समाचारं

जन्मनः नववर्षेभ्यः अनन्तरं पारम्परिकचलच्चित्रस्य उन्मूलनार्थं मेघचलच्चित्रस्य निर्माणं कृतम् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरस्य एकस्य अस्पतालस्य सेवालेखे मेघचलच्चित्रप्रश्नविकल्पः चित्रस्रोतः: मोबाईलफोनस्य स्क्रीनशॉट्

टुमॉरो इन्टरनेशनल् इत्यनेन चीनस्य प्रथमस्य मेघचलच्चित्रप्रणाल्याः प्रक्षेपणात् आरभ्य चीनस्य चलच्चित्रमुक्तं आन्दोलनं नववर्षेभ्यः अधिकं कालात् आरब्धम् अस्ति। अस्मिन् वर्षे बीजिंग-नगरस्य सार्वजनिक-चिकित्सालयेषु एषः “अधः-उपरि” परिवर्तनः प्रभावितुं आरब्धः ।

आँकडानि दर्शयन्ति यत् मेघचलच्चित्रं, यत् इलेक्ट्रॉनिकचलच्चित्रम् इति अपि ज्ञायते, मेघस्थाने संगृहीताः इलेक्ट्रॉनिकचलच्चित्राः सन्ति, रोगिणः पाठसन्देशे विद्यमानस्य इलेक्ट्रॉनिकलिङ्कस्य माध्यमेन अथवा प्रतिवेदने स्थापितं QR कोडं स्कैन कृत्वा तान् ब्राउज् कर्तुं वा डाउनलोड् कर्तुं वा शक्नुवन्ति। "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददातृणां आँकडानुसारं न्यूनातिन्यूनं २० घरेलुकम्पनयः क्लाउड् फिल्म् समाधानं प्रारब्धवन्तः । परन्तु मेघचलच्चित्रस्य सम्मुखे चिकित्सकानाम् प्रतिक्रिया किञ्चित् मन्दं आसीत् ।

विदेशेषु चिकित्सासेवासु निरतः एकः कर्मचारी अवदत् यत् चीनदेशे पारम्परिकचलच्चित्रस्य एतावत् व्यापकप्रयोगः किमर्थम् इति ते न अवगच्छन्ति। चीनदेशे विदेशेषु चिकित्सालयेषु सामान्यतया प्रयुक्तानां दहनयोग्यानां सीडीनां लोकप्रियीकरणं किमर्थं कठिनम्? चीनदेशे पारम्परिकचलच्चित्रस्य स्थाने मुख्यशक्तिः इति नाम्ना भविष्ये मेघचलच्चित्रं कथं भङ्गं करिष्यति?

पारम्परिकचलच्चित्रचित्रस्य स्रोतः : संवाददाता झाङ्ग जियान् इत्यनेन छायाचित्रं कृतम् (दत्तांशचित्रं, चित्रं, पाठं च तया सह किमपि सम्बन्धः नास्ति)

जन्मनः ९ वर्षाणाम् अनन्तरम् अपि पारम्परिकचलच्चित्रस्य स्थाने अद्यापि न स्थापितं

अगस्तमासस्य आरम्भे झाङ्ग मिङ्ग् (छद्मनाम) इत्यस्य चिकित्सालये स्वस्य नूपुरसन्धिस्य एक्स-रे कृत्वा अस्थिभङ्गः इति निदानं जातम् । यतो हि क्ष-किरण-चलच्चित्रस्य मुद्रणार्थं एकतः द्वौ घण्टाः यावत् समयः भवति, तस्मात् सः सीमितगतिशीलतां विद्यमानः झाङ्ग मिंगः वैद्यस्य सल्लाहं प्राप्य, एक्स- किरण चलचित्रम् ।

