प्यालेस्टिनीराष्ट्रपतिः अब्बासः - गाजादेशं गन्तुं निश्चयं कृतवान्
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के स्थानीयसमये तुर्कीराष्ट्रपति एर्दोगान् इत्यस्य आमन्त्रणेन प्यालेस्टिनीराष्ट्रपतिः अब्बासः तुर्की-महाराष्ट्रसभायाः विशेषसत्रे भाषणं कृतवान् अब्बास उवाच .सः सर्वैः प्यालेस्टिनी-नेतृभिः सह गाजा-देशं गन्तुं निश्चयं कृतवान् अस्ति ।
अब्बासः अवदत् यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मारिताः, येषु बहवः महिलाः बालकाः च सन्ति । गाजापट्टिकायाः द्वितीयतृतीयभागः आधारभूतसंरचना नष्टः अस्ति, येन प्यालेस्टिनीजनाः निराश्रयाः अभवन् ।
अब्बासः अवदत् यत् अन्तर्राष्ट्रीयसमुदायः इजरायलस्य अपराधेषु मौनम् न तिष्ठेत्, इजरायलस्य अपराधान् निवारयितुं सर्वेषां पक्षैः मिलित्वा कार्यं कर्तव्यम् इति। अब्बासः इजरायल्-देशं कारागारेषु कारागारेषु निबद्धानां १०,००० तः अधिकान् प्यालेस्टिनी-जनानाम् मुक्तिं कर्तुं आह्वयति स्म ।
अब्बासः अवदत् यत् गाजा प्यालेस्टिनीराज्यस्य अभिन्नः भागः अस्ति। गाजापट्टिका, पूर्वजेरुसलेम, पश्चिमतटः च सम्पूर्णं भौगोलिकं एककं, अन्तर्राष्ट्रीयकानूनस्य अनुपालनेन स्वतन्त्रं प्यालेस्टिनीराज्यं च अस्ति । क्षेत्रीयदेशानां समर्थनेन प्यालेस्टाइनदेशः गाजादेशस्य पुनर्निर्माणं करिष्यति, पूर्वीयजेरुसलेमराजधानीरूपेण स्वतन्त्रं प्यालेस्टिनीराज्यं च स्थापयिष्यति।
अब्बासः अवदत् यत् सैन्यसाधनेन किमपि परिणामः न भविष्यति, परन्तु राजनैतिकसाधनेन शान्तिः भविष्यति। अब्बासः तुर्किए इत्यस्य कृते अपि कृतज्ञतां प्रकटितवान् यत् सः प्यालेस्टाइनदेशस्य निरन्तरं समर्थनं कृतवान् ।
तुर्कीदेशस्य भव्यराष्ट्रसभा अस्मिन् वर्षे ग्रीष्मकालीनविरामं ३० जुलै दिनाङ्के प्रविष्टवती अस्ति, अस्मिन् समये अब्बासस्य भाषणाय विशेषतया विशेषसत्रं आयोजितम्।