समाचारं

पिंग एन् बैंक् इत्यनेन अर्धवर्षे २३०५ कर्मचारिणः परिच्छेदः कृतः, परिच्छेदानां विस्तृतव्याख्यानम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् वर्षे वेतनकटाहः, परिच्छेदः च बैंककानां कृते सर्वाधिकं चिन्ताजनकाः विषयाः अभवन् ।

परन्तु एते विषयाः प्रायः कर्मचारीप्रकरणानाम् अथवा भावनात्मकव्यञ्जनानां स्तरे एव तिष्ठन्ति, पूर्वं च विस्तृतदत्तांशसमर्थनं नासीत् ।

१५ अगस्तदिनाङ्के सायं पिंग एन् बैंक् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनं प्रकाशितम्, यस्मिन् कर्मचारिणां संख्यायाः विस्तृतसूचनाः प्रकाशिताः, अस्मिन् वर्षे प्रथमार्धे ब्याङ्कस्य परिच्छेदानां सम्पूर्णं नमूना अभवत्

वित्त-अर्थशास्त्रस्य प्रतिनिधिसदनेन उल्लेखितम् यत् चीनस्य बङ्क-व्यवस्थायां पिंग-अन्-बैङ्कस्य प्रतिनिधित्वस्य दृष्ट्या पिंग-आन्-बैङ्कः एकः राष्ट्रिय-संयुक्त-शेयर-वाणिज्यिक-बैङ्कः अस्ति, यत्र शीर्षस्थाने बृहत्-राज्यस्वामित्वयुक्ताः बङ्काः, नगर-वाणिज्यिक-बैङ्काः च सन्ति तलभागे अयं संयुक्त-स्टॉक-बैङ्कानां मध्य-उच्च-परिधिषु अपि अस्ति ।

मुख्यकार्यालये शाखासु च परिच्छेदानां अनुपातः समानः अस्ति वा ? केषु शाखासु परिच्छेदस्य अनुपातः अधिकः भवति ? कस्य प्रकारस्य कर्मचारिणां परिच्छेदस्य अनुपातः अधिकः भवति ? "स्थानांतरणपरिच्छेद"-संकटस्य अनन्तरं क्रेडिट्-कार्ड-केन्द्रे कर्मचारिणां संख्यायां न्यूनता अभवत् वा?

२०२३ तमस्य वर्षस्य अन्ते २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं च Ping An Bank इत्यस्य आँकडानां तुलनां कृत्वा वयं स्पष्टतया बैंकस्य समग्रं कार्मिकपरिवर्तनं संगठनात्मकं च स्थितिं द्रष्टुं शक्नुमः, तथा च येषां उष्णविषयाणां उत्तराणि प्राप्यन्ते येषां विषये बैंकरः चिन्तिताः सन्ति।

कस्याः शाखायाः अधिकाधिकजनाः परिच्छेदाः कृताः ?

पिंग एन् बैंकस्य आँकडानां आधारेण अस्य वर्षस्य प्रथमार्धे बैंकस्य परिच्छेदाः कथमपि निराधाराः न सन्ति, अपितु वास्तविकाः कार्याणि सन्ति।

समग्रतया अर्धवर्षेण अन्तः पिंग एन् बैंक् इत्यत्र कर्मचारिणां संख्या ४२,७५७ तः ४०,४५२ यावत् न्यूनीभूता, २,३०५ कर्मचारिणां परिच्छेदः अभवत् । एषः आँकडा केवलं Ping An Bank इत्यस्य कृते अस्ति तथा च Ping An Wealth Management इत्येतत् न समाविष्टम् अस्ति ।

अस्मात् बहिष्कारात् पिंग एन् बैंकस्य समग्रं परिच्छेदानुपातः प्रायः ५.४% अस्ति ।

तेषु पिंग एन् बैंकस्य मुख्यकार्यालये कर्मचारिणां संख्या ७,७४६ तः ७,२४६ यावत् न्यूनीभूता, यत्र कुलम् ५०० कर्मचारिणः परित्यक्ताः सन्ति, परिच्छेदस्य अनुपातः प्रायः ६.५% अस्ति, यत् सम्पूर्णस्य बैंकस्य औसतात् किञ्चित् अधिकम् अस्ति

वित्त-अर्थशास्त्रस्य सदनेन अवलोकितं यत् पिंग एन्-बैङ्कस्य अधिकांशशाखाः अपि कर्मचारिणः परिच्छेदं कृतवन्तः, परन्तु अनुपातः भिन्नः अस्ति । शेन्झेन्-शाखायाः बृहत्तमः कर्मचारिणां न्यूनता ४,२१४ तः ४,०२४ यावत् अभवत्, १९० जनानां परिच्छेदः च अभवत्, येन एषा शाखा सर्वाधिकं परिच्छेदं कृतवती शाङ्घाई-शाखायाः कर्मचारिणां न्यूनता २,२२१ तः २,०७९ यावत् अभवत्, १४२ जनानां परिच्छेदः च अभवत्