परन्तु यदा सा गृहं प्रत्यागतवती तदा सा ज्ञातवती यत् सा पूर्वमेव अन्तर्जालचिकित्सालये इमेजिंग् रिपोर्ट् पश्यितुं शक्नोति । परीक्षाविवरणं निदाननिष्कर्षं च द्रष्टुं अतिरिक्तं सा प्रतिबिम्बं प्रत्यक्षतया द्रष्टुं शक्नोति विशिष्टविधाने सा प्रतिबिम्बस्य परिभ्रमणं, मापनं, विपर्ययम् इत्यादीनि कार्याणि अपि कर्तुं शक्नोति

पश्चात् झाङ्ग मिङ्ग् इत्यनेन बीजिंगनगरस्य अन्यस्मात् चिकित्सालये स्वस्य वार्षिकशारीरिकपरीक्षाप्रतिवेदनं दृष्ट्वा ज्ञातं यत् २०२४ तः आरभ्य तस्य वक्षःस्थलस्य सीटी-चित्रं ऑनलाइन-रूपेण अपि द्रष्टुं शक्यते, तेषु आवर्धनं, मापनं च इत्यादीनि कार्याणि अपि सन्ति परन्तु द्वयोः चिकित्सालययोः ऑनलाइन-प्रतिबिम्ब-सॉफ्टवेयरं भिन्नं भवति, द्वयोः चिकित्सालययोः ऑनलाइन-प्रतिबिम्ब-सञ्चालन-अन्तरफलकानि च भिन्नानि सन्ति ।

एकस्य "मेघचलच्चित्रस्य" कार्यमेनूस्य चित्रस्रोतः: साक्षात्कारिणा प्रदत्तः

झाङ्ग मिङ्ग् न अवगच्छति यत् मेघचलच्चित्रं ऑनलाइन द्रष्टुं शक्यते इति कारणतः अद्यापि चिकित्सालयः पारम्परिकचलच्चित्रमुद्रणं किमर्थं अनुमन्यते? "मेघचलच्चित्रम्" किञ्चित् विचित्रं ध्वन्यते, परन्तु अस्मिन् वर्षे बीजिंगनगरस्य अनेकेषु सार्वजनिकचिकित्सालयेषु "अकस्मात्" किमर्थम् अभवत्?

क्लाउड् चलचित्रं नूतनं वस्तु नास्ति, २०१५ तमवर्षपर्यन्तं तस्य अन्वेषणं कर्तुं शक्यते । तस्मिन् वर्षे मार्चमासे टुमॉरो इन्टरनेशनल् (चिकित्सासाधनप्रबन्धनेन चिकित्साजालसॉफ्टवेयरसमायोजनविकासकम्पनीभिः च निर्मितं निगमसङ्गठनं) देशस्य प्रथमं मेघचलच्चित्रप्रणालीं विमोचितवती, तथा च जुलैमासे चीनदेशस्य चलच्चित्रमुक्तं आन्दोलनं प्रारब्धवान्, येन मेघचलच्चित्रस्य It इत्यस्य लक्ष्यं स्पष्टीकृतम् पारम्परिकचलच्चित्रस्य विकल्पः अस्ति ।

२०२० तमस्य वर्षस्य दिसम्बरमासे "चिकित्साव्यवहारस्य अग्रे मानकीकरणस्य, उचितचिकित्सापरीक्षाणां प्रवर्धनस्य च मार्गदर्शकमतम्" जारीकृतम् । तेषु दत्तांशदत्तांशकोशस्य अथवा "मेघचलच्चित्रस्य" स्थापनाद्वारा निरीक्षणदत्तांशसाझेदारीप्रवर्धनं आवश्यकम् अस्ति । ततः परं देशस्य अनेकप्रान्तेषु चिकित्साप्रतिबिम्बस्य "मेघचलच्चित्रम्" प्रोत्साहितं कार्यान्वितं च अभवत् ।

