समाचारं

ज़ेलेन्स्की - युक्रेनदेशस्य सैनिकाः रूसस्य सीमान्तं सुजानगरं गृहीतवन्तः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 16 अगस्त (सम्पादक Xia Junxiong)गुरुवासरे (१५ अगस्त) स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सैनिकाः रूसस्य कुर्स्क-प्रान्तस्य सीमान्तनगरं सुजा-नगरं कब्जाकृतवन्तः।

ज़ेलेन्स्की सामाजिकमाध्यमेषु अवदत्

सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन कुर्स्क्-नगरे सैन्यनियन्त्रण-ब्यूरो स्थापितं । सः अपि अवदत् यत् कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणस्य आरम्भात् आरभ्य युक्रेन-सशस्त्रसेनाभिः ८२ बस्तयः नियन्त्रिताः, येषु १,१५० वर्गकिलोमीटर्-क्षेत्रं, ३५ किलोमीटर्-गभीरता च अस्ति

युक्रेनदेशस्य दावानां विषये रूसदेशः अद्यापि किमपि टिप्पणीं न कृतवान्।

युक्रेनदेशस्य सैनिकाः अगस्तमासस्य ६ दिनाङ्के कुर्स्क-प्रान्ते आकस्मिकं आक्रमणं कृतवन्तः, द्वितीयविश्वयुद्धात् परं रूसीक्षेत्रे सर्वाधिकं आक्रमणं कृतम् ।

कुर्स्क् ओब्लास्ट्, समीपस्थः बेल्गोरोड् ओब्लास्ट् च संघीय आपत्कालस्य मध्ये प्रविष्टाः सन्ति, तस्मात् स्थानद्वयात् न्यूनातिन्यूनं द्विलक्षं जनाः निष्कासिताः सन्ति

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं सीमास्थितेः विषये सुरक्षासमागमं कृत्वा सीमारक्षकान् सैनिकान् च युक्रेनदेशस्य आक्रमणं प्रतिहन्तुं आदेशं दत्तवान्।

सुजा कुर्स्क-प्रदेशस्य राजधानी कुर्स्क-नगरात् दक्षिणदिशि ८५ किलोमीटर् दूरे स्थितम् अस्ति, तत्र प्रायः ५,००० निवासिनः सन्ति

युक्रेन-देशः सीमां लङ्घयित्वा कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृत्वा एकदा प्राकृतिकवायु-आपूर्ति-अभावस्य विषये विपण्यां आतङ्कं जनयति स्म तथापि केचन माध्यमाः ज्ञापयन्ति स्म यत् रूस-युक्रेन-योः मध्ये स्थानीयक्षेत्रात् यूरोप-देशं प्रति प्राकृतिकवायु-आपूर्तिं कटयितुं कोऽपि अभिप्रायः नासीत् .

प्रासंगिकतथ्यानुसारं रूसदेशेन सुजाद्वारा १४.६५ अरबघनमीटर् प्राकृतिकवायुः परिवहनं कृतम्, यत् यूरोपदेशं प्रति तस्य कुलप्राकृतिकवायुनिर्यातस्य आर्धेभ्यः किञ्चित् न्यूनम् अस्ति

युक्रेनदेशस्य अधिकारिणः उक्तवन्तः यत् तेषां रूसीक्षेत्रं कब्जितुं कोऽपि अभिप्रायः नास्ति, परन्तु आक्रमणेन पूर्वीययुक्रेनदेशे रूसीसैनिकाः अग्रपङ्क्तौ निवृत्ताः भवितुम् अर्हन्ति, येन तत्र दबावः न्यूनीभवति।

केचन माध्यमाः उक्तवन्तः यत् युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य प्रतिक्रियारूपेण रूसदेशः युक्रेन-देशात् केचन सैनिकाः निष्कासयति ।

(Xia Junxiong, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया