2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सप्ताहे नवीनतमं १३-एफ-दाखिलीकरणं बहिः आगतं ततः परं केचन निवेशकाः एकां रोचकं घटनां अवलोकितवन्तः । एप्पल्-कम्पनीयां स्वस्य धारणानां महतीं न्यूनीकरणं कृत्वा बफेट्-बर्क्शायर-संस्थायाः एप्पल्-कोका-कोला-योः भागाः ३० जून-मासस्य अन्ते यावत् एव आसन् । एप्पल्-कोका-कोला-योः द्वयोः अपि बर्कशायर-संस्थायाः भागानां संख्या ४० कोटि-भागाः अस्ति, यत् निरपेक्ष-गोल-सङ्ख्या अस्ति ।
संयोगः वा सावधानीपूर्वकं योजना वा ?
ज्ञातव्यं यत् कोकाकोला बफेट् इत्यस्य दीर्घकालं यावत् स्थापितेषु स्टॉकेषु अन्यतमः अस्ति तथा च तस्य प्रारम्भिकनिवेशेषु अन्यतमः अस्ति ।१९९४ तमे वर्षात् ३० वर्षाणि यावत् कोका-कोला-संस्थायां बर्कशायरस्य स्थितिः स्थिरः अस्ति, यत्र गोलसङ्ख्यायां धारितानां भागानां संख्या अस्ति :
बफेट् प्रथमवारं १९८८ तमे वर्षे कोका-कोला-सङ्घस्य भागं क्रीतवान्, तदा सः १४,१७२,५०० भागं क्रीतवन्, तदनन्तरं वर्षेषु अपि स्वस्य धारणानां वर्धनं निरन्तरं कृतवान् । २००६ तमे वर्षे २०१२ तमे वर्षे च २-प्रति-१ स्टॉक-विभाजनस्य कारणेन बर्कशायर-संस्थायाः कोका-कोला-शेयरस्य संख्या ४० कोटिः अभवत् ।
बफेट् इत्यनेन उक्तं यत् सः ६ वर्षीयः आसीत् तदा एव कोका-कोला इति प्रतिष्ठितं शीतलपेयम् आविष्कृतवान् । १९३६ तमे वर्षे बफेट् परिवारस्य किराणां भण्डारात् एकस्मिन् समये षट् कोकस्य शीशकानि २५ सेण्ट्-मूल्येन क्रीत्वा स्वगृहस्य परितः प्रत्येकं ५ सेण्ट्-अधिकेन विक्रीतुम् आरब्धवान् तदा एव बफेट् इत्यनेन उक्तं यत् सः उत्पादस्य असाधारणं उपभोक्तृ-आकर्षणं, व्यापार-संभावनानि च अवगतवान् ।
बफेट् इत्यनेन एप्पल् इत्यस्य प्रशंसा अपि बहुवारं कृता अस्ति । अस्मिन् वर्षे मे-मासस्य आरम्भे बर्कशायर-हैथवे-शेयरधारक-समागमे सः iPhone-इत्यस्य विषये उच्चैः उक्तवान्, यत् एतत् महान् उत्पादेषु अन्यतमं, सम्भवतः सर्वकालिकं महान् उत्पादं च इति उक्तवान् सः अवदत् यत् यदा सः निवेशं कर्तुं निश्चयं कृतवान् तदा सः मन्यते यत् एप्पल्-समूहस्य मूल्यं तस्य वास्तविकमूल्यात् न्यूनम् अस्ति सः तदानीन्तनः iPhone कथं कार्यं करोति इति न जानाति स्म, परन्तु सः जानाति स्म यत् उपभोक्तृभ्यः तत् रोचते इति दूरं न्यूनमूल्याङ्कितः, तथा च एप्पल् मुख्यकार्यकारी कुक् स्टीव जॉब्स् इव उत्तमः।
