QQ इत्यत्र ५७१ मिलियनं उपयोक्तारः किं कुर्वन्ति?
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
QQ इत्यत्र ५७१ मिलियनं उपयोक्तारः किं कुर्वन्ति?
Tencent इत्यस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदनस्य विमोचनानन्तरं एषः प्रश्नः QQ इत्यस्य वर्तमानस्थितिं भविष्यं च परितः अस्ति । वित्तीयप्रतिवेदने दर्शयति यत् QQ इत्यस्य मोबाईल-टर्मिनलस्य मासिकसक्रियलेखानां संख्या ५७१ मिलियनं भवति, यत् मासे मासे ३% वृद्धिः अस्ति ।
२५ वर्षाणां उतार-चढावस्य अनन्तरं QQ अद्यापि उच्च-भावनायुक्तं विकास-प्रवृत्तिं निर्वाहयति, उपयोक्तृ-परिमाणं च सर्वोत्तमः पादटिप्पणी अस्ति । विगत २५ वर्षेषु अन्तर्जालक्षेत्रे सामाजिकसंजालः सर्वदा महत्त्वपूर्णः पटलः अस्ति, अनेके प्रवेशकाः तम् मूलभूतं यातायातस्य आधारं मन्यन्ते । देशी सामाजिकोत्पादाः स्वकार्यं सुदृढं कुर्वन्ति एव
यदा वयं QQ इत्यस्मै उपयोक्तृव्यवहारस्य विषये प्रश्नान् उत्थापयामः तदा वयं वस्तुतः उपयोक्तृणां उत्पादानाञ्च सम्बन्धः कथं विकसितः भविष्यति, तथैव उत्पादानाम् कार्याणां च विषये तेषां गहनविचाराः अन्वेषयामः।
अहं इष्टकाः चालयामि, अहं इष्टकाः अपि न चालयामि।
बहवः जनाः QQ इत्यत्र गपशपं न कुर्वन्ति, परन्तु ते निश्चितरूपेण QQ इत्यत्र कार्यं कुर्वन्ति। अपूर्णसांख्यिकीयानाम् अनुसारं ३५ वर्षाधिकानां उपयोक्तृणां समूहः QQ इत्यस्य उपयोगं महत्त्वपूर्णकार्यालयसाधनरूपेण करोति ।
ते प्रायः वित्तस्य, शिक्षायाः, डिजाइनस्य च क्षेत्रेषु अभ्यासकारिणः भवन्ति दीर्घकालं यावत्।" "स्क्रीनशॉट् अतीव उपयोगी भवति" इत्यादि।
एतेषां साधनानां विशेषतानां कार्याणां च सीमा उच्चा नास्ति, परन्तु तेषां व्यापकरूपेण उपयोगः उपयोक्तृभिः क्रियते ।
स्क्रीनशॉट् उदाहरणरूपेण गृह्यताम् । तथापि QQ इत्यस्य "Screenshot" फंक्शन् इत्यस्य उपयोगं कुर्वन्तु तथा च प्रत्यक्षतया "Watermark", "Pin to Desktop", इत्यादीन् चिनोतु, तत् च एकस्मिन् स्टॉप् मध्ये कर्तुं शक्यते ।
उपयोगी कार्याणि उपयोक्तृभ्यः स्वकार्यं सुलभतया सम्पादयितुं साहाय्यं कुर्वन्ति । तस्मिन् एव काले जीवनस्य मनोरञ्जनस्य च दृष्ट्या QQ इत्येतत् अनुकूलितसाधनं निरन्तरं प्रदाति यत् उपयोक्तारः डिजिटलजगति सहजतया स्वयमेव भवितुम् अर्हन्ति
