समाचारं

चीन-ब्राजीलयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि : विजय-विजय-सहकार्यस्य “वैश्विक-दक्षिणस्य” स्वरः अधिकः भवतु |

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【विशेष ध्यान】
लेखकः बु शाओहुआ (चीन अन्तर्राष्ट्रीय अध्ययनसंस्थायाः लैटिन अमेरिकन-कैरिबियन अध्ययनसंस्थायाः उपनिदेशकः सहायकशोधकः च)
अस्मिन् वर्षे चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति । विगतपञ्चाशत् वर्षेषु द्वयोः देशयोः परस्परं प्रति गमनम्, सर्वेषु क्षेत्रेषु सर्वतोमुखसहकार्यं च गहनं भवति । अर्धशतकस्य उत्थान-अवस्थायाः अनन्तरं चीन-पाकिस्तान-सम्बन्धाः अधिकं परिपक्वाः, लचीलाः च अभवन्, अद्यापि च जीवनशक्तिं दर्शयन्ति । चीन-पाकिस्तान-सम्बन्धः चीन-लैटिन-अमेरिका-देशस्य दक्षिण-दक्षिण-सहकार्यस्य अपि ध्वजः जातः इति वक्तुं शक्यते ।
ब्राजीलस्य राजधानी ब्रासिलिया-नगरं नगरनियोजनेन, नगरवास्तुकलाभिः च विश्वप्रसिद्धा अस्ति । चित्रे ब्रासिलिया-नगरस्य मध्य-अक्षे जुलै-मासस्य १४ दिनाङ्के अनेके सायकलयात्रिकाः छायाचित्रं गृह्णन्ति इति दृश्यते । सिन्हुआ समाचार एजेन्सी
चीन-पाकिस्तान-सहकार्यं द्रुतमार्गे प्रविशति
२०१२ तमे वर्षे चीन-पाकिस्तान-सम्बन्धेन नूतनः ऐतिहासिकः अध्यायः उद्घाटितः । तस्मिन् वर्षे द्वयोः देशयोः द्विपक्षीयसम्बन्धाः १९९३ तमे वर्षे स्थापितायाः सामरिकसाझेदारीतः व्यापकरणनीतिकसाझेदारीपर्यन्तं उन्नयनं कृतम् । द्वयोः पक्षयोः सहकार्यं द्रुतमार्गे प्रविष्टम् अस्ति, तस्य समग्रं, सामरिकं, वैश्विकं च प्रभावं अधिकं प्रकाशितम् अस्ति । दशवर्षेभ्यः अधिकेभ्यः विकासस्य अनन्तरं चीन-पाकिस्तान-सहकार्यस्य फलप्रदं परिणामः प्राप्तः ।
प्रथमं राजनैतिकपरस्परविश्वासः निरन्तरं वर्धितः अस्ति । राष्ट्रपतिः शी जिनपिङ्ग् २०१४, २०१९ च वर्षेषु ब्राजील्-देशं सफलतया गतः, ब्राजीलस्य राष्ट्रपतिः लूला अपि बहुवारं चीनदेशं गतः । परस्परं मूलहितसम्बद्धेषु विषयेषु उभयपक्षेण सर्वदा परस्परं दृढतया समर्थनं कृतम् अस्ति । चीन-ब्राजील-उच्चस्तरीय-समन्वय-सहकार-समितिः, विदेश-मन्त्री-स्तरीयः व्यापक-रणनीतिक-संवादः इत्यादयः तन्त्राणि चीनस्य साम्यवादी-दलस्य ब्राजील-श्रमिकदलस्य च मध्ये सैद्धान्तिक-गोष्ठीः सप्तवारं आयोजिताः सन्ति कोविड्-१९ महामारी-काले चीनदेशः ब्राजील्-देशः कष्टानि दूरीकर्तुं ब्राजील्-देशं टीकासहितं निःस्वार्थसहायतां बहुधा प्रदत्तवान् । उभयपक्षः विकासरणनीतयः गोदीं कर्तुं महत् महत्त्वं ददाति, ब्राजीलस्य "पुनः औद्योगिकीकरणम्" तथा "दक्षिण-अमेरिका-एकीकरणमार्गः" इत्यादिभिः उपक्रमैः सह चीनस्य "एकमेखला, एकः मार्गः" इति उपक्रमस्य गोदी-करणं निरन्तरं गभीरं भवति अद्यैव राष्ट्रपतिः लूला इत्यनेन अपि प्रकाशितं यत् ब्राजील् “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणे सम्मिलितुं सक्रियरूपेण चर्चां कुर्वन् अस्ति तथा च चीनेन सह नूतनं सामरिकं साझेदारी स्थापयितुं उत्सुकः अस्ति।