पिंग एन् बैंक् इत्यस्य पञ्च शाखाः सन्ति, येषु सहस्राधिकाः कर्मचारीः सन्ति, तेषु सर्वेषु अस्मिन् समये शताधिकानां जनानां परिच्छेदः कृतः । एतेषु पञ्चसु शाखासु १,००० कर्मचारिणः सन्ति, तेषु हाङ्गझौ-शाखायाः परिच्छेदस्य सर्वाधिकं अनुपातः अस्ति, प्रायः ९% ।


कर्मचारिणां परिच्छेदस्य अनुरूपं पिंग एन् बैंकस्य संस्थानां संख्या अपि न्यूनीकृता अस्ति । शाखानां संख्या १०९ (हाङ्गकाङ्गशाखासहितम्) अपरिवर्तिता एव अभवत्, परन्तु व्यापारसंस्थानां संख्या १,२०१ तः १,१८० यावत् न्यूनीभूता, २१ शाखानां न्यूनता तेषु शेन्झेन् शाखानां संख्या १०१ तः ९७ यावत् न्यूनीभूता, ४ शाखानां न्यूनता ।

"स्थानांतरण-प्रकारस्य छंटनी" संकटस्य अनन्तरं क्रेडिट् कार्ड् केन्द्रम्

क्रेडिट् कार्ड् केन्द्राणि प्रायः बैंकस्य बृहत्तमाः कर्मचारीः भवन्ति । पिंग एन् बैंकस्य क्रेडिट् कार्ड् सेण्टर् इत्यस्मिन् कुलकर्मचारिणां संख्या १,७४२ तः १६२९ यावत् न्यूनीकृता, यत्र ११३ कर्मचारिणः परिच्छेदाः अभवन् ।

पिंग एन् बैंकस्य ऑटोमोबाइल उपभोक्तृवित्तकेन्द्रम् अपि एकं विशालं नियोक्ता अस्ति कुलकर्मचारिणां संख्या ८३५ तः ८२३ यावत् न्यूनीभूता, अतः परिच्छेदानां न्यूनतमः प्रभावः अभवत् विभागः।


बहुकालपूर्वं केचन माध्यमाः प्रकाशितवन्तः यत् पिंग एन् बैंकस्य क्रेडिट् कार्ड् अनुसंधानविकासकेन्द्रं उपभोक्तृवित्तं अनुसंधानविकासं च शङ्घाईनगरे अन्यविभागकर्मचारिणः शेन्झेन्-नगरं स्थानान्तरिताः भविष्यन्ति, पुनः शेन्झेन्-नगरं गत्वा पिंग-एन्-बैङ्कस्य “वेषधारिणः छंटनी”-विषये प्रश्नं कुर्वन्ति

तदनन्तरं पिंग एन् बैंक् इत्यनेन प्रतिक्रिया दत्ता यत्, “अस्माकं बैंकस्य वेषधारिणां परिच्छेदानां विषये अन्तर्जालस्य वार्ता सत्यं नास्ति ऐतिहासिककारणात् अस्माकं बैंकस्य मुख्यकार्यालयस्य केचन विभागाः प्रबन्धनस्य सुदृढीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च विभागाः अधुना एव समग्रप्रबन्धनस्य स्थानान्तरणं कुर्वन्ति।”

क्रेडिट् कार्ड् सेण्टर् इत्यत्र ११३ परिच्छेदनात् न्याय्यं चेत् परिच्छेदस्य अनुपातः प्रायः ६.५% अस्ति, यत् समग्रतया अन्यशाखाभ्यः च बहु भिन्नं नास्ति एतेन ज्ञायते यत् यदि कार्यस्थानं स्थानान्तरितम् अस्ति चेदपि कर्मचारिणां छंटनीषु प्रभावः न भविष्यति महत्वपूर्णः।

यद्यपि स्थानान्तरणस्य क्रेडिट् कार्ड् केन्द्रस्य छंटनीषु महत्त्वपूर्णः प्रभावः न अभवत् तथापि वित्तीयप्रतिवेदने ज्ञातं यत् पिंग एन् बैंकस्य क्रेडिट् कार्ड् व्यापारे क्षयः अभवत्