२००३ तमे वर्षे एव QQ इत्यनेन "QQ Show" इति कार्यक्रमः प्रारब्धः, यः सम्पूर्णे जालपुटे लोकप्रियः अभवत् । वास्तविकजगत् तुलने QQ सर्वेषां कृते प्रथमवारं ऑनलाइन वर्चुअल् अवतारप्रतिबिम्बं प्राप्तुं, आभासीसमुदाये अधिकसुलभतया अभिव्यक्तिं कर्तुं, अधिकं सुखं सन्तुष्टिं च प्राप्तुं च सहायकं भवति तदनन्तरं "QQ Show" इत्यस्य उन्नयनं निरन्तरं भवति स्म तथा च "QQ Centimeter Show" इति रूपेण विकसितम्, येन आभासीप्रतिमाः अधिकेषु दृश्येषु दृश्यन्ते । अधुना, "Super QQ Show" इति उन्नयनं कृतम् अस्ति, तथा च 3D वर्चुअल् इमेज् इत्यनेन ऑनलाइन वर्चुअल् सामाजिकपरस्परक्रियायाः विषये अधिकानि कल्पनानि प्रेरितानि सन्ति ।
न केवलं, QQ फोटो एल्बम् विशेषेषु ऋतुषु युवानां स्मृतिभिः पूरिताः भवन्ति, अनुकूलित QQ लोगोः उपयुज्यन्ते तथा च नेटिजनाः समये समये QQ स्तरस्य "तुलना" कुर्वन्ति... एतत् वक्तुं शक्यते यत् QQ सर्वेषां कृते अधिकं भवितुं शक्नोति अन्तर्जालस्थानस्य सम्भावना, परस्परं संवादं कुर्वन्तु, अन्तरक्रियां च कुर्वन्तु, यथार्थतया सुखेन च स्वस्य अभिव्यक्तिं कुर्वन्तु।
एषा "सुलभतया स्वयमेव भवितुं" इति अवस्था यत् QQ उपयोक्तृभ्यः निर्मातुं प्रयतते । इदं प्रारम्भबिन्दुः अस्ति, तथा च "Super QQ Show", "QQ Short Video", "Tencent Channel" इत्यादीनि अधिकानि कार्याणि एकस्य पश्चात् अन्यस्य उद्भूताः, येन उपयोक्तारः अधिकं रङ्गिणं जीवनं निर्मातुं शक्नुवन्ति
उपयोक्तृ-आवश्यकतानां अन्वेषणानाम् आधारेण, अस्य सशक्ताः सामाजिकगुणाः, कुशल-उपकरण-मूल्यं च द्वयमपि अस्ति ।
मजां विनोदं च अन्विष्यन्
पेरिस् ओलम्पिकस्य समये QQ इत्यस्य एकः अपि उपयोक्तृकथा आसीत् ।
"विन् फ्रान्स" चैनले बहूनां क्रीडाप्रेमिणः एकत्रिताः सन्ति तेषां उद्देश्यं सरलम् अस्ति, समूहे वास्तविकसमये क्रीडायाः स्थितिं समन्वययितुं, तथा च क्रीडकानां प्रदर्शने मतं प्रकटयितुं, पदकसङ्ख्यायाः प्रवृत्तिः,। इत्यादि। यदि भवान् रुचिं लभते तर्हि चैनले पूर्वराष्ट्रीय टेबलटेनिस्क्रीडकैः सह कौशलस्य आदानप्रदानमपि कर्तुं शक्नोति, वातावरणं च अत्यन्तं सजीवम् अस्ति ।
केचन जनाः एतां घटनां "सामाजिकहितम्" इति वदन्ति । अनेकेषां सामाजिकोत्पादानाम् एकः मुख्यदिशा अभवत् व्याजपरिदृश्याः वृद्धिशीलाः इति गण्यन्ते, येन नूतनाः जनान् आकर्षयन्ति, वृद्धिं च प्राप्नुवन्ति ।