बफेट् इत्यनेन अपि उक्तं यत् एप्पल् इत्यस्य बीमाव्यापारस्य अनन्तरं बर्कशायरस्य द्वितीयः महत्त्वपूर्णः व्यापारः अस्ति । अतः यदा अस्मिन् मासे बर्कशायरस्य अर्जनप्रतिवेदने द्वितीयत्रिमासे एप्पल्-नगरस्य ४९% अधिकाः भागाः विक्रीताः इति ज्ञातं तदा विपण्यं स्तब्धम् अभवत् ।
अस्मिन् वर्षे बर्कशायर-नगरस्य भागधारकसमागमे बफेट् एप्पल्-कोका-कोला-योः मध्ये अपि बहुविधं तुलनां कृतवान् -
वर्षस्य अन्ते यावत् बर्कशायर-नगरं एप्पल्-सामान्य-समूहस्य बृहत्तमं धारकं भविष्यति इति संभावना वर्तते । किमपि "नाटकीयं" विहाय एप्पल् बर्कशायरस्य बृहत्तमः निवेशः भविष्यति । न केवलं स्टॉकरूपेण, अपितु व्यापाररूपेण तस्य स्वामित्वं कुर्वन्तु, कोका-कोला-अमेरिकन-एक्सप्रेस्-योः अपि तथैव भवति ।
बर्कशायर इत्यस्य एप्पल्, अमेरिकन् एक्स्प्रेस्, कोका-कोला इत्यादीनां दीर्घकालीनभागाः अद्यापि सन्ति, एतेषां निवेशानां पूर्वं महती सफलता प्राप्ता अस्ति । एप्पल् दीर्घकालं यावत् बर्कशायरस्य कृते महत् निवेशः भविष्यति।
एप्पल् कोकाकोला, अमेरिकन् एक्स्प्रेस् इत्येतयोः अपेक्षया उत्तमः व्यापारः अस्ति । "अमेरिकन एक्स्प्रेस् इति महान् व्यापारः, कोकाकोला इति महान् व्यापारः, एप्पल् इत्यस्य स्वामित्वं च अस्ति, यः तस्मादपि उत्तमः व्यापारः अस्ति।"
उपर्युक्तसूचनायाः आधारेण एतेन केचन मन्यन्ते यत् बफेट् इत्यनेन एप्पल्-धारकाणां न्यूनीकरणं त्यक्तं स्यात् ।"यदि बफेट् गोलसङ्ख्याः रोचन्ते तर्हि सः एप्पल् इत्यस्य अधिकानि भागानि विक्रेतुं योजनां न कर्तुं शक्नोति, तथा च कोका-कोला यथा बफेट् इत्यस्य स्थायी धारणा अस्ति तथा एप्पल् अपि भवितुम् अर्हति।
उद्योगे बहवः जनाः मन्यन्ते यत् एप्पल् इत्यस्य धारणासु बफेट् इत्यस्य न्यूनीकरणं पोर्टफोलियो प्रबन्धनस्य उद्देश्यं भवति तथा च एप्पल् इत्यस्य केवलं लक्ष्यं न कृत्वा समग्रविपण्यस्य निर्णये आधारितम् अस्ति अतः एप्पल् इत्यस्य भागधारणा पूर्णाङ्कस्तरस्य अस्ति तथा च कोका-कोलायां बफेट् इत्यस्य ३० वर्षीयस्य धारणानां सङ्गतिः अस्ति इति कारणतः केषाञ्चन निवेशकानां उपर्युक्तः अनुमानः अस्ति
अवश्यं, बहवः निवेशकाः अपि सन्ति ये मन्यन्ते यत् ४० कोटिः भागाः केवलं शुद्धः संयोगः एव, तथा च मन्यन्ते यत् बफेट् स्वस्य धारणानि न्यूनीकर्तुं एतां संख्यां लंगरं कृत्वा वास्तवतः अतिचिन्तनं करोति।