द्वितीयं, व्यावहारिकं आर्थिकव्यापारसहकार्यं त्वरितं गभीरं च जातम् । व्यापारक्षेत्रे २०२३ तमे वर्षे चीन-पाकिस्तानयोः द्विपक्षीयव्यापारस्य परिमाणं षड् वर्षाणि यावत् क्रमशः १०० अमेरिकी-डॉलर्-अधिकं जातम् । चीनदेशः न केवलं १५ वर्षाणि यावत् ब्राजीलस्य बृहत्तमः व्यापारिकः भागीदारः अभवत्, अपितु सः ब्राजीलस्य प्रथमः व्यापारिकः भागीदारः अपि अस्ति यस्य निर्यातः १०० अरब अमेरिकीडॉलर्-अधिकः अस्ति चीनदेशः पाकिस्तानस्य कृषिस्य हरितरूपान्तरणस्य अपि सक्रियरूपेण समर्थनं करोति पाकिस्तानदेशात् चीनीयकम्पनीद्वारा आयातिताः प्रथमाः "शून्यवनानां कटनानि" सोयाबीनानि अद्यैव चीनदेशम् आगता। निवेशस्य परियोजना-अनुबन्धस्य च क्षेत्रे BYD इत्यादिभिः चीनीय-नवीन-ऊर्जा-वाहन-कम्पनीभिः पाकिस्ताने अन्तिमेषु वर्षेषु निवेशः वर्धितः, येन देशस्य नूतन-ऊर्जा-विपण्यस्य समृद्धौ सहायता अभवत् चीनदेशस्य कम्पनयः अपि पाकिस्ताने यूएचवी-विद्युत्सञ्चारपरियोजनानां बहुचरणं कुर्वन्ति येन पाकिस्तानस्य विद्युत्मूलसंरचनायाः सुधारणे सहायता भवति । वित्तीयसहकार्यस्य क्षेत्रे द्वयोः देशयोः स्थानीयमुद्राविनिमययोः सहकार्यं कर्तुं प्रयत्नः कृतः, उत्पादनक्षमतासहकार्यकोषः निर्मितः, व्यापारस्य स्थानीयमुद्रानिपटानस्य प्रवर्धनार्थं आरएमबी-समाशोधनव्यवस्थाः स्थापिताः च
तृतीयम्, जनानां जनानां सांस्कृतिकविनिमयस्य च विस्तारः निरन्तरं भवति । अन्तिमेषु वर्षेषु चीन-ब्राजील्-देशयोः सभ्यताविनिमयस्य परस्परशिक्षणस्य च मञ्चः, चीनीसंस्कृतिमहोत्सवः इत्यादीनां बृहत्परिमाणानां सांस्कृतिकक्रियाकलापानाम् आयोजने सहकार्यं कृतम् अस्ति चीनीशिक्षायाः दृष्ट्या ब्राजील्-देशे १२ कन्फ्यूशियस-संस्थाः स्थापिताः सन्ति । अस्मिन् वर्षे एप्रिलमासे बीजिंगतः साओ पाउलोनगरं प्रति विमानयानानां पुनः आरम्भेण द्वयोः देशयोः मध्ये जनानां मध्ये जनानां सांस्कृतिकविनिमयस्य च गहनतायै अन्यः सेतुः प्रदत्तः
जूनमासस्य ३ दिनाङ्के ब्राजीलदेशस्य रियो ग्राण्डे डो नोर्तेनगरस्य नातालनगरस्य अल्बर्टो मारान्हाओ-रङ्गमण्डपे रियो ग्राण्डे-डो नोर्ते-नगरस्य संघीयविश्वविद्यालयस्य फिलहारमोनिक-वाद्यसमूहेन "चीन-ब्राजीलयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षस्य उत्सवः - पूर्वोत्तरः" इति कार्यक्रमे प्रदर्शनं कृतम् ब्राजील् "चीन-पाकिस्तान-संगीतभ्रमणम् (नाताल)" इति संगीतसङ्गीतसमारोहे प्रदर्शनं कृतवान् । सिन्हुआ समाचार एजेन्सी
“वैश्विक दक्षिणस्य” प्रभावं प्रदर्शयन्