QQ कृते चिन्तनस्य क्षितिजं व्यापकं भवति। 25 वर्षाणां विकासस्य क्रमेण क्यूक्यू इत्यनेन एकां विशेषसम्बन्धशृङ्खलां प्रारब्धवती अस्ति तथा च वास्तविकजीवनसम्बन्धानां अतिरिक्तं सामान्यरुचिः शौकः च विषयाः, मताः, पहिचानः इत्यादयः अपि परस्परं निर्वाहयन्तः कडिः सन्ति। ते समानरुचियुक्तानां जनानां ऑनलाइन आविष्कारं कुर्वन्ति, ततः QQ खातानि योजयित्वा QQ समूहान् स्थापयित्वा संचारं निर्वाहयन्ति, अवगमनं च गभीरं कुर्वन्ति। QQ इत्येतत् "उपयोक्तृणां प्रेम" इति मन्यते ।
यतो हि मित्राणि मण्डलं भवन्ति, तेषां समक्षं समस्या अवश्यं भवति यत् मण्डलस्य आयोजकः (अर्थात् समूहनेता) सर्वेषां कथं संगठनं, संयोजनं, प्रबन्धनं च कर्तव्यम्? वृत्तसदस्याः (अर्थात् समूहमित्राः) वृत्तात् किं प्राप्तुं शक्नुवन्ति, प्रभावीरूपेण संवादं कथं कर्तव्यम् इत्यादीनि वृत्तस्य क्रमबद्धं संचालनं सुनिश्चितं कर्तुं शक्नुवन्ति।
"QQ Channel" इत्यस्मात् उन्नयनं कृतं "Tencent Channel" इत्येतत् एतादृशः बृहत्-परिमाणस्य समस्या-निराकरण-प्रयोगः अस्ति यत् बहुधा "अस्माभिः कीदृशं समुदायं निर्मातव्यम्" इति उत्तरं ददाति ।
एकः समुदायः इति नाम्ना "Tencent Channel" आशास्ति यत् जनाः यदि तत् प्रेम्णा संस्थाः अन्वेष्टुं शक्नुवन्ति, तथा च उपयोक्तृभ्यः समानविचारधारिणां जनानां आविष्कारं कर्तुं साहाय्यं करिष्यति । उपयोक्तृणां कृते, एतत् "२०-निमेषात्मकं पार्क-विहार-प्रभावं" उत्पादयितुं, चैनले सम्मिलितुं, आध्यात्मिकसुखं समृद्धिं च प्राप्तुं शक्नोति ।
एतां राज्यं प्राप्तुं अस्माकं न केवलं उत्तमं आधारभूतसंरचना भवितुमर्हति, अपितु उत्तमं सामुदायिकं वातावरणं अपि भवितुमर्हति। अस्मिन् समये Tencent इत्यस्य वित्तीयप्रतिवेदने “Tencent Channel” इत्यस्य प्रासंगिकाः प्रथाः प्रकाशिताः ।
वर्तमान समये "Tencent Channel" इत्यत्र क्रीडाः, परिसरः, द्वि-आयामी, क्रीडा, ज्ञानम् इत्यादयः बहवः चैनलाः समाविष्टाः सन्ति प्रत्येकं चैनलं प्रकाशनोत्तरं, चर्चासमूहाः, लाइव प्रसारणं, समयसूचना इत्यादिभिः कार्यैः सुसज्जितम् अस्ति चैनलस्वामिनः प्रबन्धनार्थं अनुकूलनीयानि साधनानि सन्ति, यदा उपयोक्तारः पाठस्य, चित्रस्य, लाइव् प्रसारणस्य च माध्यमेन अन्तरक्रियां कर्तुं शक्नुवन्ति, स्वकीयानि अनन्यचैनलानि अपि निर्मातुं शक्नुवन्ति ।
किं अधिकं महत्त्वपूर्णं सामुदायिकवातावरणं मूल्यं च ।
