2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्कः दक्षिणकोरियादेशस्य "मुक्तिदिवसः" अस्ति, यस्मिन् १९४५ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के कोरियाप्रायद्वीपस्य जापानी-उपनिवेशशासनात् मुक्तेः वार्षिकोत्सवः भवति । तस्मिन् एव दिने सम्पूर्णे दक्षिणकोरियादेशे स्मारककार्यक्रमाः आयोजिताः ।
यतः कोरियासर्वकारेण अद्यैव नियुक्तस्य स्वातन्त्र्यस्मारकभवनस्य निदेशकः किम ह्युङ्ग्-सेक् कोरियादेशस्य शैक्षणिकवृत्तैः "जापानसमर्थकः नूतनः अधिकारः" इति मन्यते, तस्मात् कोरियादेशस्य राष्ट्रियसभायाः अध्यक्षः, दर्जनशः स्वातन्त्र्य-आन्दोलनसमूहाः, वंशजाः स्वातन्त्र्यकार्यकर्तृणां, प्रमुखविपक्षदलानां प्रतिनिधिना इत्यादयः कोरियासर्वकारेण आयोजितेषु स्मरणकार्यक्रमेषु भागं न गृहीतवन्तः, मुक्तिदिवसस्य पृथक् स्मरणं च आयोजितम्एतत् कोरियादेशस्य अस्तिचीनजनगणराज्यस्य स्थापनातः आरभ्य, प्रथमवारं स्वातन्त्र्य-आन्दोलन-समूहाः सर्वकारेण आयोजितेषु मुक्ति-दिवसस्य स्मरण-समारोहेषु भागं न गृहीतवन्तः ।
△१५ दिनाङ्के प्रातःकाले दक्षिणकोरियादेशस्य राष्ट्रियसभायाः अध्यक्षः वू वोन्-सिक् सियोलदेशस्य डोङ्गजाक्-गु-नगरस्य राष्ट्रियक्युङ्गजङ्गवोन्-नगरे श्रद्धांजलिम् अर्पयितुं आगतः।
दक्षिणकोरियादेशस्य राष्ट्रियसभायाः अध्यक्षः वु वोन्-सिक् इत्यनेन १३ तमे दिनाङ्के उक्तं यत् देशस्य विधायिकाशाखायाः नेता इति नाम्ना सः “संविधानस्य भावनायाः रक्षणस्य, सत्ताधारीपक्षस्य विपक्षस्य च मध्ये मध्यस्थरूपेण कार्यं कृत्वा ऐतिहासिकदायित्वस्य सावधानीपूर्वकं विचारं कृतवान् पार्टी, तथा च स्वातन्त्र्यकार्यकर्तृणां वंशजः सन्” इति ।
दक्षिणकोरियादेशस्य स्थापनायाः अनन्तरं एतत् एवम् अस्ति, पूर्वराष्ट्रसभायाः अध्यक्षं पार्क ब्योङ्ग-सुक् इत्येतम् अपि विहाय यः २०२१ तमे वर्षे विदेशयात्रायाः कारणेन मुक्तिदिवसस्य स्मरणं न कृतवान् ।प्रथमवारं सर्वकारेण आयोजितेषु मुक्तिदिवसस्य स्मरणसमारोहेषु संसदस्य अध्यक्षः अनुपस्थितः आसीत् ।
△दक्षिणकोरियादेशस्य विपक्षदलानां केचन सदस्याः १५ दिनाङ्के मुक्तिसङ्घेन आयोजिते मुक्तिदिवसस्य स्मरणसमारोहे भागं गृहीतवन्तः।
दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षदलस्य कॉमन डेमोक्रेटिक पार्टी, फादरलैण्ड् इनोवेशन पार्टी, प्रोग्रेस् पार्टी, न्यू फ्यूचर पार्टी, सोशल डेमोक्रेटिक पार्टी, बेसिक इनकम् पार्टी इत्यादीनां सदस्याः अपि सर्वकारेण आयोजिते स्मारकसमारोहे न उपस्थिताः
कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यस्य कार्यवाहकः नेता पार्क चान्-डे इत्यनेन १५ दिनाङ्के डेमोक्रेटिकपार्टीतः स्थितिवक्तव्यं प्रकाशितं यत् यून् सेओक्-युए-सर्वकारः स्वातन्त्र्यसङ्घर्षस्य इतिहासं नकारयति, दक्षिणकोरियादेशस्य ऐतिहासिकपरिचयः च अस्ति कम्पितः भवति । सर्वकारः "सर्वस्य साहाय्यं" इति "स्वतन्त्रता-आन्दोलनस्य इतिहासं मेटयितुं" इति वशीभूत-विदेशनीतिं बलात् अनुसृत्य आसीत्, येन कोरिया-जनानाम् आत्मसम्मानस्य, राष्ट्रहितस्य च गम्भीरं क्षतिः अभवत् कोरियादेशस्य लोकतान्त्रिकदलः आग्रहं करोति यत् स्वातन्त्र्यभवनस्य नूतननिदेशकस्य किम ह्युङ्ग-सेक् इत्यस्य नियुक्तिः रद्दीकृता भवतु, शासनस्य प्रत्येकस्मिन् भागे "जापानसमर्थकवायरसः" पूर्णतया निर्मूलितः भवतु इति
△कोरियादेशस्य डेमोक्रेटिकपक्षस्य कार्यवाहकनेता पार्क चान्-दाए इत्यनेन १५ दिनाङ्के डेमोक्रेटिकपक्षस्य स्थितिवक्तव्यं प्रकाशितम्।
कोरिया-मुक्ति-सङ्घस्य नेतृत्वे ३७ स्वातन्त्र्य-आन्दोलन-समूहैः निर्मितेन "स्वतन्त्रता-आन्दोलन-समूह-गठबन्धने" १५ दिनाङ्के सियोल-देशस्य योङ्गसान-नगरस्य ह्योचाङ्ग-पार्क्-नगरस्य बेक्-बेओम् किम-गु-स्मारक-भवने पृथक् स्मरण-समारोहः आयोजितः अस्मिन् कार्यक्रमे मुक्तिसमाजस्य सदस्याः, स्वातन्त्र्यकार्यकर्तृणां वंशजाः, कोरियादेशस्य लोकतान्त्रिकदलः, फादरलैण्ड् इनोवेशनपार्टी, बेसिक इनकमपार्टी च सहितं विपक्षदलानां १०० तः अधिकाः सदस्याः अपि भागं गृहीतवन्तः
कोरिया-मुक्ति-सङ्घस्य अध्यक्षः ली जोङ्ग-चान् स्मरण-समारोहे अवदत् यत्, "सत्यस्य अद्यतन-विकृतिः, नीच-ऐतिहासिक-अवगमनस्य जापान-समर्थक-ऐतिहासिक-दृष्टिकोणं च कोरिया-समाजं अराजकतायां निमज्जितवान् । मुक्ति-सङ्घः केवलं न द्रष्टव्यः अस्य इतिहासस्य प्रतिगमनं विनाशं च।" .
△कोरिया-मुक्ति-सङ्घस्य अध्यक्षः ली जोङ्गचान् १५ दिनाङ्के बेक-बेओम् किम गु-स्मारक-भवने आयोजिते मुक्ति-दिवसस्य स्मरण-समारोहे स्मरण-भाषणं कृतवान्
अधुना कोरियादेशस्य शैक्षणिकवृत्तैः "इतिहासस्य जापानसमर्थकदृष्टिकोणं" इति मन्यमानानां नूतनानां दक्षिणपक्षीयानाम् उपयोगः यूं सेओक्-युए-सर्वकारे अधिकतया कृतः अस्ति जुलैमासस्य अन्ते औपनिवेशिकआधुनिकीकरणसिद्धान्ताधारितस्य ऐतिहासिककथायाः कारणेन विवादं जनयन्त्याः "जापानीराष्ट्रवादविरोधी" इत्यस्य सहलेखकः, डोङ्गगुक् विश्वविद्यालयस्य एमेरिटस् प्राध्यापकः किम ना-न्योनः केन्द्रीयस्य डीनरूपेण नियुक्तः कोरियाई अध्ययनस्य अकादमी ६ अगस्त दिनाङ्के सः पुनर्स्थापितः किम ह्युङ्ग-सेक्, यः "नवः अधिकारः" इति मन्यते, सः स्वातन्त्र्यस्मारकभवनस्य निदेशकः नियुक्तः, दक्षिणकोरियादेशस्य सर्वेभ्यः वर्गेभ्यः प्रबलं असन्तुष्टिं प्रेरितवान् (मुख्यालयस्य संवाददाता झाङ्ग युन्)
(स्रोतः सीसीटीवी न्यूजः)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।