"वैश्विकदक्षिणस्य" सामूहिकः उदयः वर्तमानस्य अन्तर्राष्ट्रीयव्यवस्थायाः गहनविकासस्य विशिष्टं वैशिष्ट्यं, शक्तिशाली चालकशक्तिः च अभवत् "वैश्विकदक्षिणे" देशाः क्रमेण अन्तर्राष्ट्रीयराजनीत्यां प्रमुखशक्तिरूपेण वर्धन्ते, तेषां सामूहिकपरिचयः वर्धमानः अस्ति तथा च तेषां अन्तर्राष्ट्रीयवाणीः प्रभावः च महत्त्वपूर्णतया वर्धते
"ग्लोबल साउथ" शिबिरस्य स्वाभाविकसदस्यत्वेन चीनदेशः ब्राजील् च महत्त्वपूर्णानां अन्तर्राष्ट्रीयविषयाणां श्रृङ्खलायां समानानि स्थितिं गृह्णाति । यथा, उभयपक्षः संयुक्तराष्ट्रसङ्घस्य चार्टर्-आधारितस्य, तस्य मूलतः च अन्तर्राष्ट्रीय-कानूनस्य समर्थनाय महत् महत्त्वं ददाति, अन्तर्राष्ट्रीय-व्यवस्थायां संयुक्त-राष्ट्र-सङ्घस्य मूल-भूमिकायाः ​​सुदृढीकरणाय सहमतः अस्ति, उभौ अपि संवादस्य, वार्ता-कार्यस्य च एकमात्रं व्यवहार्यं मार्गं इति वकालतम् कुर्वतः अन्तर्राष्ट्रीय-उष्ण-स्थान-समस्यानां समाधानार्थम्। उभयपक्षः अन्तर्राष्ट्रीयसम्बन्धानां लोकतान्त्रिकीकरणं प्रवर्धयितुं प्रतिबद्धः अस्ति तथा च बहुपक्षीयतायाः रक्षणाय, वर्चस्ववादस्य विरोधे, वैश्विकसुधाराय च अन्तर्राष्ट्रीयसङ्गठनानां बहुपक्षीयसहकार्यतन्त्राणां च प्रमुखभूमिकां पूर्णतया अभिनयं कर्तुं वकालतम् करोति शासनम् । उभयपक्षः लैटिन-अमेरिका-देशस्य एकीकरण-प्रक्रियायाः समर्थनं करोति, सेलाक-दक्षिण-सामान्य-बाजार-इत्यादीनां क्षेत्रीय-उपक्षेत्रीय-सङ्गठनानां भूमिकायाः ​​मूल्यं च ददाति
चीन-पाकिस्तान-सम्बन्धाः द्विपक्षीयव्याप्तिम् अतिक्रम्य सामरिकं महत्त्वं वैश्विकप्रभावं च धारयन्ति । दक्षिण-दक्षिण-सहकार्यं गहनं करणं, नूतन-अन्तर्राष्ट्रीय-राजनैतिक-आर्थिक-व्यवस्थायाः स्थापनां च योजना-सहकार्यस्य आरम्भबिन्दुरूपेण द्वयोः देशयोः सदैव गृहीतम् |. २००० तमे वर्षे चीन-ब्राजील्-देशयोः चीनस्य विश्वव्यापारसंस्थायाः सदस्यतायाः विषये द्विपक्षीयसम्झौते हस्ताक्षरं कृतम् ब्राजील्-देशः चीनस्य अस्मिन् संस्थायाः सदस्यतायाः आधिकारिकरूपेण समर्थनं कृतवान्, अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः विकासं विकासशील-देशेभ्यः अधिकलाभप्रद-दिशि प्रवर्धयितुं चीन-देशेन सह कार्यं कर्तुं प्रयतितवान् २००६ तमे वर्षे चीनदेशः ब्राजील् च संस्थापकसदस्यरूपेण ब्रिक्ससहकारतन्त्रस्य निर्माणे औपचारिकरूपेण भागं गृहीतवन्तौ, येन अन्तिमेषु वर्षेषु "वैश्विकदक्षिणस्य" उदयस्य ठोससंस्थागतमूलं स्थापितं २००९ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनवार्तालापस्य कोपेनहेगनसम्मेलनात् पूर्वं चीन, ब्राजील्, दक्षिण आफ्रिका, भारत च जलवायुपरिवर्तनविषयेषु स्थितिसमन्वयनार्थं विकासशीलदेशानां हितस्य संयुक्तरूपेण रक्षणार्थं च "मूलचतुष्टयं" तन्त्रं निर्मितवन्तः
