समाचारं

“बाजरा अर्थव्यवस्था” पुरातन-शॉपिङ्ग्-मॉल-मध्ये अग्निम् अयच्छत् किं द्वितीय-आयामी उपभोगः युवानः धारयितुं शक्नोति ?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकाले बीजिंग-नगरस्य प्रमुखेषु व्यापारिकजिल्हेषु "द्विआयामी" उन्मादः प्रवृत्तः अस्ति, युवानां मध्ये लोकप्रियं "धान्यभक्षणम्" इति आन्दोलनेन च अनेके पुरातनाः शॉपिङ्ग् मॉल्स् लोकप्रियाः अभवन्

Millet आङ्ग्लभाषायां "Goods" इत्यस्य समध्वनिः अस्ति, तथा च हास्यकला, एनिमेशन, क्रीडा, मूर्तिः इत्यादिभ्यः प्रतिलिपिधर्मयुक्तेभ्यः कार्येभ्यः प्राप्तानां परिधीय-उत्पादानाम् प्रतिनिधित्वं करोति । पुरातन-शॉपिङ्ग्-मॉल-समूहः स्वस्य उन्नयन-नवीनीकरणयोः समये द्वितीय-आयामी-व्यापार-अवकाशान् लक्ष्यं कुर्वन् अस्ति, "बाजरा-भण्डारः" "बाजरा-विपणयः" च प्रवर्तयति, येन बहूनां युवानां ग्राहकानाम् आकर्षणं कृतम् अस्ति

परन्तु तस्मिन् एव काले गुजिडियनस्य उत्पादानाम् अपि एकरूपतायाः जोखिमः भवति

पुरातनशॉपिङ्ग् मॉल्स् इत्यस्य नवीनीकरणेन द्विविधव्यापारस्वरूपस्य परिचयः भवति

"वेन् ये इत्यस्य बाजरा कुत्र प्राप्नुयाम्?" यथा यथा अफलाइन-शॉपिङ्ग्-मल्-स्थानानि द्वि-आयामी-विपण्यस्य क्षमताम् उपयुज्यन्ते, तथैव एषा लोकप्रिय-प्रवृत्तिः अपि अफलाइन-रूपेण प्रसृता, येन पारम्परिक-शॉपिङ्ग्-मल्-स्थानानि स्वस्य जीवनशक्तिं पुनः प्राप्तुं शक्नुवन्ति

गतशनिवासरे अपराह्णे वारविक्-भवनस्य प्रचलनशील-वीथिः जनानां सङ्कीर्णः आसीत्, अनेके युवानः स्वस्य प्रिय-एनिमे-पात्रत्वेन अभिनयं कृत्वा अत्र द्वि-आयामी-कार्निवलस्य आनन्दं लब्धवन्तः । शॉपिंग मॉलस्य चतुर्थतलस्य मध्ये युआन् एनिमेशन 2D अन्तरिक्षविपण्यं भवति दर्जनशः स्टालेषु विभिन्नानां एनिमेशन IP इत्यस्य कार्ड्स्, स्टिकर्, बैज इत्यादीनि परिधीय-उत्पादाः प्रदर्शिताः सन्ति, येन 2D-उत्साहिनां चयनं कर्तुं शक्नुवन्ति स्थले एव जनानां कृते हास्यकथाः, छायाचित्रं च निर्मातुं वेगचित्रणक्षेत्रमपि स्थापितं ।