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते पिंग एन्-बैङ्कस्य क्रेडिट्-कार्ड-प्राप्त्यर्थं शेषं ४७०.९९९ अरब-युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ८.४% न्यूनता आसीत् ५१.६५५८ मिलियनं भवति, यत् पूर्ववर्षस्य अन्ते ४.१% न्यूनम् अस्ति ।

क्रेडिट् कार्ड्-केन्द्रस्य सम्पत्ति-आकारः अपि ४९६.४५१ बिलियन युआन्-तः ४४८.०५८ बिलियन युआन् यावत् न्यूनीकृतः, यत् प्रायः १०% न्यूनम् अभवत् ।


२०२४ तमे वर्षे प्रथमार्धे पिंग एन् बैंकस्य बैंककार्डशुल्कस्य आयः ६.४१२ अरब युआन् आसीत्, यत् मुख्यतया क्रेडिट् कार्ड् व्यापारशुल्कस्य आयस्य न्यूनतायाः कारणेन वर्षे वर्षे २३.३% न्यूनता अभवत्

यद्यपि अस्मिन् छंटनी-परिक्रमे वाहन-उपभोक्तृ-वित्त-केन्द्रस्य न्यूनतमः प्रभावः अभवत् तथापि वर्षस्य प्रथमार्धे अपि तस्य सम्पत्ति-आकारः न्यूनीभूतः, २९४.८९४ अरब-युआन्-तः २७४.५९० अरब-युआन्-पर्यन्तं, यत् प्रायः ७% न्यूनता अभवत्

कस्य प्रकारस्य कर्मचारिणां परिच्छेदस्य अनुपातः अधिकः भवति ?

पिंग एन् बैंक् स्वकर्मचारिणः बैंकव्यापार, व्यावसायिकं तथा तकनीकी तथा प्रबन्धनसमर्थनवर्गेषु विभजति, यत्र तेषु विशालः बहुमतः बैंकव्यापारे अस्ति अतः कस्य प्रकारस्य कर्मचारिणां परिच्छेदस्य अनुपातः अधिकः भवति ?

२०२३ तमस्य वर्षस्य अन्ते पिंग एन् बैंक् इत्यस्य ३४,४९६ बैंककर्मचारिणः आसन् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् एषा संख्या ३२,३०८ अभवत्, २,१८८ कर्मचारिणः परित्यक्ताः ।

एतेन ज्ञायते यत् कुल २,३०५ जनानां परिच्छेदेषु २,१८८ जनाः बैंकव्यापारे आसन्, येषु ९५% जनाः आसन् ।

बैंककर्मचारिणां परिच्छेद-अनुपातात् न्याय्यं चेत्, समग्र-सरासरी-अपेक्षया किञ्चित् अधिकं, प्रायः ६.३% अस्ति ।

तस्य विपरीतम्, पिंग एन् बैंक् इत्यनेन सम्पूर्णे बैंके केवलं २४ व्यावसायिकाः तकनीकीकर्मचारिणः, ७७ प्रशासनिकसहायककर्मचारिणः च परित्यक्ताः ।


२३०५ जनान् परिच्छेदं कृत्वा पिंग एन् बैंकस्य कर्मचारिणां वेतनस्य किं भविष्यति? वेतनस्य कटौती अभवत् वा ? वेतनकमनुपातः किम् ?

परन्तु वित्तीयप्रतिवेदने एतेषां विषयेषु स्पष्टदत्तांशः नास्ति ।

तत्र एकः आँकडा अस्ति यः पक्षतः Ping An Bank इत्यस्य वेतनकमीकरणस्य सत्यापनं कर्तुं शक्नोति। अन्तरिमप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे पिंग एन्-बैङ्कस्य व्यापार-प्रबन्धनशुल्कं २१.१०९ अरब युआन् आसीत्, यत् वर्षे वर्षे ९.९% न्यूनता अभवत् परन्तु व्यय-आय-अनुपातः २७.३७% आसीत्, यत् वर्षे वर्षे ०.९२ प्रतिशताङ्कस्य वृद्धिः अभवत् ।

स्वस्य अन्तरिमप्रतिवेदने पिंग एन् बैंक् इत्यनेन उक्तं यत् सः डिजिटलरूपान्तरणं निरन्तरं गभीरं करिष्यति, रणनीतिकमुख्यव्यापारेषु निवेशस्य समर्थनं करिष्यति, तथैव व्यावसायिकनवाचारं सशक्तं करिष्यति, तत्सह परिष्कृतप्रबन्धनस्य अभ्यासं करिष्यति, दैनिकव्ययस्य सुव्यवस्थितीकरणं करिष्यति, कार्यस्थलव्ययस्य न्यूनीकरणं करिष्यति, तथा च व्यावसायिकसंसाधनानाम् समीचीनतया आवंटनं कुर्वन्तु।