समाचारं

ऑस्ट्रेलिया-देशस्य नोबेल्-पुरस्कारविजेता आस्ट्रेलिया-चीन-वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य उपलब्धीनां प्रशंसाम् करोति यत् तेन उभयपक्षस्य लाभः अभवत्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पर्थ, ऑस्ट्रेलिया, १५ अगस्त (रिपोर्टरः ली जिओयु तथा क्यूई जिजियान्) प्रसिद्धः आस्ट्रेलियादेशस्य चिकित्साविशेषज्ञः तथा च शरीरविज्ञानस्य अथवा चिकित्साशास्त्रस्य नोबेल् पुरस्कारविजेता बैरी मार्शलः १५ दिनाङ्के अवदत् यत् आस्ट्रेलिया-चीनयोः मध्ये 15 तमे वर्षे सशक्तः सहकार्यः अभवत् विज्ञानं प्रौद्योगिक्याः च प्रभावशालिनः परिणामाः प्राप्ताः, उभयपक्षयोः लाभः च।

तस्मिन् दिने पर्थनगरे चीनस्य महावाणिज्यदूतावासेन आयोजिते कार्यक्रमे मार्शलः अवदत् यत् अस्मिन् आधारे आस्ट्रेलिया-चीनयोः मध्ये निरन्तरं वैज्ञानिकं प्रौद्योगिकी-सहकार्यं स्वास्थ्यसेवायां, पर्यावरणस्य स्थायित्वम् इत्यादिषु पक्षेषु प्रमुखान् आव्हानान् संयुक्तरूपेण सम्बोधयितुं शक्नोति, येन द्वयोः देशयोः कृते उत्तमं स्थानं निर्मितं भवति भविष्यं च ।

दिनस्य आयोजनं मार्शलस्य २०२३ तमे वर्षे चीनगणराज्यस्य अन्तर्राष्ट्रीयविज्ञानप्रौद्योगिकीसहकारपुरस्कारस्य विजयस्य उत्सवः आसीत् । सः पञ्चमः आस्ट्रेलियादेशीयः अस्ति यः एतत् पुरस्कारं प्राप्तवान् ।

मार्शलः अवदत् यत् एषः पुरस्कारः न केवलं तस्य व्यक्तिगतः सम्मानः, अपितु नवीनतायाः प्रवर्धनार्थं, विशेषज्ञतायाः साझेदारीयां, सर्वेषां मानवजातेः लाभाय वैज्ञानिकप्रौद्योगिकी-सफलतां प्राप्तुं च सीमापार-सहकार्यस्य महत्त्वं प्रकाशयति |.

२००५ तमे वर्षे मार्शलः आस्ट्रेलियादेशस्य रोगविशेषज्ञः रोबिन् वारेन च संयुक्तरूपेण हेलिकोबैक्टर् पाइलोरी इत्यस्य आविष्कारस्य कारणेन जठरशोथः, जठरस्य व्रणः इत्यादिषु रोगेषु तस्य भूमिकां च कृत्वा शरीरविज्ञानस्य अथवा चिकित्साशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवन्तौ अन्तिमेषु वर्षेषु मार्शलः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः विदेशीयः शिक्षाविदः चीनसर्वकारस्य मैत्रीपुरस्कारस्य प्राप्तकर्ता च अभवत् ।

पश्चिम-ऑस्ट्रेलिया-सर्वकारस्य विज्ञानमन्त्री स्टीफन् डॉसनः अस्मिन् कार्यक्रमे अवदत् यत् मार्शलः चीन-पश्चिम-ऑस्ट्रेलिया-देशयोः वैज्ञानिकसहकार्यस्य आदानप्रदानस्य च प्रवर्तनस्य सदैव अधिवक्ता अस्ति चीनदेशस्य वैज्ञानिकाः सहकार्यं अधिकं सुदृढं कुर्वन्ति।

पर्थनगरे चीनस्य महावाणिज्यदूतः लाङ्ग डिङ्गबिन् इत्यनेन उक्तं यत् मार्शलः २०१७ तमे वर्षे एव चीनेन सह सहकार्यं कृतवान् यत् हेनान् प्रान्तस्य तथा झेङ्गझौ नगरस्य हेलिकोबैक्टर् पाइलोरी तथा च चिकित्सासूक्ष्मपारिस्थितिकी शैक्षणिककार्यस्थानानां स्थापनां कृत्वा स्थानीयजनानाम् निदानं चिकित्सा च प्रदातुं शक्नोति। सः चीनदेशे चीनीयनागरिकवैद्यः इति स्नेहेन प्रसिद्धः अस्ति ।

ऑस्ट्रेलियादेशे चीनदेशस्य राजदूतः जिओ किआन् मार्शलं प्रति अभिनन्दनपत्रं प्रेषितवान् यत् मार्शलस्य पुरस्कारः सर्वेषां आस्ट्रेलियादेशस्य वैज्ञानिकानां मान्यता अस्ति ये चीन-ऑस्ट्रेलिया-देशस्य वैज्ञानिक-प्रौद्योगिकी-आदान-प्रदानयोः सहकार्ययोः च दीर्घकालं यावत् प्रतिबद्धाः सन्ति। उच्चस्तरीयपेटन्टस्य संवर्धनार्थं जनस्वास्थ्यस्य उन्नयनार्थं च चीन-ऑस्ट्रेलिया-देशयोः प्रयत्नाः उपलब्धयः च वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य माध्यमेन मानवजातेः साझीकृत-भविष्यस्य समुदायस्य निर्माणस्य ठोस-अभिव्यक्तयः सन्ति |. (उपरि)