संवाददाता अवलोकितवान् यत् एतेषु अधिकांशः स्तम्भस्वामिनः पूर्वं संगृहीतं उत्पादनं विक्रयणार्थं बहिः आनयन्ति स्म, तेषु बहवः महाविद्यालयस्य छात्राः अथवा मध्यविद्यालयस्य छात्राः आसन् "पूर्वं मया आकृष्टाः केचन कार्ड्स् मम न रोचन्ते स्म, अतः अहं तान् विपण्यां विक्रेतुं अन्यैः स्तम्भस्वामिभिः सह आदानप्रदानं कर्तुम् इच्छामि स्म, किङ्ग्किङ्ग् (छद्मनाम) नामिका कनिष्ठा उच्चविद्यालयस्य छात्रा, सा पत्रकारैः अवदत् यत् अस्मिन् ग्रीष्मकाले सा will spend one day almost every weekend participating एतादृशे विपण्ये, अधिकतया, मूल्यं एकस्मिन् दिने १०० युआन् अधिकं विक्रीतुं शक्यते, सर्वोच्चमूल्यं च ८०० युआन् अधिकं भवितुम् अर्हति "मम परिवारः मम अत्यन्तं समर्थकः अस्ति, यतः मम पिता अपि कोसेर् (भूमिकाक्रीडकः) अस्ति इति किङ्ग्किङ्ग् इत्यनेन उक्तं यत् सा बिल्लां अलङ्कर्तुं स्वकीयं "बाजिटौ" अपि निर्माति, येषु प्रत्येकं दशयुआन् मूल्येन विक्रेतुं शक्यते।

विपण्यस्य अतिरिक्तं वारविक् चाओपु-वीथिकायां "बाजरा-दुकानानि" अपि प्रवर्तन्ते, येन मॉलस्य बहु लोकप्रियता वर्धिता । तृतीयतलस्य ताशक्रीडायाः प्रमुखभण्डारे ग्राहकाः न केवलं ताशपत्राणि आकर्षितुं शक्नुवन्ति, अपितु वेषधारिभिः भूमिकानिर्वाहकैः सह फोटोग्राफं अपि ग्रहीतुं शक्नुवन्ति । संवाददाता अवलोकितवान् यत् यदा रात्रिभोजस्य समयः भवति स्म तदा शॉपिङ्ग् मॉलस्य भोजनक्षेत्रे अपि सर्वत्र भोजनालयेषु एनिमेशन-अभिनेतारः भोजनं कुर्वन्तः दृश्यन्ते स्म

अन्येषु व्यापारिकजिल्हेषु “बाजरा अर्थव्यवस्था” अपि प्रफुल्लिता अस्ति । हैडियन-मण्डले, Xifanli, थोक-बाजारात् परिवर्तितः नूतनः शॉपिंग-मॉलः, अधुना 2D-उत्साहिनां "Chicai Building" इति कथ्यते वाङ्गफुजिङ्ग्-वीथिकायां वाङ्गफुजिङ्ग्-जॉय-शॉपिङ्ग्-केन्द्रं, इन्टाइम्-इन्टाइम्-इन्८८ च अपि स्वस्य उन्नयनयोः बहूनां द्वि-आयामी-व्यापार-स्वरूपाणां प्रवर्तनं कृतवन्तः । चोङ्ग्वेन्मेन्-व्यापारमण्डले सौक्सिउ-नगरे अपि बहूनां द्वि-आयामी-दुकानानां प्रवर्तनं कृतम् अस्ति, येन "धान्य-भक्षणस्य" गन्तव्यं जातम् । “बीजिंगनगरे धान्यभक्षकाणां कृते स्वर्गः प्रमुखव्यापारजिल्हेषु प्रसारितः अस्ति!”

युवानां भावनात्मकानां सामाजिकानां च आवश्यकतानां गहनतया अन्वेषणं कुर्वन्तु

किमर्थं शॉपिङ्ग् मॉल्स् “बाजरा अर्थव्यवस्था” विकसितुं प्रयतन्ते ? क्षिफान्ली इत्यस्य महाप्रबन्धकः लिआङ्ग यिफान् इत्यनेन विश्लेषितं यत् द्विआयामी उपभोगस्य स्पष्टसामाजिकगुणाः सन्ति, उपभोक्तृसमूहेषु अपि प्रबलाः आध्यात्मिकाः आवश्यकताः सन्ति, भावनात्मकमूल्ये अधिकं ध्यानं च ददति