नूतनयुगे प्रवेशं कृत्वा चीन-पाकिस्तान-सम्बन्धानां सामरिक-अर्थं अधिकं सुदृढं जातम्, "वैश्विक-दक्षिणस्य" परिधिमध्ये पक्षद्वयस्य समन्वयः सहकार्यं च अधिकं जागरूकं सक्रियं च जातम् |. २०१४ तमे वर्षे ब्राजील्-देशस्य भ्रमणकाले राष्ट्रपतिः शी जिनपिङ्गः लैटिन-अमेरिका-देशानां नेतारः च संयुक्तरूपेण चीन-लैटिन-अमेरिका-मञ्चस्य स्थापनायाः घोषणां कृतवन्तः, चीन-लैटिन-अमेरिका-योः समग्र-सहकार्य-संरचनायाः औपचारिकरूपेण स्थापनां कृत्वा, गहनतायै नूतनं सहकार्य-मञ्चं च प्रदत्तवन्तः दक्षिण-दक्षिण सहयोग। २०२३ तमे वर्षे चीनदेशः ब्राजील् च सदस्यतायाः विस्तारस्य निर्णयं कर्तुं ब्रिक्स-तन्त्रस्य संयुक्तरूपेण प्रचारार्थं संचारं समन्वयं च सुदृढं करिष्यन्ति । अस्मिन् वर्षे जनवरीमासे "ब्रिक्स" इत्यस्य आधिकारिकरूपेण विस्तारः "१० ब्रिक्स्" इति अभवत्, येन "ग्लोबल साउथ्" शिबिरस्य एकतां सहकार्यं च अधिकं गभीरं कृतम् । मे-मासे चीन-पाकिस्तान-देशयोः युक्रेन-संकटस्य राजनैतिक-निपटनस्य प्रचारार्थं "षड्-बिन्दु-सहमतिः" अभवत्, अन्तर्राष्ट्रीय-उष्ण-स्थान-सङ्घर्षाणां समाधानार्थं च गूञ्जमानं "दक्षिण-वाणी" जारीकृतम्, यस्य समर्थनं १००-तमेभ्यः अधिकेभ्यः देशेभ्यः प्राप्तम् अस्ति
चीन-पाकिस्तान-सम्बन्धं नूतनस्तरं प्रति धकेलितुं हस्तं मिलित्वा स्थापयन्तु
अर्धशतकस्य सहकार्यस्य पूर्णतया सिद्धं जातं यत् चीन-पाकिस्तानस्य व्यापकरणनीतिकसाझेदारी महती क्षमता अस्ति। सम्प्रति विश्वं समानं व्यवस्थितं च बहुध्रुवीकरणं समावेशी वैश्वीकरणं च प्रति गच्छति, चीन-ब्राजील-सहकार्यं अपि तस्य उत्तमकालस्य आरम्भं करिष्यति |. द्वयोः देशयोः आगामिषु ५० वर्षेषु ध्यानं दत्तव्यं तथा च व्यापकं सामरिकसाझेदारी नूतनस्तरं प्रति प्रवर्धयितुं मिलित्वा कार्यं कर्तव्यं येन चीन-पाकिस्तान-सम्बन्धः समयस्य अग्रणीः एव भविष्यति |.
प्रथमं सामरिकं परस्परविश्वासं सुदृढं कुर्वन्तु। उभयपक्षेभ्यः राज्यप्रमुखानाम् सामरिकरूपरेखायाः मार्गदर्शनं करणीयम्, महत्त्वपूर्णसहमतिः सक्रियरूपेण कार्यान्वितव्या, परस्परस्य मूलहितैः प्रमुखचिन्ताभिः च सम्बद्धेषु विषयेषु परस्परं समर्थनं निरन्तरं करणीयम्। अस्माभिः उच्चस्तरीयसमित्याः इत्यादीनां स्थायितन्त्राणां समन्वयात्मकभूमिकायाः ​​पूर्णं क्रीडां दातव्यं, व्यापकरणनीतिकसाझेदारी-अर्थस्य निरन्तरं विस्तारः करणीयः, आधुनिकीकरणे, शासनविनिमय-आदिक्षेत्रेषु द्वयोः देशयोः मध्ये सहकार्यं सुदृढं कर्तव्यं, तथा च सक्रियरूपेण डॉकिंग्-कार्यं गभीरं कर्तव्यम् | विकास रणनीतयः के।
