समाचारं

केन्यादेशे आफ्रिकादेशस्य दूताः केन्या-चीनसहकार्यपरियोजनानां भ्रमणं निरीक्षणं च कुर्वन्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिन्हुआ न्यूज एजेन्सी
सिन्हुआ न्यूज एजेन्सी, नैरोबी, १४ अगस्त(सञ्चारकः जू जियाटोङ्ग) केन्यादेशस्य विदेशमन्त्रालयेन आयोजितस्य केन्या-चीनयोः सहकार्यस्य प्रमुखपरियोजनानां भ्रमणं निरीक्षणं च नैरोबीविश्वविद्यालयस्य कन्फ्यूशियससंस्थायाः १४ दिनाङ्के आरब्धम्। केन्यादेशे दशाधिकानां आफ्रिकादेशानां दूताः अथवा प्रतिनिधिः, केन्यादेशे चीनदेशस्य राजदूतः झोउ पिङ्गजियान्, केन्यादेशस्य उपविदेशमन्त्री सिनोउआइ च निरीक्षणविमर्शकार्यक्रमेषु भागं गृहीतवन्तः
स्वभाषणे सिङ्गौआइ इत्यनेन उक्तं यत् चीनदेशः द्विपक्षीयबहुपक्षीयस्तरयोः आफ्रिकादेशस्य विकासाय दृढतया समर्थनं करोति। अन्येषां आफ्रिकादेशानां इव केन्यादेशः चीनदेशं महत्त्वपूर्णं सामरिकं भागीदारं मन्यते । केन्या-चीन-सहकार्यं स्वास्थ्यं, व्यापारः निवेशः च, पर्यटनं, संचारः, शिक्षा, डिजिटलीकरणं च इत्यादीनि बहवः क्षेत्राणि सन्ति । चीनदेशेन सह अन्तरक्रियासु केन्यादेशः समानः भागीदारः इति अनुभवति ।
केन्यादेशस्य मार्गपरिवहनमन्त्रालयस्य कार्यकारी उपमन्त्री डागरः अवदत् यत् चीनदेशः आफ्रिकादेशश्च व्यापकरणनीतिकसहकार्यं निरन्तरं सुदृढं कर्तुं प्रतिबद्धाः सन्ति तथा च साझाभविष्ययुक्तस्य चीन-आफ्रिका-समुदायस्य निकटतरस्य निर्माणं कर्तुं प्रतिबद्धाः सन्ति। चीनदेशेन प्रस्तावितानां वैश्विकविकासपरिकल्पनानां समर्थनं केन्यादेशः करोति ।
झोउ पिंगजियान् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-सम्मेलनं बीजिंग-नगरे सितम्बर्-मासस्य ४ तः ६ पर्यन्तं भविष्यति ।परस्पर-सम्मानः, समान-व्यवहारः, संयुक्त-परामर्शः च चीन-आफ्रिका-सहकार्यस्य मञ्चस्य महत्त्वपूर्णाः विशेषताः सन्ति चीन-आफ्रिका-देशयोः संयुक्तप्रयत्नेन २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलने चीन-आफ्रिका-सम्बन्धानां नूतनाः सम्भावनाः उद्घाटिताः भविष्यन्ति इति विश्वासः अस्ति
प्रातःकाले विभिन्नदेशानां दूताः अथवा प्रतिनिधिभिः नैरोबीविश्वविद्यालयस्य कन्फ्यूशियससंस्थायाः, नैरोबी-एक्सप्रेस्-मार्गस्य, चीनीयकम्पनीभिः निर्मितस्य मोम्बासा-नैरोबी-रेलमार्गस्य च भ्रमणं कृत्वा कन्फ्यूशियस-संस्थायाः शिक्षकैः चीनीय-कम्पनीनां प्रतिनिधिभिः सह गहन-आदान-प्रदानं कृतम् , and appreciated Chinese dragon and lion dances and traditional वयं गानं नृत्यं च कृतवन्तः, चीनीयसुलेखस्य भोजनस्य च अनुभवं कृतवन्तः, तस्मिन् अपराह्णे मोम्बासा-नैरोबी-रेलमार्गेण मोम्बासा-नगरं गन्तुं गतवन्तः।
प्रतिवेदन/प्रतिक्रिया