२०१९ तमे वर्षे "क्लाउड् फिल्म" इत्यस्य आविष्कारकः,अध्यक्ष के Ningbo Quanwang क्लाउड मेडिकल टेक्नोलॉजी कं, लि.एकदा पान रेन्जिन् इत्यनेन उक्तं यत् "चतुर्वर्षेषु यिनझौ-मण्डले (निङ्गबो-नगरे, झेजियांग-प्रान्तस्य) चलच्चित्रस्य उपयोगः मूलस्तरस्य १०% तः न्यूनः अभवत् चिकित्साचलच्चित्र-उद्योगे हाल-वर्षेषु वर्धिताः सन्ति

परन्तु अधुना यावत् पारम्परिकचलच्चित्रस्य स्थाने क्लाउड्-चलच्चित्रं दूरम् अस्ति । आँकडा दर्शयति यत् २०१६ तः २०२१ पर्यन्तं घरेलुचिकित्साचलच्चित्र-उद्योगस्य उत्पादनं वर्षे वर्षे वर्धितम् अस्ति, तथा च घरेलु-चिकित्सा-चलच्चित्र-विपण्यस्य आकारः २०२४ तमे वर्षे प्रायः ६.७७८ अरब-युआन्-पर्यन्तं भविष्यति गोङ्ग्यान् उद्योगसंशोधनसंस्थायाः मतं यत् नूतनानां इमेजिंगप्रौद्योगिकीनां विकल्पानां च उद्भवेन पारम्परिकचिकित्साचलच्चित्रविपण्ये प्रभावः भवितुम् अर्हति, परन्तु घरेलुचिकित्साचलच्चित्रविपण्यस्य आकारः अद्यापि २०३० तमे वर्षे ६.०१५ अरबयुआन्पर्यन्तं भवितुं शक्नोति इति अपेक्षा अस्ति

एतावन्तः निर्मातारः विपण्यां प्रविशन्ति, किमर्थं चिकित्सकाः तान् उपयोक्तुं न रोचन्ते?

"डेली इकोनॉमिक न्यूज" इत्यस्य एकस्य संवाददातुः आँकडानुसारं न्यूनातिन्यूनं २० घरेलुकम्पनीभिः क्लाउड् फिल्म् समाधानं प्रारब्धम् अस्ति, यत् यूनाइटेड् इमेजिंग् इत्यस्य सहायकसंस्था अस्ति मेडिकल टेक्नोलॉजी ग्रुप कं, लिमिटेड अपि तेषु अन्यतमम्। अस्मिन् वर्षे अगस्तमासे कम्पनी पत्रकारैः उक्तवती यत् क्लाउड् फिल्म मार्केट् इत्यस्मिन् प्रतिभागिनः मोटेन चत्वारि श्रेणयः सन्ति : व्यावसायिकक्लाउड् फिल्म् निर्मातारः, इमेजिंग् सूचनानिर्मातारः, सूचना एकीकरणनिर्मातारः तथा क्लाउड् रिसोर्स निर्मातारः तथापि मुख्यधारानिर्मातारः सर्वेषु आकारेषु आकारेषु च आगच्छन्ति अधिकांशं विपण्यभागं नियन्त्रयितुं शक्नोति अद्यापि अत्यल्पाः कम्पनयः सन्ति ।

क्लाउड् फिल्म मार्केट् इत्यस्य प्रतिस्पर्धात्मकं परिदृश्यं स्रोतः : यूनाइटेड् इमेजिंग नेटवर्क्

यूनाइटेड् इमेजिंग् इत्यनेन प्रदत्तानां आँकडानां अनुसारं एकस्य काउण्टी-अस्पतालस्य, एकस्य नगर-अस्पतालस्य, एकस्य जिला-स्तरीयस्य केन्द्रीय-अस्पतालस्य च रेडियोलॉजी-विभागस्य मासिक-परीक्षा-मात्रा क्रमशः ८,०००, १५,०००, १८,००० च भवति क्लाउड्-फिल्म-सेवां प्राप्त्वा वार्षिक-बचतानि The purchase उपभोग्यवस्तूनाम् राशिः क्रमशः १० लक्षं युआन्, १२ लक्षं युआन्, १५ लक्षं युआन् च आसीत्, आर्थिकलाभाः च अतीव स्पष्टाः आसन् ।