द्वितीयं परस्परं लाभप्रदं सहकार्यं गभीरं कर्तुं। पक्षद्वयेन व्यापारविनिमयस्य विस्तारः निरन्तरं कर्तव्यः, व्यापारविविधीकरणं सुविधां च सक्रियरूपेण प्रवर्धनीयं, सेवासु कृषिजन्यपदार्थेषु च व्यापारं प्रवर्धयितव्यं, औद्योगिक-आपूर्ति-शृङ्खलानां लचीलापनं च सुधारयितुम् |. चिप्स्, एयरोस्पेस्, जैवचिकित्सा, नवीकरणीय ऊर्जा इत्यादिषु उन्नतनिर्माणक्षेत्रेषु सहकार्यं सुदृढं कर्तुं, नूतनेषु उत्पादकशक्तौ सीमापारसहकार्यं प्रवर्धयितुं, उच्चगुणवत्तायुक्ता आर्थिकविकासं प्राप्तुं द्वयोः पक्षयोः सहायतां कर्तुं च आवश्यकम् अस्ति पाकिस्तानस्य "पुनः औद्योगिकीकरणं" प्रक्रियां प्रभावीरूपेण प्रवर्धयितुं उभयपक्षेण निवेशस्य, आयातस्य इत्यादीनां साधनानां उपयोगः करणीयः । उद्यमाः परस्परं देशेषु परियोजनासु निवेशं कर्तुं अनुबन्धं च कर्तुं प्रोत्साहयन्तु, रेलमार्गः, बन्दरगाहः इत्यादिषु आधारभूतसंरचनानिर्माणेषु सहकार्यं गभीरं कुर्वन्तु। वित्तीयसहकार्यं निरन्तरं सुदृढं कर्तुं, व्यापारस्य स्थानीयमुद्रानिपटनस्य परिमाणस्य विस्तारं च आवश्यकम् अस्ति। अङ्कीय अर्थव्यवस्था, कृत्रिमबुद्धि इत्यादिषु क्षेत्रेषु संवादः सहकार्यं च सुदृढं कर्तव्यम्।
तृतीयः सांस्कृतिकविनिमयस्य वर्धनम् अस्ति । उभयपक्षेण सभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च अधिकं सुदृढं कृत्वा वैश्विकसभ्यतापरिकल्पनं कार्यान्वितं कर्तव्यम्। द्वयोः देशयोः शैक्षणिकविनिमयं गभीरं कर्तुं, चिन्तनसमूहसहकार्यं सुदृढं कर्तुं, द्विपक्षीयसहकार्यस्य कृते उत्तमसूचनानि च दातुं आवश्यकम्। अस्माभिः पक्षद्वयस्य मध्ये कार्मिकविनिमयस्य विस्तारे ध्यानं दत्तव्यं, वीजासुविधायां निरन्तरं सुधारः करणीयः। श्रव्य-दृश्य-उत्पादनस्य क्षेत्रे आदान-प्रदानस्य कार्यान्वयनम्, ब्राजील्-देशे चीनी-शिक्षणस्य प्रवर्धनं, चीन-देशे पुर्तगाली-शिक्षणस्य संचालनं, अधिक-छात्र-आदान-प्रदानं आदान-प्रदानं च प्रवर्तयितुं, उपाधि-प्रमाणीकरण-तन्त्रेषु सहकार्यस्य अन्वेषणं च आवश्यकम् अस्ति
चतुर्थः अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणम् अस्ति । चीन-सेलाक् मञ्चे उभयपक्षेण संचारं सहकार्यं च सुदृढं कर्तव्यं तथा च चीनस्य दक्षिणसामान्यबाजारस्य च सहकार्यस्य सम्भावनायाः उपयोगः करणीयः। अन्तर्राष्ट्रीयसङ्गठनेषु बहुपक्षीयसहकारतन्त्रेषु च द्वयोः देशयोः समन्वयं निरन्तरं सुदृढं कर्तुं आवश्यकम्। चीनदेशः जी-२०-नेतृ-शिखरसम्मेलनस्य, ब्रिक्स-नेतृसभायाः, संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलनस्य च आतिथ्यं कर्तुं पाकिस्तानस्य पूर्णतया समर्थनं करिष्यति । "वैश्विकदक्षिणे प्रमुखदेशानां उत्तरदायित्वं प्रदर्शयितुं", विकासशीलदेशानां साधारणहितस्य रक्षणार्थं, वैश्विक-उष्ण-विषयेषु अधिकसक्रियरूपेण वक्तुं, सच्चा बहुपक्षीयतायाः अभ्यासं कर्तुं, वैश्विक-शासनस्य समीचीनदिशि नेतृत्वं कर्तुं, प्रवर्धनार्थं च अस्माभिः मिलित्वा कार्यं कर्तव्यम् | मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणम्।
"गुआंगमिंग दैनिक" (पृष्ठ १२, १६ अगस्त २०२४)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया