समाचारं

टिप्पणी : हङ्गरी-सर्बिया-रेलमार्गः पुनः प्रस्थानं करोति, विजय-विजय-भविष्यस्य कृते मिलित्वा कार्यं करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा चीनदेशः मध्यपूर्वीययूरोपीयदेशाः च संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" इति कार्ययोजनां निर्मान्ति तथा तथा हङ्गरी-सर्बिया रेलमार्गः जनानां जीवने सुधारं कर्तुं उच्चगतियुक्तः चैनलः अभवत्, तस्य नूतनं अध्यायं च लिखति विजय-विजय-सहकारः ।
ततः परं वर्षद्वयाधिकं यावत् हङ्गरी-सर्बिया-रेलमार्गस्य बेनो-खण्डे प्रतिदिनं औसतेन ६२ यात्रीरेलयानानि संचालिताः सन्ति यात्रिकाणां संख्या ७० लक्षं अतिक्रान्तवती अस्ति उच्चगतिरेलमार्गेण स्थानीयनगराणि सुविधाजनकं जीवन्तं च नगरं सम्बद्धं कृतम् अस्ति सन्दर्भः सर्बियादेशस्य आधुनिकसंरचनायाः उज्ज्वलं व्यापारपत्रं जातम्। हङ्गरी-सर्बिया रेलमार्गस्य सुरक्षितस्य कुशलस्य च संचालनस्य अभ्यासः पूर्णतया सिद्धयति यत् "चीनीमूलस्य" प्रौद्योगिकी उपकरणं च भवति चेत् चीनस्य रेलवे प्रौद्योगिक्याः उपकरणानां च "वैश्विकं गमनम्" सक्षमं जातम्, तथा च उच्चगुणवत्तायुक्तसेवायां संयुक्तरूपेण निर्माणे च नवीनं योगदानं दत्तम् the "बेल्ट एण्ड रोड" अधिकं योगदानम्।
हङ्गरी-सर्बिया-रेलमार्गः जनान् "द्रुतमार्गेण" गन्तुं साहाय्यं करोति । यूरोपे चीनस्य उच्चगतिरेलस्य "प्रथमः" मिशनः इति नाम्ना तस्य प्रादुर्भावः सर्बियादेशस्य उच्चगतिरेलदेशानां पङ्क्तौ प्रवेशस्य सूचयति सर्बियादेशस्य बेल्ग्रेड्तः नोवी साड्पर्यन्तं विभागः उद्घाटनकार्यक्रमेषु अग्रणीः भूत्वा एतयोः प्राचीननगरयोः मध्ये "रेलयानयात्रा" "नवशब्दः" जातः, तथा च द्वयोः नगरयोः मध्ये प्रचलनसमयः ९० निमेषाभ्यधिकं यावत् न्यूनीकृतः अस्ति about 30 minutes. सर्बिया-देशस्य जनानां कृते समग्ररूपेण च देशस्य कृते एषः महत् परिवर्तनम् अस्ति, तथा च मार्गे निवासिनः यात्रायाः स्थितिं सुधारयितुम्, आर्थिक-सामाजिक-विकासाय, आर्थिक-व्यापार-सहकार्यस्य आदान-प्रदानस्य च विस्ताराय महत् महत्त्वं वर्तते
हङ्गरी-सर्बिया-रेलमार्गः चीनस्य योजनायाः "पुष्पीकरणं फलं च" दृष्टवान् । "बेल्ट् एण्ड् रोड् इनिशिएटिव्" इत्यस्य महत्त्वपूर्णसमर्थनरूपेण हङ्गरी-सर्बिया-रेलवे इत्यनेन स्थानीय-आर्थिक-सामाजिक-विकासे प्रबलं गतिः प्रविष्टा, तथा च "बेल्ट् एण्ड् रोड् इनिशिएटिव्" इत्यस्मिन् निहितानाम् चीनस्य विकास-अवधारणानां योजनानां च संप्रेषणं कृतम् हङ्गरी-सर्बिया-रेलमार्गस्य बेनो-खण्डस्य उद्घाटनं संचालनं च चीनस्य रेलवे-प्रौद्योगिक्याः उपकरणानां च यूरोपीयसङ्घस्य रेलवे-संपर्क-तकनीकी-विनिर्देशैः सह एकीकरणस्य प्रमुखा उपलब्धिः अस्ति चीनस्य रेलमार्गस्य वैश्विकं गमनम् न केवलं रेखाः संयोजयति, अपितु द्वयोः पक्षयोः मध्ये गहनसहकार्यं प्रवर्धयति, प्रौद्योगिक्याः, मानकानां, प्रबन्धनस्य अनुभवात्, रोजगारस्य, आदानप्रदानस्य, शिक्षणस्य च, प्रतिभाप्रशिक्षणस्य च यावत्, रेलमार्गः गहनसहकार्यस्य सेतुं निर्माति बहुविधपरियोजनासु। हङ्गरी-सर्बिया-रेलमार्गस्य पूर्णसमाप्तिः न केवलं चीनस्य आधारभूतसंरचनानिर्माणे दृढशक्तिं प्रदर्शयति, अपितु मध्यपूर्वीय-यूरोपयोः परस्परं लाभप्रदसहकार्यं गभीरं कर्तुं चीन-यूरोपयोः मध्ये अन्तर्राष्ट्रीयव्यापारमार्गस्य निर्माणार्थं च महत् महत्त्वं वर्तते |.
समानाभिलाषाः पर्वतसमुद्राः दूरं न भवेयुः । वयं मन्यामहे यत् "अमेरिका-अमेरिका-देशयोः साझेदारी"-मार्गे, चीन-सह-निर्माण-देशयोः संयुक्त-प्रयत्नेन "मेखला-मार्गः"-सहकार्यं निरन्तरं उन्नतिं करिष्यति, फलप्रदं च परिणामं दास्यति |.
(स्रोतः चीन रेलवे संजाल लेखकः वू जिन्किउ)
प्रतिवेदन/प्रतिक्रिया