परन्तु वैद्यानां रोगिणां च उपयोगाभ्यासाः उत्पादप्रचारे प्रमुखाः बाधकाः सन्ति । विशेषतः, क्लाउड् फिल्म् इत्यस्य अनुप्रयोगाय विद्यमानकार्यप्रवाहानाम् समायोजनं तथा नूतनप्रणाल्याः संचालनस्य अनुकूलतायै निदानस्य उपचारप्रक्रियाणां पुनर्निर्माणस्य आवश्यकता भवितुम् अर्हति परन्तु बहवः चिकित्साकर्मचारिणः प्रबन्धकाः च पारम्परिककागज-आधारित-चलच्चित्र-सञ्चालन-पद्धत्या अधिकं अभ्यस्ताः सन्ति ।

चिकित्सकानाम् दृष्टौ एषः केवलं प्रयोगाभ्यासस्य विषयः नास्ति । अगस्तमासस्य आरम्भे कैपिटल मेडिकल विश्वविद्यालयेन सह सम्बद्धस्य बीजिंग-वक्षःस्थल-अस्पतालस्य मेडिकल-इमेजिंग्-विभागस्य निदेशकः होउ डेलुन् इत्यनेन दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् एप्रिल-मासे अस्पतालेन क्लाउड्-फिल्म-कार्यं प्रारब्धस्य अनन्तरं वास्तवमेव अभवत् facilitated the dissemination of patient images, but the प्रणाली अद्यापि चिकित्सानिदानार्थं पूर्णतया न उपयुज्यते। "प्रथमं कारणं यत् रोगी मेघचलच्चित्रं प्राप्तुं पूर्वं मोबाईलफोने प्रवेशमञ्चस्य सत्यापनम् आवश्यकम्; द्वितीयं कारणं यत् मोबाईलफोनस्य पटलः लघुः भवति, भिन्नाः संकल्पाः च सन्ति, येन चिकित्सायाः प्रभावः प्राप्तुं न शक्यते सङ्गणकनिरीक्षकः।"

होउ डेलुन् इत्यस्य मतं यत् अधुना क्लाउड् फिल्म् इत्यनेन एक्स-रे, सीटी, एमआरआइ इत्यादीनि चित्राणि क्लाउड्-आधारितानि भवितुम् अर्हन्ति, येन देशे सर्वत्र निरीक्षणपरिणामानां परस्परं मान्यतायाः आधारः स्थापितः तथापि वैद्याः अधिकव्यावसायिकचिकित्सा टर्मिनल्-स्थानानि प्रदातव्यानि facilitate their retrieval of patient images , तथा च एतत् टर्मिनल् चित्राणां स्पष्टप्रदर्शनं सुनिश्चित्य एकं निश्चितं संकल्पं पूरयितुं अर्हति, येन चिकित्सानिदानस्य सटीकता सुनिश्चिता भवति। उपर्युक्तानि अन्तरालानि पूरयितुं पूर्वं मेघचलच्चित्रं संक्रमणकालीनपदे अस्ति, पारम्परिकचलच्चित्रेण सह किञ्चित्कालं यावत् सह-अस्तित्वं प्राप्स्यति इति अपि सः अवदत्।

होउ डेलुन् इत्यस्य अवलोकनस्य अनुसारं यदि इमेजिंग् निदानस्य परिणामाः सामान्याः सन्ति तर्हि रोगिणः सामान्यतया चलच्चित्रं मुद्रयितुं न चयनं कुर्वन्ति यदि निदानस्य परिणामाः असामान्याः सन्ति अथवा तदनन्तरं स्वास्थ्यस्य स्थितिः दुर्बलः भवति तथा च तेषां चिकित्सायाः अन्येषु चिकित्सालयेषु गन्तुम् आवश्यकम् अस्ति चिकित्सालयं प्रत्यागत्य पारम्परिकचलच्चित्रमुद्रणार्थं पुनः भुङ्क्ते, परन्तु ते अधीनाः सन्ति मेघसेवासंसाधनाः सीमिताः सन्ति, मेघचलच्चित्राणि च मेघे निश्चितकालं यावत् संगृह्यन्ते

