2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"निकासी" त्यागपत्रम् अपि पश्यन्तु । अगस्तमासस्य १४ दिनाङ्के सिन्हुआ फण्ड् इत्यनेन बहुविधनिधिप्रबन्धकपरिवर्तनघोषणानि जारीकृतानि, यत्र घोषितं यत् झेङ्ग यी इत्यनेन व्यक्तिगतकारणात् बहुविधउत्पादनिधिप्रबन्धकत्वेन राजीनामा दत्ता, तथा च कम्पनीयां अन्यपदेषु स्थानान्तरणस्य कोऽपि व्याख्या नास्ति वस्तुतः वर्षे बहवः सार्वजनिकप्रस्तावस्य "पतवाराः" स्वस्थानं "स्वच्छ" कृत्वा क्रमेण पदं त्यक्तवन्तः, तेषु बहवः प्रबन्धिताः उत्पादाः एफओएफ-उत्पादाः सन्ति केचन अन्तःस्थजनाः अवदन् यत् सार्वजनिकसम्पत्तिसंस्थानां विकासस्य कुञ्जी परिपक्वनिवेशसंशोधनव्यवस्थायाः स्थापनायां पूर्णप्रतिभादलस्य च भवितुं वर्तते। निवेशकानां कृते यदा निधिप्रबन्धकस्य "निष्कासनस्य" तस्य त्यागपत्रस्य च सामना भवति तदा तेषां निवेशनिर्णयं कर्तुं पूर्वं कम्पनीयाः समग्रनिवेशसंशोधनक्षमतायाः आधारेण उत्तराधिकारीकोषप्रबन्धकस्य निवेशक्षमतानां शीघ्रं पुनर्मूल्यांकनस्य आवश्यकता भवति
वर्षे बहवः "निकासी", त्यागपत्राणि च अभवन्
१४ अगस्तदिनाङ्के सिन्हुआ फण्ड् इत्यनेन बहुविधनिधिप्रबन्धकपरिवर्तनघोषणानि जारीकृतानि, यत्र घोषितं यत् झेङ्ग यी इत्यनेन व्यक्तिगतकारणात् सिन्हुआ निधिद्वारा प्रबन्धितस्य चतुर्णां उत्पादानाम् (संयुक्ताधारेण गणना कृताः भागाः, अधः समानाः) निधिप्रबन्धकरूपेण स्वस्य पदात् राजीनामा दत्तः, तथा च कम्पनीं प्रति स्थानान्तरणं न कृतवान् आसीत्। विशेषतया, सम्मिलितनिधिषु सिन्हुआ फेङ्गली बाण्ड्, सिन्हुआ ब्याजदरबाण्ड्, सिन्हुआ एन्क्सियाङ्गहुइजिन् रेगुलर ओपन बाण्ड् तथा सिन्हुआ अङ्काङ्ग बहुआयः एकवर्षीयः होल्डिंग् अवधिमिश्रणं च सन्ति
सार्वजनिक रिज्यूमे दर्शयति यत् झेंग यी तियानफेङ्ग सिक्योरिटीज एसेट् मैनेजमेंट शाखायाः सामरिकनिवेशविभागस्य महाप्रबन्धकरूपेण, सम्पत्तिप्रबन्धनशाखायाः महाप्रबन्धकस्य सहायकरूपेण इत्यादिषु कार्यं कृतवान् अस्ति नवम्बर २०२१. फ्लश iFinD आँकडा दर्शयति यत् तस्य कार्यकाले झेङ्ग यी इत्यस्य प्रबन्धनपरिमाणं २०२२ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते १० अरब युआन् इत्यस्य समीपे आसीत् तथापि ततः परं २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते यावत् झेङ्ग यी इत्यस्य प्रबन्धनपरिमाणस्य न्यूनता निरन्तरं भवति स्म . यद्यपि २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् झेङ्ग यी इत्यस्य प्रबन्धनपरिमाणं पूर्वत्रिमासे पुनः उत्थापितम् अस्ति तथापि केवलं ७१६ मिलियन युआन् एव अस्ति ।