द्वि-आयामी प्रशंसक-कला उदाहरणरूपेण गृह्यताम् "Tencent Channel" इत्यत्र महान् स्वामीनां बहवः आश्चर्यजनकाः कार्याणि सन्ति । तत्सह, सर्वे स्वकीयानि कार्याणि सहजतया साझां कर्तुं शक्नुवन्ति यद्यपि ते केवलं कतिपयानि यादृच्छिकानि आघातानि सन्ति तथा च स्तरः उच्चः न भवेत् तथापि तस्य विपरीतम्, भवन्तः प्रोत्साहनं मार्गदर्शनं च प्राप्तुं शक्नुवन्ति अनेकाः सहप्रशंसकाः। एतत् आरामदायकं सुखदं च वातावरणं "टेनसेण्ट् चैनल्" इत्यस्य मुख्यः स्वरः अस्ति तथा च भेदः अपि अस्ति ।
उपयोक्तृभ्यः "Tencent Channel" इत्यत्र सम्मिलितुं अपि बहवः उपायाः सन्ति ।
अन्वेषणं अधुना एव आरब्धम्, परन्तु मार्गः स्पष्टः अस्ति - उपयोक्तृभ्यः, उपयोक्तृभ्यः यावत्।
जीवने असुविधानां समाधानं कुरुत
एकः उत्तमः उत्पादः प्रायः उपयोक्तृभ्यः जीवने केचन वेदनाबिन्दवः समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति।
एतत् वाक्यं QQ इत्यत्र अपि प्रवर्तते, QQ गृह-विद्यालयसमूहः च उदाहरणम् अस्ति ।
उच्चविद्यालयस्य अध्यापिका ली कृते QQ गृह-विद्यालयसमूहः तस्याः कृते कक्षायाः अनन्तरं अभिभावकैः छात्रैः च सह संवादं कर्तुं आधिकारिकः चैनलः अस्ति यत् एतत् यथाशीघ्रं विद्यालयस्य कक्षायाः च सूचनां प्रसारयितुं शक्नोति तथा च सर्वेषां प्रतिक्रियां शीघ्रं प्राप्तुं शक्नोति।
प्रत्येकं कक्षायाः बहिः गमनस्य अनन्तरं सा समूहसञ्चिकाः अपलोड् कर्तुं, समूहे पाठ्यक्रमसामग्री साझां कर्तुं, छात्रान् अतीतानां समीक्षां कर्तुं नूतनानि वस्तूनि ज्ञातुं च आग्रहं कर्तुं अभ्यस्ता अस्ति एकदा महत्त्वपूर्णाः कार्यक्रमाः भवन्ति तदा सा "समूहघोषणा" इत्यत्र सूचनां प्रकाशयिष्यति, अभिभावकान् छात्रान् च चर्चायां भागं ग्रहीतुं आमन्त्रयितुं "विषयं" आरभेत। कदाचित् उत्तमसमाधानं कल्पयितुं सा "समूहमतदानम्" अपि आरभेत यत् अनाममतदानद्वारा सर्वे वास्तवतः किं चिन्तयन्ति इति ज्ञातुं शक्नोति।
एते छात्रैः अभिभावकैः सह तस्याः सम्बन्धं शान्ततया प्रभावितं कुर्वन्ति, न केवलं संचारदक्षतायां सुधारं कुर्वन्ति, अपितु वर्गस्य समन्वयं वर्धयन्ति।
वस्तुतः QQ Home-School Group इति समूहस्य निर्माणं २०१५ तमे वर्षे अभवत् यदा बीजिंग-नगरे तीव्रधूमस्य आघातः अभवत् । तस्मिन् समये शिक्षकाः अभिभावकाः च बालानाम् स्वास्थ्ये धुन्धस्य प्रभावस्य विषये चिन्तिताः आसन्, अतः ते छात्रान् कक्षासु उपस्थिताः भवितुम्, क्यूक्यू-समूहानां माध्यमेन गृहे एव गृहकार्यं नियुक्तुं च चिन्तयन्ति स्म अनुभवस्य अनन्तरं तस्य rave समीक्षाः प्राप्ताः QQ उपयोक्तृप्रतिक्रियायाः आधारेण कार्याणि उन्नयनं समृद्धीकरणं च निरन्तरं करिष्यति, विद्यालयस्य दृश्येषु केन्द्रीकृत्य।