विदेशेषु प्रायः कॉम्पैक्ट् डिस्क् इत्यस्य उपयोगः भवति, परन्तु स्वदेशीयरूपेण प्रचारः कठिनः भवति ।

यद्यपि अद्यापि मेघचलच्चित्रे सुधारस्य बहु स्थानं वर्तते तथापि पारम्परिकचलच्चित्रस्य स्थाने अन्यः चलच्चित्रः भविष्यति इति उद्योगे सर्वसम्मतिः दृश्यते

अस्मिन् वर्षे मेमासे बीजिंग-शेङ्गनुओ-अस्पताल-प्रबन्धन-परामर्शस्य (अतः परं शेङ्गनुओ-अस्पताल् इति उच्यते) इत्यस्य अध्यक्षः कै किआङ्ग् इत्यनेन पत्रकारैः उक्तं यत् चीनदेशे पारम्परिक-चलच्चित्रस्य एतावत् व्यापकः उपयोगः किमर्थम् इति सः न अवगच्छति तस्य अवलोकनस्य अनुसारं विदेशेषु स्थिताः चिकित्सालयाः सामान्यतया पारम्परिकचलच्चित्रस्य उपयोगं त्यक्त्वा डिजिटलरूपेण इलेक्ट्रॉनिकप्रतिमानां प्रति गतवन्तः (प्रायः सीडीरूपेण दग्धाः चिकित्सासंस्थाः चित्रेषु विस्तारं कर्तुं, न्यूनीकर्तुं, परिभ्रमितुं च अन्यकार्यं कर्तुं व्यावसायिकसॉफ्टवेयरस्य उपयोगं कर्तुं शक्नुवन्ति, यत् अस्ति अतीव सुविधाजनकम्।

शेङ्गनुओ-नगरस्य एकस्य चिकित्साविभागस्य महाप्रबन्धकस्य चेङ्ग् जिओयु इत्यस्य मते चिकित्साप्रतिबिम्बचक्राणां दहनेन न केवलं देशे विदेशे च चिकित्सासंस्थानां चिकित्सापरिचयस्य आवश्यकताः एकीकृताः भवितुम् अर्हन्ति, अपितु तस्मात् अपि महत्त्वपूर्णं यत् निदानस्य सटीकतायां सुधारः, दुर्निदानस्य दरं न्यूनीकर्तुं च शक्यते यथा, यदा चीनदेशे एकः फुफ्फुसकर्क्कटरोगी अनुवर्तनार्थं प्रत्यागतवान् तदा वैद्यः पारम्परिकचलच्चित्रं दृष्ट्वा रोगी फुफ्फुसस्य मेटास्टेसिसः अस्ति इति शङ्कितवान् अमेरिकनवैद्याः उच्चपरिभाषायुक्तानां चिकित्साप्रतिबिम्बमूलानां उपयोगेन विश्लेषणं कृतवन्तः, निदानं च कृतवन्तः यत् फुफ्फुसस्य परिवर्तनं कर्करोगकोशिकानां प्रसारणापेक्षया आघातेन भवितुं अधिकं सम्भावना अस्ति तदनन्तरं रोगी स्मरति स्म यत् सः खलु आघातं प्राप्नोत्

परन्तु वर्तमानकाले प्रत्येकं घरेलुचिकित्सालये सीडी-दहनसेवाः न प्रदाति, अतः शेङ्गनुओ-परिवारः केवलं दूरस्थपरामर्शस्य आवश्यकतां पूरयितुं रोगी पारम्परिकं चलच्चित्रं डिजिटल-स्वरूपे परिवर्तयितुं व्यावसायिकं चित्र-स्कैनरं क्रेतुं शक्नोति तथापि तस्य विपरीतस्य पश्चात् चित्रम् स्कैन् अद्यापि स्पष्टं भवति यत् सटीकतायां पूर्णतायां च प्रकाशिकचक्रैः सह तुलना कर्तुं न शक्यते ।

"बीजिंग दैनिक" इत्यनेन अस्मिन् वर्षे जनवरीमासे ज्ञापितं यत् बीजिंग-नगरस्य २२-अस्पतालेषु केवलं एकस्मिन् एव रोगिणः इलेक्ट्रॉनिक-चिकित्सा-प्रतिबिम्बानां प्रतिलिपिं कर्तुं USB-फ्लैश-ड्राइव्-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति । बीजिंग-नगरपालिका-अस्पतालेभ्यः बहिः बृहत्-सामान्य-अस्पतालेषु ३ डिस्क-दहन-सेवाः प्रदातुं शक्नुवन्ति, परन्तु USB-डिस्क-प्रतिलिपि-सेवाः न ददति

चित्रस्य स्रोतः : जालपुटस्य स्क्रीनशॉट्

अधिकस्थिररूपेण चित्राणि संग्रहयन्ति ये प्रकाशिकचक्राः अधिकं लोकप्रियाः न अभवन्? होउ डेलुन् पत्रकारैः सह उक्तवान् यत् सीडी पठनं समस्या अस्ति। एकतः परामर्शार्थं सम्पूर्णं चिकित्साप्रतिबिम्बसीडी पठितुं विश्लेषितुं च न्यूनातिन्यूनं अर्धघण्टाः भवति यदि प्रत्येकस्य रोगी प्रतिबिम्बस्य परिणामाः भिन्न-भिन्न-सीडीषु स्थापिताः भवन्ति तर्हि चिकित्सासेवानां कार्यक्षमतायाः कृते महती आव्हानं भविष्यति तथा च संसाधनविनियोगः ।

अपरपक्षे, चिकित्सालयेषु सङ्गणकेषु ऑप्टिकलड्राइवः दुर्लभाः सन्ति यद्यपि केषुचित् "पुराणप्राचीन" सङ्गणकेषु ऑप्टिकलड्राइवः सन्ति तथापि ते कदाचित् सर्वाणि ऑप्टिकल् डिस्कं उद्घाटयितुं न शक्नुवन्ति यतोहि प्रत्येकस्य चिकित्सालयस्य दहनसॉफ्टवेयरं इलेक्ट्रॉनिकप्रतिबिम्बपठनसॉफ्टवेयरं च भिन्नं भवति अतः भिन्न-भिन्न-चिकित्सालयेषु सीडी-पठनं अपि कतिपयानां प्रतिबन्धानां अधीनम् अस्ति ।

डु पिंग (छद्मनाम) इत्यनेन स्वयमेव एतानि अनुभवितानि । सः पत्रकारैः सह उक्तवान् यत् २०१६ तमे वर्षे सः एकेन निजीचिकित्सालयेन प्रदत्तां सीटी इमेजिंग् डिस्कं चिकित्सायै हुबेई प्रान्ते तृतीयकचिकित्सालये आनयत् यः वैद्यः प्रारम्भे तस्य चिकित्सां कृतवान् सः डिस्कं पठितुं न इच्छति यतः सः चिन्तितः आसीत् यत् डिस्कः वायरसाः वहितुं शक्नोति इति . केषाञ्चन विघ्नानां अनन्तरं वैद्यः अन्तर्जालसङ्गणकेन सह असम्बद्धं सङ्गणकं प्राप्य सीडी-रोम्-ड्राइव्-युक्तं सङ्गणकं प्राप्य ततः सीडी-रोम्-पठनं निदानं च सम्पन्नवान्

पश्चात् डु पिङ्गः स्वस्य गृहसङ्गणके सीडी-मध्ये स्थापितानि चित्राणि प्रतिलिखितवान्, ततः सीडी स्वस्य इमेजिंग्-सॉफ्टवेयर-सहितम् आगतं इति ज्ञातवान् । सः मन्यते स्म यत् यदि रोगिणः वैद्यं द्रष्टुं दग्धानि सीडी-सङ्गणकानि आनयन्ति तर्हि कुशलं भविष्यति, परन्तु चिकित्सायाः व्ययः अत्यधिकः भविष्यति ।

शुल्कग्रहणमानकेषु निरीक्षणपरिणामानां परस्परं मान्यतां च तत्कालं सुधारयितुम् आवश्यकम्

संवाददाता अवलोकितवान् यत् सम्प्रति न क्लाउड्-चलच्चित्रं न च ऑप्टिकल्-डिस्क-इत्येतत् आधिकारिकतया निदान-आधाररूपेण मान्यतां प्राप्तम्, तथा च येषां समस्यानां समाधानं कर्तव्यं ताः न केवलं टर्मिनल्-निरीक्षकाः अन्ये हार्डवेयर् च सन्ति, अपितु उद्योग-तन्त्राणां स्थापना बहुपक्षीय-हितानाम् वितरणं च सन्ति .

समाचारानुसारं सर्वप्रथमं बहुषु प्रान्तेषु मेघचलच्चित्रसेवाः अद्यापि चिकित्साबीमाप्रतिपूर्तिव्याप्तौ न समाविष्टाः, शुल्कग्रहणमानकाः च एकरूपाः न सन्ति विभिन्नसार्वजनिकसूचनानाम् आधारेण देशे सर्वत्र येषु प्रान्तेषु "डिजिटल इमेजिंग्" चार्जिंग् नीतयः प्रवर्तन्ते, तेषु केचन प्रान्ताः २०२३ तमे वर्षे २० युआन्/समयं शुल्कं गृह्णन्ति, तथा च केचन प्रान्ताः २५ युआन्/समयं शुल्कं गृह्णन्ति बीजिंगनगरे, चिकित्सालयाः मूलतः निःशुल्काः सन्ति मेघचलच्चित्रं प्रदत्तम्। २०२१ तमे वर्षे गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य चिकित्साबीमा ब्यूरो इत्यनेन "'चिकित्सा इमेजिंग क्लाउड् सेवानां' स्थानीयकार्यन्वयने सम्बद्धानां शुल्कविषयाणां निर्देशानां कृते गुइलिन् चिकित्साबीमा ब्यूरो इत्यस्य अनुरोधः" इति उत्तरे उक्तं यत् प्रासंगिकमार्गदर्शनस्य अनुसारं राष्ट्रीयचिकित्साबीमा ब्यूरो, चिकित्साप्रतिबिम्बनमेघसेवाः चिकित्सासेवानां मूल्ये न समाविष्टाः सन्ति, यदि सार्वजनिकचिकित्सासंस्थाः भौतिकचलच्चित्रं न प्रदास्यन्ति तर्हि तथाकथितं "मेघ" प्रदातुं शुल्कं संग्रहीतुं न शक्यते चलचित्रम्" इति ।

क्लाउड् फिल्मनिर्मातृणां अस्पतालानां च मध्ये सहकार्यस्य प्रतिरूपं स्रोतः : यूनाइटेड् इमेजिंग् नेटवर्क्

द्वितीयं, "चिकित्सायन्त्रवर्गीकरणसूची" इत्यस्य अनुसारं यत् २०१८ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनाङ्के प्रभावी अभवत्, तस्य अनुसारं द्वितीयकसूचीवर्गे चित्रलेखनमाध्यमरूपेण केवलं चिकित्सालेजरचलच्चित्रं, चिकित्साशुष्कलेजरपटलं, तापपटलं च आधाररूपेण उपयोक्तुं शक्यन्ते निदानार्थम् । २०१९ तमे वर्षे एव उद्योगे केचन जनाः प्रश्नं कृतवन्तः यत् "अस्मिन् स्तरे निदानस्य आधाररूपेण मेघचलच्चित्रस्य उपयोगः नियमानाम् उल्लङ्घनस्य शङ्का अस्ति वा?"