"पारम्परिकवस्तूनाम् उपभोगः भौतिकजीवनस्तरपर्यन्तं सीमितः अस्ति, परन्तु एतानि वस्तूनि अन्तर्जालद्वारा क्रेतुं शक्यन्ते, वर्तमानकाले '00's' पीढी बाल्यकालात् एव सामग्रीसमृद्धा अस्ति, आध्यात्मिकआवश्यकतानां विषये अधिकं ध्यानं दास्यति इति सः मन्यते। आयामी उपभोगः निवेशस्य पक्षं अपि प्रस्तुतं करोति, यतः बहवः एनिमेशनाः क्रमबद्धाः सन्ति, प्रेक्षकाः समयस्य, धनस्य, भावस्य इत्यादीनां दृष्ट्या स्वस्य परिधीय-उत्पादानाम् निवेशं निरन्तरं करिष्यन्ति, यत् अफलाइन-व्यापारस्य परिचालन-तर्कस्य अत्यन्तं सङ्गतम् अस्ति .

लिआङ्ग यिफान् इत्यनेन अवलोकितं यत् २०२२ तः आरभ्य द्वितीय-आयामी उपभोगः विस्फोटक-वृद्धेः आरम्भं करिष्यति । प्रथमं दक्षिणनगरेषु लोकप्रियं जातम्, ततः बीजिंग-नगरस्य बहवः शॉपिङ्ग्-मॉल-स्थानानि अपि अवसरं गृहीत्वा बहूनां बाजरा-भण्डारं प्रवर्तयन्ति स्म यथा यथा अधिकाधिकाः भण्डाराः विपण्यां प्रविशन्ति तथा तथा बीजिंग-विपण्ये क्रमेण "धान्यभक्षणस्य" प्रवृत्तिः निर्मितवती अस्ति ।

अन्तिमेषु वर्षेषु पारम्परिकाः शॉपिङ्ग् मॉलाः परिवर्तनस्य उन्नयनस्य च मार्गे प्रवृत्ताः, येन बाजरा-अर्थव्यवस्थायाः उदयाय अपि प्रचुरं स्थानं प्राप्तम् यदा गतवर्षस्य प्रथमार्धे संवाददाता वारविक् भवनं गतः तदा तृतीयतलस्य केचन दुकानानि अद्यापि रिक्तानि आसन्, परन्तु अधुना ते पूर्णतया व्याप्ताः सन्ति। वारविक् भवनस्य प्रभारी शि चाङ्गझेङ्गः पत्रकारैः अवदत् यत् वर्तमानकाले विपण्यां विद्यमानाः बहवः बाजराभण्डाराः प्रथमं ग्राहकानाम् कृते भावनात्मकं मूल्यं आनयितुं एते भण्डाराः अपि अफलाइनरूपेण आगताः, यत् शॉपिंग मॉल परिवर्तन। "गतवर्षात् वयं 'गुजी-भण्डारस्य' सङ्ख्यां प्रवर्तयामः, शीघ्रमेव बीजिंगनगरे प्रथमवारं भण्डारं प्रवर्तयिष्यामः इति सः अवदत्।

यथा ऑनलाइन-खुदरा-विक्रयणं भौतिक-खुदरा-विक्रयणं निरन्तरं प्रभावितं करोति, गुजी-भण्डारः ग्राहक-प्रवाहं पुनः जितुम् शॉपिङ्ग्-मॉल-कृते अवसरं प्रदाति । शि चाङ्गझेङ्ग् इत्यनेन प्रकटितं यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं तृतीयतलस्य समग्रविक्रयः यत्र द्विआयामीव्यापारस्वरूपं केन्द्रितम् अस्ति, तस्य समग्रविक्रयः दुगुणः अभवत्, मॉलस्य समग्रयात्रिकप्रवाहः अपि वर्धितः।

“बाजराभण्डारः” इति औषधं न भवति

अनेकजनानाम् निहितसंकल्पनेषु द्वितीयः आयामः अद्यापि एकः आलापवृत्तः इति भासते, परन्तु अधुना लोकप्रियतायाः स्पष्टप्रवृत्तिः दर्शिता अस्ति "2024 तः 2029 पर्यन्तं चीनस्य माध्यमिक-आर्थिक-उद्योगस्य बाजार-प्रतिस्पर्धा-प्रतिरूपस्य विकास-संभावनानां च पूर्वानुमान-रिपोर्ट्" इति झोङ्ग्यान् औद्योगिक-अनुसन्धान-संस्थायाः विमोचनं दर्शयति यत् मम देशस्य पैन-माध्यमिक-उपयोक्तृ-आधारः अत्यन्तं विस्तृतः अस्ति, यः 2021 तमे वर्षे प्रायः 460 मिलियन-जनानाम् मध्ये गच्छति सामग्री उद्योगस्य विपण्यस्य आकारः प्रायः ६३.२ अरब युआन् अस्ति । यथा यथा द्वि-आयामी-संस्कृतिः अधिक-वयो-समूहेषु अधिकं प्रविशति तथा तथा द्वि-आयामी-विपण्यस्य अनुमानित-आकारः २०२४ तमे वर्षे १२० अरब-युआन्-पर्यन्तं भविष्यति, येन विश्वस्य बृहत्तमः द्वि-आयामी-विपण्यः भविष्यति

बहूनां "बाजराभण्डारस्य" उद्भवेन उद्योगस्पर्धा अधिकाधिकं तीव्रा अभवत्, एकरूपतायाः जोखिमस्य सम्मुखीभवति । "परिसरस्य शॉपिङ्गं कृत्वा अहं अनुभवामि यत् प्रत्येकस्मिन् भण्डारे बाजरा बहु भिन्नः नास्ति।" संवाददाता अवलोकितवान् यत् केचन लेखनसामग्रीभण्डाराः किराणां भण्डाराः च अस्मिन् पटले प्रवेशं कर्तुं आरब्धाः, ग्राहकानाम् आकर्षणार्थं भण्डारस्य प्रवेशद्वारे "बाजरा" क्षेत्राणि उद्घाटयन्ति। उद्योगस्य अन्तःस्थैः प्रकटितं यत् द्विविधवृत्तात् बहिः बहवः जनाः सम्प्रति पाई इत्यस्य एकं खण्डं इच्छन्ति, येन उद्योगे स्पर्धा तीव्रा भविष्यति, पुनर्निर्माणस्य नूतनं दौरं च प्रवर्तयिष्यति।

iiMedia Consulting इत्यस्य मुख्यकार्यकारी तथा मुख्यविश्लेषकः झाङ्ग यी इत्यस्य मतं यत् यदि व्यापारिणः "बाजराभण्डारस्य" स्थापनायाः प्रवृत्तेः अन्धरूपेण अनुसरणं कुर्वन्ति तर्हि तेषां कृते लाभस्य कठिनतायाः सामना कर्तुं शक्यते यत् परिचालनव्ययस्य नियन्त्रणं कथं करणीयम्, उत्पादस्य प्रतिस्पर्धां निर्वाहयितुम्, प्रतिलिपिधर्मप्रभावैः सह कथं निबद्धुं शक्यते इति सर्वं येषु विषयेषु संचालकाः प्रश्नं कर्तुं प्रवृत्ताः सन्ति। सम्प्रति "कोजराभण्डाराः" यातायातस्य जलनिकासीयाः रामबाणः न सन्ति ।

चीनविभागभण्डारव्यापारिसङ्घस्य महासचिवः याङ्ग किङ्ग्सोङ्गः अवदत् यत् "बाजरा अर्थव्यवस्था" मूलतः व्यापारे युवानां शक्तिः प्रकटिता अस्ति, युवानां च नूतनं रोचते, पुरातनं च अप्रियं भवति, अतः अस्माभिः निरन्तरं आनेतव्यम् तेषां नवीनतायाः भावः। "बाजरा-भण्डारः" अल्पकाले एव पुरातन-शॉपिङ्ग्-मॉल-मध्ये लोकप्रियतां आनेतुं शक्नोति, परन्तु यदि दीर्घकालं यावत् तस्य परिपालनं कर्तव्यं तर्हि तस्य बहु निवेशस्य आवश्यकता भविष्यति

स्रोतः - बीजिंग दैनिक

संवाददाता : मा जिंग

प्रतिवेदन/प्रतिक्रिया