QQ कृते एषा तावत् उपयोक्तृमागधा न अपितु सामाजिकमागधा। तयोः मध्ये बृहत्तमः अन्तरः अस्ति यत् केवलं उत्पादकार्यस्य नवीनतायां बलं दातुं स्थाने उत्पादकार्यस्य सामाजिकमूल्यं कथं अधिकतमं कर्तव्यम् इति विषये अस्माभिः ध्यानं दातव्यम्।
विद्यालयदृश्ये बालवर्गे विलम्बं न कृत्वा ज्ञानं सम्यक् अवशोषयितुं प्राथमिकता अस्ति। QQ इत्यस्य विकासप्रक्रियायां अनेके समानाः प्रकरणाः सन्ति, एतादृशपृष्ठभूमिः अपि नास्ति ।
२००९ तमे वर्षात् क्यूक्यू दृष्टिबाधितप्रयोक्तृणां आवश्यकतासु ध्यानं ददाति तथा च बाधारहितरूपान्तरणस्य प्रचारं निरन्तरं कुर्वन् अस्ति । QQ Mobile देशस्य प्रथमेषु एपीपीषु अन्यतमः अस्ति यः सुलभताविशेषतानां समर्थनं करोति, तथा च 3,000 तः अधिकानि सुलभताविशेषतानि कार्यान्वितवान्, यत्र मुखस्य अभिव्यक्तिसुलभता, OCR इमेज तथा पाठनिष्कासनकार्यं, तथा च ध्वनिमुद्रणं मित्राणि योजयितुं च सन्ति वृद्धानां उपयोग-अभ्यासानां प्रतिक्रियारूपेण QQ इत्यनेन वृद्धावस्था-अनुकूल-अनुभवं व्यापकरूपेण वर्धयितुं स्क्रीन-साझेदारी, फॉन्ट-विस्तारः, पाठ-सन्देश-पठनम् इत्यादीनां कार्याणां प्रारम्भस्य अतिरिक्तं नूतनं परिचर्या-विधिः प्रारब्धम् अस्ति
अद्यत्वे QQ गृह-विद्यालयसमूहः विद्यालयानां अभिभावकानां च मध्ये संचारस्य मानकः अभवत् । सर्वे यत् अधिकं टिप्पणीं कुर्वन्ति तत् न यत् विशिष्टं कार्यं बहु उपयोगी भवति, अपितु "भवतः किमपि समस्या अस्ति चेत् वयं भवद्भिः सह सम्पर्कं कर्तुं शक्नुमः", "अहं शीघ्रं शिक्षकं अन्वेष्टुं शक्नोमि" इत्यादयः।
अङ्कीयजगति परिवर्तनं प्रचण्डम् अस्ति ।
५७१ मिलियनं उपयोक्तारः QQ इत्यत्र सक्रियः सन्ति, यत् एकं अद्भुतं उपयोक्तृसामाजिकपरिदृश्यं इव अस्ति ।
अस्मिन् मानचित्रे समयः गच्छति, उपयोक्तारः परिवर्तन्ते, आवश्यकताः परिवर्तन्ते, परिदृश्यानि परिवर्तन्ते, विकल्पाः अपि वर्धन्ते । परन्तु मार्गः नित्यः अस्ति - उपयोक्तृ-आवश्यकतानां परिदृश्यानि कुत्र सन्ति, आवश्यकतानां पूर्तये किं किं डिजिटल-उपकरणाः सन्ति, तेषां कृते अधिकतमं मूल्यं कथं निर्मातव्यम् इति च ।
एषः एव चिन्तनस्य आरम्भः गन्तव्यः च ।
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)