2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुकालपूर्वं राष्ट्रियचिकित्साबीमाप्रशासनेन रोगसमूहस्य (DRG) रोगबिन्दुस्य (DIP) च आधारेण २.० भुगतानसमूहीकरणयोजना प्रकाशिता । "चिकित्साबीमासुधारस्य उन्नतसंस्करणम्" इति नामकं एषा नूतना योजना चिकित्साबीमायाः उच्चगुणवत्तायुक्तविकासाय सजीवं पादटिप्पणीं लिखति ।
मम देशस्य पारम्परिकः चिकित्साबीमाभुगतानपद्धतिः परियोजना-दर-वस्तु-आधारेण भुक्तिः भवति वास्तविकव्ययस्य अनुसारं स्वस्वभागं वहन्ति। यथा यथा समयः गच्छति तथा तथा पारम्परिकभुगतानपद्धतीनां दोषाः अधिकाधिकं स्पष्टाः अभवन्: ते सहजतया "बृहत्विधानानि" "बृहत्परीक्षा" इत्यादीनि अतिचिकित्साव्यवहारं जनयन्ति, यस्य परिणामेण चिकित्सासंसाधनानाम् अपव्ययः भवति, यस्य परिणामेण बीमितव्यक्तिः अधिकं धनं व्यययति तथा च चिकित्साबीमानिधिः अधिकं व्ययम्।
राष्ट्रीयचिकित्साबीमाप्रशासनस्य स्थापनायाः अनन्तरं रोगाधारितभुगतानम् आधारितं विविधं समष्टियुक्तं च चिकित्साबीमाभुगतानपद्धतिं प्रवर्धितवान्, डीआरजी तथा डीआईपी भुक्तिविधिषु राष्ट्रियपायलट् प्रारब्धवान्, "डीआरजी-सुधारार्थं त्रिवर्षीयं कार्यवाही/ DIP Payment Methods" इति अस्य आधारेण । तथाकथितं डीआरजी भुगतानं रोगनिदानसम्बद्धसमूहीकरणाधारितं भुक्तिं निर्दिशति, यस्य अर्थः अस्ति यत् रोगनिदानं, रोगस्य तीव्रता, उपचारविधयः अन्ये च कारकाः इत्यादीनां आधारेण समानचिकित्सलक्षणैः संसाधनानाम् उपभोगेन च निदानसम्बद्धसमूहेषु विभक्ताः भवन्ति अस्य आधारेण चिकित्साबीमा तत्सम्बद्धानां भुक्तिमानकानां अनुसारं भुक्तिं करिष्यति। तथाकथित डीआईपी भुगतानस्य अर्थः अस्ति रोगस्कोरस्य आधारेण भुक्तिः कुलबजटतन्त्रस्य अन्तर्गतं कुलवार्षिकचिकित्साबीमाभुगतानस्य, चिकित्साबीमाभुगतानानुपातस्य, प्रत्येकस्मिन् चिकित्सासंस्थायां प्रकरणानाम् कुलस्कोरस्य च आधारेण बिन्दुमूल्यं गण्यते भुगतानमानकं निर्मातुं चिकित्सासंस्थायां प्रत्येकं प्रकरणं मानकीकृतं भुक्तिं कार्यान्वितं भवति। २०२३ तमस्य वर्षस्य अन्ते देशे ९०% अधिकाः समन्विताः प्रदेशाः एतत् सुधारं कृतवन्तः । सुधारस्य माध्यमेन चिकित्साबीमाकोषः चिकित्सापरिणामानां कृते भुक्तिं करोति, तथा च भुक्तिः निपटनं च अधिकं वैज्ञानिकं उचितं च भवति, येन जनानां उपरि भारं न्यूनीकर्तुं, धनस्य कुशलं उपयोगं सुनिश्चित्य, चिकित्सासंस्थानां व्यवहारस्य मानकीकरणे च सकारात्मकं परिणामं प्राप्तम्