समाचारं

फेङ्गकोउ थिंक टैंक|नव-सेकेण्ड्-हैण्ड्-गृहेषु मूल्येषु मासे मासे न्यूनता संकुचिता अस्ति, तथा च उद्योगः "क्षयशीलस्य सम्पत्ति-विपण्यस्य समस्यायाः समाधानार्थं अधिकप्रयत्नाः" कर्तुं उत्सुकः अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के राष्ट्रियसांख्यिकीयसंस्थायाः नवीनतमं स्थावरजङ्गमदत्तांशं प्रकाशितम् ।
जुलैमासे ७० नगरेषु वाणिज्यिकगृहाणां विक्रयमूल्यानि अद्यापि "मुख्यतया पतन्ति स्म", नूतनानां द्वितीयहस्तगृहानां च मूल्यं मासे मासे पतति इति नगरानां संख्या अपि अधिका वर्धिता
तस्मिन् एव काले पारम्परिक-अति-ऋतु-प्रवेशेन जुलै-मासे वाणिज्यिक-आवास-विक्रयः अपि दुर्बलः अभवत्, विकास-निवेश-दत्तांशैः च ज्ञातं यत् अचल-सम्पत्-कम्पनीनां निवेश-विश्वासः अद्यापि तलभागे एव भ्रमति परन्तु नीतीनां श्रृङ्खलायाः प्रभावेण प्रथमसप्तमासेषु राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकगृहेषु विक्रयविक्रयक्षेत्रे वर्षे वर्षे न्यूनता निरन्तरं संकुचिता अभवत्
यथा यथा स्थावरजङ्गमविपण्यं समायोजितं भवति तथा तथा अग्रिमे चरणे अचलसम्पत्-शिथिलीकरणनीतिः कथं वर्धिता भविष्यति? अचलसम्पत्विपण्यं कदा तलतः बहिः भविष्यति ?
नव-सेकेण्ड्-हैण्ड्-गृहयोः मूल्येषु मासे मासे न्यूनता संकुचिता अभवत्
१५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो जुलैमासे ७० बृहत्मध्यमाकारनगरेषु वाणिज्यिकगृहेषु विक्रयमूल्येषु परिवर्तनस्य घोषणां कृतवान् ।
नूतनगृहाणां दृष्ट्या शङ्घाई, क्षियान्, ताइयुआन्, जिलिन् च देशं विहाय ६६ नगरेषु नूतनगृहेषु मूल्येषु मासे मासे न्यूनता अभवत्, शाङ्घाई, क्षियान् च विहाय ६८ नगरेषु नूतनगृहाणां मूल्यानि गतवर्षस्य समानकालस्य अपेक्षया न्यूनाः आसन्।
"समग्रतया जुलैमासे नूतनगृहमूल्यानां प्रवृत्तिः अद्यापि 'मुख्यतया पतति'। मासे मासे न्यूनतां प्राप्यमाणानां नगरानां संख्या अद्यापि ऐतिहासिकरूपेण उच्चस्तरस्य अस्ति, मूल्यतलसमायोजनप्रवृत्तिः च न परिवर्तिता , Zhuge Data Research Center इत्यस्य वरिष्ठः विश्लेषकः विश्लेषितवान् ।
ज्ञातव्यं यत् जुलैमासे ७० नगरेषु नूतनगृहमूल्यानां मासे मासे औसतं न्यूनता -०.६५% आसीत्, पूर्वमासात् ०.०३ प्रतिशताङ्कैः न्यूनीकृता, गतमासे दुर्बलक्षयप्रवृत्तिः निरन्तरं भवति
चित्रस्य स्रोतः : राष्ट्रीयसांख्यिकीय ब्यूरो
बीजिंग, शङ्घाई, कुन्मिङ्ग् च विहाय द्वितीयहस्तस्य आवासस्य दृष्ट्या ६७ नगरेषु द्वितीयहस्तस्य आवासस्य मूल्येषु मासे मासे न्यूनता अभवत्;
औसतवृद्धेः न्यूनतायाः च आधारेण जुलैमासे ७० नगरेषु सेकेण्डहैण्ड् आवासस्य मासे मासे औसतं न्यूनता -०.८% आसीत्, यत् पूर्वमासात् ०.०५ प्रतिशताङ्कैः संकुचितं जातम्
चित्रस्य स्रोतः : राष्ट्रीयसांख्यिकीय ब्यूरो
अस्मिन् विषये गुआन् रोङ्ग्क्सुए इत्यनेन उक्तं यत् जुलैमासे यत्र सेकेण्डहैण्ड् गृहमूल्यानि मासे मासे न्यूनीभूतानि तत्र नगराणां संख्यायाः अधिका वृद्धिः, समग्रमासे मासे न्यूनतायाः किञ्चित् संकुचनेन सह मिलित्वा वर्तमानः द्वितीयकगृहमूल्यानि नवीनगृहमूल्यानां सङ्गतानि सन्ति, यत् दर्शयति यत् तलप्रवृत्तिः परिवर्तिता नास्ति, तथा च अधोगतिप्रवृत्तिः क्रमेण स्थिरतां प्राप्तवती लक्षणानि, वर्तमानस्य द्रुतमूल्यक्षयस्य भावना अतीता अस्ति।
शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् स्पष्टं कृतवान् यत् "वर्तमानस्य सेकेण्ड हैण्ड् आवासमूल्यसूचकाङ्के जूनमासस्य तुलने संकुचनस्य सकारात्मकप्रवृत्तिः दर्शिता अस्ति।
परन्तु अद्यापि ज्ञातव्यं यत् वर्तमानक्षयः केवलं संकुचितः एव अस्ति, समग्रवृद्धिदरः च अद्यापि नकारात्मकवृद्धिपरिधिमध्ये एव अस्ति । अस्मिन् वर्षे जुलैमासपर्यन्तं ७० नगरेषु नूतनगृहमूल्यानां वर्षे वर्षे न्यूनता २८ मासान् यावत् निरन्तरं वर्तते, यदा तु सेकेण्डहैण्डगृहमूल्यानां वर्षे वर्षे न्यूनता ३० मासान् यावत् निरन्तरं वर्तते।
राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः राष्ट्रिय-आर्थिक-व्यापक-सांख्यिकीय-विभागस्य प्रवक्ता, मुख्य-अर्थशास्त्री, निदेशकः च लियू ऐहुआ राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने अवदत् यत् जुलै-मासे मम देशे केषुचित् अचल-सम्पत्-सम्बद्धेषु सूचकेषु न्यूनता अभवत् | निरन्तरं संकीर्णं जातम्, परन्तु तत्सह, इदमपि ज्ञातव्यं यत् अधिकांशः अचलसम्पत्सूचकाः अद्यापि न्यूनाः सन्ति तथा च अचलसम्पत्विपण्यं अद्यापि समायोजितं भवति।
आवासमूल्यानां निरन्तरक्षयस्य अन्यः पक्षः विक्रयनिवेशपक्षेषु वर्तमानस्थितिः मन्दः अस्ति ।
अद्य राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितानां तथ्यानां अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकआवासानाम् विक्रयक्षेत्रं ५४१.४९ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.६% न्यूनता अभवत्, तथा च... पूर्वमासस्य अपेक्षया 0.4 प्रतिशताङ्कैः न्यूनता अभवत्
चित्रस्य स्रोतः : राष्ट्रीयसांख्यिकीय ब्यूरो
प्रथमसप्तमासेषु वाणिज्यिकगृहविक्रयदत्तांशस्य मासे मासे न्यूनता संकुचिता, यत् न केवलं नीतीनां श्रृङ्खलायाः निरन्तरप्रभावस्य परिणामः आसीत्, अपितु गतवर्षस्य तस्मिन् एव काले उच्चाधारप्रभावस्य दुर्बलतायाः परिणामः अपि आसीत् . परन्तु समग्रतया, नूतनगृहविपण्यव्यवहारैः अस्मिन् वर्षे अधोगतिप्रवृत्तिः दर्शिता, समग्रव्यवहारप्रदर्शनं च गतवर्षस्य समानकालस्य अपेक्षया दुर्बलम् अस्ति।
एकमासस्य आँकडानां आधारेण जुलैमासे अचलसम्पत्विपण्यव्यवहारेषु जूनमासे मासे मासे वृद्धिः न अभवत् ।
झुगे डाटा रिसर्च सेण्टर इत्यस्य मुख्यविश्लेषकः वाङ्ग क्षियाओकियाङ्गः अवदत् यत् समग्रतया नीतिप्रभावानाम् दुर्बलतायाः कारणेन तथा च मार्केटस्य पारम्परिकस्य ऑफ-सीजनस्य आगमनेन नूतनस्य आवासबाजारस्य अद्यापि अधिकसमायोजनदबावस्य सामना भवति। सेकेण्ड्-हैण्ड्-आवासस्य दृष्ट्या मूलनगरेषु सेकेण्ड-हैण्ड्-आवास-विपण्यं "मूल्य-मात्रा"-प्रवृत्तिं निरन्तरं कृतवती, यत्र मार्केट्-लेनदेनेषु बीजिंग-शङ्घाई, शेन्झेन्, हाङ्गझौ, चेङ्गडु, सूझोउ-इत्यादीनां क्रियाकलापस्य निश्चितस्तरः निर्वाहः अभवत् सर्वेषु जुलैमासे सेकेण्डहैण्ड् आवासव्यवहारेषु वर्षे वर्षे महती वृद्धिः दृष्टा, येषु बीजिंग, चेङ्गडु जुलै व्यापारस्य मात्रा विगतवर्षे सर्वोच्चमासिकस्तरः आसीत्
निवेशपक्षः जनवरीतः जुलैपर्यन्तं मन्दः एव अस्ति । एतस्याः गणनायाः आधारेण जुलैमासे अचलसम्पत्विकासनिवेशः वर्षे वर्षे १०.८% न्यूनः अभवत्, यत् जूनमासे अपेक्षया ०.७ प्रतिशताङ्काधिकं न्यूनता अभवत्
चित्रस्य स्रोतः : राष्ट्रीयसांख्यिकीय ब्यूरो
"सम्पत्त्याः विपण्यक्षयस्य समस्यायाः समाधानार्थं अधिकप्रयत्नाः कुर्वन्तु"।
यथा यथा अचलसम्पत्विपण्यं समायोजयति तथा तथा अग्रिमे चरणे अचलसम्पत्विपण्यं प्रति अधिकं ध्यानं ददाति।
नीतिदृष्ट्या जुलैमासात् आरभ्य केन्द्रसर्वकारः अचलसम्पत्-उद्योगे विश्वासं स्थिरं कुर्वन् अस्ति ।
१५ जुलैतः १८ पर्यन्तं चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं सफलतया सम्पन्नम् अभवत् पूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारस्य चीनदेशस्य प्रचारस्य च" इति -शैली आधुनिकीकरणम्", "... नगरीयग्रामीणनिवासिनां विविधानां उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं कर्तुं" प्रस्तावम् अयच्छत्।" अचलसम्पत्बाजारविनियमने प्रत्येकं नगरसर्वकारस्य स्वायत्ततां पूर्णतया ददातु
२२ जुलै दिनाङ्के केन्द्रीयबैङ्केन एकवर्षीयं पञ्चवर्षीयं च एलपीआर १० आधारबिन्दुभिः प्रत्येकं क्रमशः ३.३५% ३.८५% च न्यूनीकृत्य गृहक्रेतृणां कृते गृहक्रयणस्य व्ययः अधिकं न्यूनीकृतः
३० जुलै दिनाङ्के केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य सभायां “किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिकगृहस्य अधिग्रहणस्य सक्रियरूपेण समर्थनस्य” आवश्यकतायाः उपरि बलं दत्तम्
तदतिरिक्तं केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन सीसीटीवी न्यूज इत्यनेन सह अद्यतनसाक्षात्कारे उक्तं यत् अचलसम्पत्नीतेः दृष्ट्या बंधकऋणानां डाउनपेमेण्ट् अनुपातः अधुना १५% यावत् न्यूनीकृतः अस्ति, यत् इतिहासे सर्वाधिकं न्यूनतमं डाउनपेमेण्ट् अनुपातः अस्ति। व्याजदराणि अपि अतीव न्यूनस्तरस्य सन्ति । तस्मिन् एव काले वयं पुनर्वित्तपोषणं प्रदामः येन स्थानीयसरकाराः विद्यमानं वाणिज्यिकगृहं पचयितुं किफायतीनां तथा किरायागृहाणां कृते विद्यमानव्यापारिकगृहाणां प्राप्तौ सहायतां कुर्वन्ति।
तस्मिन् एव काले विभिन्नाः स्थानीयताः अनुकूलननीतीनां अनुवर्तनं निरन्तरं कुर्वन्ति ग्वाङ्गझौ-नगरे हाङ्गकाङ्ग-मकाओ-ताइवान-विदेशीनां कृते क्रयप्रतिबन्धाः शिथिलाः कृताः, तथा च १२० वर्गात् अधिकस्य भवनक्षेत्रस्य आवासीयभवनानां क्रयणप्रतिबन्धाः नास्ति मीटर्.बीजिंग, कुनमिंग् इत्यादीनि स्थानानि "पुराणस्य स्थाने नूतनस्य" समर्थनं कुर्वन्ति, तथा च योजनां कुर्वन् अस्ति यत् यदि गृहं क्रियमाणे मण्डले, नगरे वा काउण्टीयां वा आवासः नास्ति , प्रथमं गृहं गण्यते इत्यादि ।
चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
नीतिविनियमनं गहनतया अग्रे गच्छति, यत् अचलसम्पत्विपण्यस्य स्वस्थस्थिरविकासाय पुनरागमनाय अनुकूलं भवति।
चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिन् इत्यनेन उक्तं यत् अल्पकालीनरूपेण आवासव्यवस्थासुधारस्य नीतिअनुकूलनस्य च गतिः अधिकं त्वरिता भविष्यति इति अपेक्षा अस्ति। नगरविशिष्टनीतयः अग्रे कार्यान्विताः भविष्यन्ति, स्थानीयसरकाराः अधिकां नियामकस्वायत्ततां प्राप्नुयुः, भविष्ये च मूलनगरेषु आपूर्तिमाङ्गनीतियोः अनुकूलनं अद्यापि सम्भवति
जू युएजिनः भविष्यवाणीं करोति यत् वर्षस्य उत्तरार्धे यथा यथा उच्चाधारस्य प्रभावः दुर्बलः भवति तथा तथा राष्ट्रव्यापीरूपेण नूतनगृहविक्रये वर्षे वर्षे न्यूनता तस्मिन् एव काले क्रयणस्य आरक्षणस्य च कार्यान्वयनम् अग्रे अपि संकुचितं भविष्यति राज्यस्वामित्वयुक्तानां उद्यमानाम् नीतिः अपि विपण्यपुनरुत्थानस्य गतिनिर्धारणे महत्त्वपूर्णं कारकम् अस्ति ।
राष्ट्रीय अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन अचलसम्पत्स्य प्रवृत्तिः राष्ट्रिय अर्थव्यवस्थायाः विकासेन सह निकटतया सम्बद्धा अस्ति स्थावरजङ्गमनिवेशस्य न्यूनता तुलनपत्रस्य मरम्मतं च प्रभावितं करोति निवासिनः निगमक्षेत्रेषु च विश्वासः" इति विषयाः।
१५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन जनवरीतः जुलैमासपर्यन्तं आर्थिकदत्तांशः अपि प्रकाशितः । जुलैमासे निर्दिष्टाकारात् उपरि राष्ट्रिय औद्योगिक उद्यमानाम् अतिरिक्तमूल्यं वर्षे वर्षे ५.१% वर्धितम्, जूनमासे अपेक्षया ०.२ प्रतिशताङ्कं न्यूनम्, मासे मासे ०.७ प्रतिशतं न्यूनम्; जूनमासे वृद्धि-दरः, अल्पकालीन-मन्दतायाः लक्षणं दर्शयति ।
जनवरीतः जुलाईपर्यन्तं राष्ट्रियनियतसम्पत्तिनिवेशः (ग्रामीणगृहाणि विहाय) २८,७६१.१ अरबयुआन् आसीत्, यत् वर्षे वर्षे ३.६% वृद्धिः अभवत्, जनवरीतः जूनपर्यन्तं ०.३ प्रतिशताङ्कं न्यूनीकृत्य अचलसंपत्तिविकासनिवेशं विहाय, राष्ट्रियस्थिरसम्पत्त्याः निवेशः ८% वर्धितः ।
राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन उक्तं यत् जुलैमासे मम देशस्य अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, प्रगतिः च कुर्वती आसीत् । परन्तु अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् बाह्यवातावरणे परिवर्तनस्य वर्तमानप्रतिकूलप्रभावाः वर्धन्ते, घरेलुप्रभावी माङ्गलिका अद्यापि अपर्याप्तः अस्ति, पुरातननवीनचालकशक्तयोः परिवर्तनस्य वेदनाः सन्ति, अर्थव्यवस्था च अद्यापि बहवः कष्टानि आव्हानानि च सम्मुखीभवति यथा तत् निरन्तरं पुनः उच्छ्रितम् अस्ति।
प्राच्यजिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् ३० जुलै दिनाङ्के राजनैतिकब्यूरो-समित्या "अपर्याप्तं घरेलुप्रभावी माङ्गं" इति विषये निरन्तरं बलं दत्तम् अस्ति एतेन ज्ञायते यत् वर्षस्य उत्तरार्धे स्थिरवृद्धेः कुञ्जी आन्तरिकमागधां प्रभावीरूपेण वर्धयितुं वर्तते, विशेषतः अस्मिन् सन्दर्भे यत् वर्षस्य उत्तरार्धे आर्थिकवृद्धेः बाह्यमाङ्गस्य चालकशक्तिः दुर्बलतां प्राप्नुयात्। सामान्यतया वर्तमानस्य स्थूल-आर्थिक-स्थितेः मूलं अद्यापि अचल-सम्पत्-उद्योगस्य निरन्तर-समायोजनम् अस्ति, यत् अपर्याप्त-घरेलु-प्रभावी-माङ्गस्य मूलकारणम् अस्ति वर्षस्य उत्तरार्धे नीतयः नूतनानां उत्पादकशक्तीनां विकासाय समर्थनं कर्तुं अर्हन्ति तथा च क्षीणसम्पत्त्यविपण्यस्य निवारणाय अधिकप्रयत्नाः करणीयाः।
(लोकप्रिय समाचार·फेंगकोउ वित्त संवाददाता झांग टिंग्वांग)
प्रतिवेदन/प्रतिक्रिया