समाचारं

४ दिवसपर्यन्तं उल्टागणना ! Nvidia "Black Myth: Wukong" प्रकाशस्य अनुसरणं प्रचारात्मकं विडियो विमोचयति: विस्तृतं यथार्थं च दृश्यप्रभावं बहु उन्नतम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १६ अगस्त दिनाङ्के ज्ञापितं यत् "ब्लैक् मिथ्: वूकोङ्ग" इत्यस्य वैश्विकं अनलॉक् कर्तुं अद्यापि ४ दिवसाः अवशिष्टाः सन्ति ।

अवगम्यते यत् "ब्लैक मिथक: वुकोङ्ग" विहङ्गम-किरण-अनुसन्धानं तथा NVIDIA DLSS 3.5 प्रकाश-पुनर्निर्माण-प्रौद्योगिक्याः समर्थनं करोति, प्रचार-वीडियो-मध्ये विपरीत-दृश्यानि दर्शयति, किरण-अनुसन्धान-प्रौद्योगिक्या आनयित-दृश्य-प्रभाव-सुधारं प्रकाशयति


क्रीडायां किरण-अनुसन्धानेन प्रकाशस्य, परावर्तनस्य, छायायाः च निष्ठायां गुणवत्तायां च सुधारः भवति ।जलपृष्ठे प्रतिबिम्बाः परितः सर्वान् विवरणान् बहिः आनयन्ति, जलस्य कास्टिक्स् च यथार्थवादं अधिकं वर्धयति, प्रकाशस्य अपवर्तनं प्रतिबिम्बं च समीचीनतया प्रतिनिधियति




तुलनातः द्रष्टुं शक्यते यत् प्रकाश-अनुसन्धानं चालू कृत्वा स्थिर-पोखर-विवरणानि अतीव आश्चर्यजनकाः भवन्ति, येन दर्पण-सदृशं पृष्ठीय-प्रभावं भवति

बहु-उच्छ्वास-किरण-अनुसन्धान-अप्रत्यक्ष-प्रकाशेन सह प्राकृतिक-रङ्ग-प्रकाशः द्विवारं यावत् प्रतिबिम्बितः भवितुम् अर्हति, येन अधिक-वास्तविक-अप्रत्यक्ष-प्रकाशः, ओक्लूजन-प्रभावाः च सृज्यन्ते, दृश्यानां वस्तुनां च अधिकं सटीकं प्रकाशं प्रदाति, येन प्रत्येकं दृश्यं अधिकं विमर्शकरं भवति

"Black Myth: Wukong" इत्यस्य PC विन्यासस्य आवश्यकताः निम्नलिखितरूपेण सन्ति ।

न्यूनतमं विन्यासः : १.

चित्रगुणवत्ता स्तरः मध्यमगुणवत्ता १०८०पी

CPU:इंटेल कोर i5-8400/AMD Ryzen 5 1600

GPU:NVIDIA GeForce GTX 1060/AMD Radeon RX 580

विडियो स्मृतिः 6GB

स्मृतिः १६जीबी

आवश्यकं भण्डारणस्थानं: 130GB (यान्त्रिकहार्डड्राइवसमर्थितम्, SSD अनुशंसितम्)

प्रचालनतन्त्रम् : विण्डोज १०/११ ६४-बिट्

अनुशंसितं विन्यासम् : १.

चित्रगुणवत्ता स्तरः उच्चप्रतिबिम्बगुणवत्ता 1080P

CPU:इंटेल कोर i7-9700/AMD Ryzen 5 5500

GPU:NVIDIA GeForce RTX 2060/AMD Radeon RX 5700XT/इंटेल आर्क ए750

विडियो स्मृतिः 6GB

स्मृतिः १६जीबी

भण्डारणम् आवश्यकम् : 130GB SSD

प्रचालनतन्त्रम् : विण्डोज १०/११ ६४-बिट्

सर्वोत्तमम् अनुभवविन्यासः : १.

चित्रगुणवत्तास्तरः अति उच्चगुणवत्ता 4K

CPU:इंटेल कोर i7-9700/AMD Ryzen 5 5500

GPU:NVIDIA GeForce RTX 4070/AMD Radeon RX 7800 XT

विडियो स्मृतिः 12GB

स्मृतिः ३२जीबी

भण्डारणम् आवश्यकम् : 130GB SSD

प्रचालनतन्त्रम् : विण्डोज १०/११ ६४-बिट्

पैनोरमिक रे ट्रेसिंग् पीसी विन्यासस्य आवश्यकताः निम्नलिखितरूपेण सन्ति।

चित्रगुणवत्तास्तरः मध्यमगुणवत्ता १०८० किरणानुसन्धानं न्यूनम्

CPU:इंटेल कोर i5-9400/AMD Ryzen 5 1600

GPU:NVIDIA GeForce RTX 3060

विडियो स्मृतिः 8GB

स्मृतिः १६जीबी

भण्डारणम् आवश्यकम् : 130GB SSD

प्रचालनतन्त्रम् : विण्डोज १०/११ ६४-बिट्

चित्रगुणवत्तास्तरः मध्यमप्रतिबिम्बगुणवत्ता १०८० किरणानुसन्धानम्

CPU:इंटेल कोर i7-9700/AMD Ryzen 5 5500

जीपीयू:जीफोर्स आरटीएक्स 4060

विडियो स्मृतिः 8GB

स्मृतिः १६जीबी

भण्डारणम् आवश्यकम् : 130GB SSD

प्रचालनतन्त्रम् : विण्डोज १०/११ ६४-बिट्

छवि गुणवत्ता स्तर: मध्यम गुणवत्ता 4K किरण अनुरेखण अल्ट्रा उच्च

CPU:इंटेल कोर i7-9700/AMD Ryzen 5 5500

GPU:GeForce RTX 4080 सुपर

विडियो स्मृतिः १६GB

स्मृतिः ३२जीबी

भण्डारणम् आवश्यकम् : 130GB SSD

प्रचालनतन्त्रम् : विण्डोज १०/११ ६४-बिट्

उपर्युक्तविन्यासानां परीक्षणं DLSS/FSR/Xess प्रौद्योगिक्याः सक्षमीकरणेन कृतम् इति कथ्यते ।