तदतिरिक्तं चिकित्सासंस्थाः परस्परं "मेघचलच्चित्रं" न ज्ञायन्ते, तथा च प्रत्येकस्य चिकित्सालयस्य अन्तः एव चित्रसूचना "प्रसारणं" कर्तुं शक्यते । अस्मिन् वर्षे राष्ट्रियद्वयसत्रेषु राष्ट्रियजनकाङ्ग्रेसस्य उपाध्यक्षः नानजिंग् प्रथमचिकित्सालये उपाध्यक्षः च झाङ्ग जुन्जी “चिकित्साप्रतिबिम्बनस्य अनुप्रयोगस्य त्वरणस्य अनुशंसाः “मेघचलच्चित्रम्” इति प्रस्तावम् अयच्छत्, निरीक्षणस्य परस्परं मान्यतां त्वरयितुं आह्वानं कृतवान् परिणामाः चिकित्सासंस्थानां मध्ये, and further रोगिणां कृते चिकित्सां प्राप्तुं सुविधाजनकम्।

झाङ्ग जुन्जी इत्यस्य मतं यत् "क्लाउड् फिल्म्" इत्यस्य प्रचारार्थं अनुप्रयोगाय च स्थानीयस्वास्थ्यप्रशासनिकविभागानाम्, चिकित्साबीमाविभागानाम्, गुणवत्तानियन्त्रणसङ्गठनानां च चिकित्सासंस्थानां मध्ये निरीक्षणपरिणामानां परस्परं मान्यतां त्वरितुं आवश्यकम् अस्ति

तदतिरिक्तं रोगीनां गोपनीयतायाः लीकं निवारयितुं सुरक्षाप्रौद्योगिकीसंरक्षणं सुदृढं कर्तव्यम्। झाङ्ग जुन्जी इत्यस्य मतं यत् "मेघचलच्चित्रम्" कार्यान्विताः चिकित्सासंस्थाः प्रासंगिककायदानानां नियमानाञ्च अनुसारं सुरक्षासंरक्षणे उत्तमं कार्यं कर्तुं शक्नुवन्ति तत्सह, सः सुझावम् अयच्छति यत् राष्ट्रियप्रान्तीयस्वास्थ्यप्रशासनिकविभागैः एकीकृत्य अग्रणीः भवेयुः "मेघचलच्चित्र" सुरक्षासंरक्षणपरिहारस्य स्थानिकभण्डारणं तथा समर्थनसुविधाः।

सम्प्रति प्रासंगिकं कार्यं प्रचलति। यूनाइटेड् इमेजिंग ज़ियुआन्-कर्मचारिणः पत्रकारैः सह अवदन् यत् चिकित्सा-इमेजिंग-आँकडानां परस्पर-सम्बन्धस्य साक्षात्कारार्थं चीन-देशस्य दशाधिकाः प्रान्ताः सम्प्रति इमेजिंग्-क्लाउड्-मञ्चान् निर्मान्ति सामान्यतया परियोजनायाः नेतृत्वं प्रान्तीय-स्वास्थ्य-समित्या क्रियते, एकेन वा कतिपयैः निर्मातृभिः सह स्थापितं भवति सहयोगसम्बन्धः, क्षेत्रे सार्वजनिकचिकित्सालयैः सह संयुक्तरूपेण निर्माणे भागं ग्रहीतुं। परन्तु तस्य कार्यान्वयनस्य व्याप्तिः प्रगतिश्च स्थानीयनीतिभिः वास्तविककार्यन्वयनेन च प्रभाविता भवति, वर्तमानकाले अधिकांशप्रदेशेषु मेघचलच्चित्रसेवाः अद्यापि चिकित्साबीमाप्रतिपूर्तिव्याप्तौ न समाविष्टाः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया