्यं उद्घाटयितुं एकः कुशलः उपायः अस्ति
परन्तु केवलम् एतया रणनीत्या दीर्घकालीनव्यापारः कर्तुं कठिनम् अस्ति । किन्तु यदा ब्राण्ड्-व्यवस्था, उत्पाद-मात्रिका च द्वौ अपि अपूर्णौ भवतः तदा उपभोक्तृभिः एकस्य व्यवहारस्य अनन्तरं ब्राण्ड्-स्मरणं करणीयम् इति अपेक्षा कर्तुं कठिनम् । "उच्च-अन्त-भगिनी" इत्यस्य सन्दर्भे एतत् अतीव स्पष्टम् अभवत् ई-वाणिज्यव्यापारिणः हास्यवत् अनुकरणं कुर्वन्तु।
मनोरञ्जन-आधारित-सञ्चारस्य घटनायाः पृष्ठतः वस्तुतः श्वेत-लेबल-व्यापारिणां चिन्ताम् प्रतिबिम्बयति ।
महिलावस्त्रस्य तुलने पुरुषवस्त्रस्य शैल्याः दृष्ट्या आगन्तुं कठिनं भवति, अतः उत्पादाः अधिकं समरूपाः भवन्ति । तदतिरिक्तं पुरुषग्राहकाः प्रायः ब्राण्ड्-विषये अधिकं ध्यानं ददति, स्थितिं प्रदर्शयितुं ब्राण्ड्-मूल्यं च उपयुञ्जते - "उच्च-अन्त-भगिनी" इत्यस्य विपणन-वाक्पटुता वस्तुतः एतत् मनोविज्ञानं गृह्णाति जनविपण्ये हेलन् होम इत्यादयः किफायती ब्राण्ड्-संस्थाः, ये क्रयण-परिमाणस्य माध्यमेन व्यय-प्रभाविणः लाभं प्राप्नुवन्ति, ते पूर्वमेव माङ्गं पूरयितुं शक्नुवन्ति ।
एतेन श्वेतलेबल-पुरुषवस्त्राणां कृते विभेदित-डिजाइन-सहितं भङ्गं कर्तुं, अथवा प्रसिद्धैः ब्राण्ड्-भिः पूर्वमेव व्याप्तस्य विपण्य-भागस्य अतिक्रमणं कर्तुं कठिनं भवति अपि च चीनीयपुरुषवस्त्रस्य एव विपण्यपरिमाणः स्त्रियाः वस्त्रस्य अपेक्षया बहु लघुः अस्ति ।
हुआन सिक्योरिटीज तथा कैयुआन् सिक्योरिटीज इत्येतयोः उद्धृतस्य यूरोमॉनिटर-आँकडानां अनुसारं चीनस्य पुरुषाणां वस्त्रविपण्यं २०२३ तमे वर्षे ५६६.१ अरब युआन् भविष्यति, यदा तु चीनस्य महिलानां वस्त्रविपण्यं २०२२ तमे वर्षे ९८४.२ अरब युआन् यावत् भविष्यति, २०२३ तमे वर्षे १ खरब युआन् अधिकं भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं चीनस्य पुरुषवस्त्रविपण्ये शीर्षपञ्चकम्पनयः २०२२ तमे वर्षे १५.८% (CR5) भागं गृह्णन्ति, महिलावस्त्रस्य आकङ्क्षा ६.२% भविष्यति
तदतिरिक्तं पुरुषाणां वस्त्रविपण्ये स्टॉकप्रतिस्पर्धायाः प्रवृत्तिः अपि अस्ति एकतः उपभोक्तारः अधिकं तर्कसंगताः भवन्ति व्यापारिकशैल्याः आकस्मिकशैल्याः च।
बृहत् ब्राण्ड् अपि किञ्चित्पर्यन्तं वृद्धेः दबावं अनुभवन्ति। २०२३ तमे वर्षे हेलान् हाउस्, होङ्गडौ कम्पनी लिमिटेड्, मुलस्ने ग्रुप्, चाइना लिलाङ्ग, सेप्टवुल्फ्स् इत्यादीनां सूचीकृतानां पुरुषवस्त्रकम्पनीनां राजस्वं २०१९ तमे वर्षे न प्रत्यागतम् त्रैमासिकवित्तीयप्रतिवेदनानि प्रकटितानां कतिपयानां ए-शेयरसूचीकृतकम्पनीनां मध्ये २०२४ तमस्य वर्षस्य प्रथमत्रिमासे हेइलन् हाउस्, सेप्टवुल्फ्स्, होङ्गडौ शेयर्स्, बाओक्सिनियाओ इत्येतयोः राजस्ववृद्धिः २०२३ तमे वर्षे समानकालस्य अपेक्षया न्यूना अस्ति
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं उपभोक्तृवस्तूनाम् कुलखुदराविक्रयः वर्षे वर्षे ३.५% वर्धितः, यस्मिन् वस्त्रेषु, जूतासु, टोपीषु, बुनाईवस्त्रेषु च केवलं ०.५% वृद्धिः अभवत् २०१९ तमे वर्षे द्वयोः आकङ्क्षयोः क्रमशः ८.३%, ३.०% च आसीत् ।
यदा केकः बृहत् न भवति, तथा च श्वेत-लेबल-पुरुष-वस्त्र-ब्राण्ड्-संस्थाः केवलं स्व-उत्पादेन वा मूल्य-प्रदर्शन-अनुपातेन वा विशिष्टाः भवितुम् न शक्नुवन्ति, तदा ते आकर्षणार्थं "उच्च-स्तरीय-महिलाः" इव सनकी-विपणनस्य उपरि अवलम्बन्ते इति न आश्चर्यम् सम्मर्द।