WeRide इत्येतत् कैलिफोर्नियायां यात्रिकाणां वहनार्थं अनुमोदितं, Hesai Technology इत्येतत् संयुक्तराज्यसंस्थायाः कालासूचौ निष्कासितम्, स्वायत्तवाहनचालनस्य वैश्वीकरणं च त्वरितम् अस्ति
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के WeRide इत्यस्य प्रासंगिककर्मचारिणः अवदन् यत् कम्पनी कैलिफोर्निया-देशे चालकरहितयात्रिकपरीक्षणं कर्तुं कैलिफोर्निया-सार्वजनिक-उपयोगिता-आयोगात् (CPUC) अनुमोदनं प्राप्तवती अस्ति
कथ्यते यत् कैलिफोर्निया-सार्वजनिक-उपयोगिता-आयोगेन अगस्त-मासस्य आरम्भे एव WeRide इत्यस्मै एतत् अनुज्ञापत्रं जारीकृतम्, येन सैन्-जोस्, कैलिफोर्निया-नगरे तस्य परिसरेषु च स्वयमेव चालित-वाहनेषु यात्रिकान् वहितुं शक्यते, यद्यपि जहाजे सुरक्षा-अधिकारी अस्ति वा न वा इति परन्तु अद्यापि परीक्षणसञ्चालनपदे अस्ति, WeRide अद्यापि जनसामान्यं प्रति वाणिज्यिकयात्रीसेवाः प्रदातुं न शक्नोति, न च किमपि शुल्कं ग्रहीतुं अनुमतिः अस्ति
WeRide Zhixing इत्यस्य अनुमोदनं विदेशेषु परिचालनस्य आरम्भस्य कम्पनीयाः लक्ष्यस्य अपरं महत्त्वपूर्णं कदमम् अस्ति । पूर्वं अमेरिकीसर्वकारस्य मनोवृत्त्या द्रष्टुं शक्यते यत् अमेरिकादेशे स्वायत्तवाहनचालनप्रौद्योगिक्याः व्यावसायिकीकरणं न केवलं नीतिनिरीक्षणात्, अपितु स्वायत्तवाहनचालनप्रौद्योगिक्याः प्रति जनदृष्टिकोणात् अपि अनेके बाधाः सन्ति। अमेरिकादेशे एकमात्रं कम्पनी Waymo इति कम्पनीः येषां चालकरहितं टैक्सी चालयितुं शुल्कं च संग्रहीतुं शक्यते ।
संयुक्तराज्ये स्वयमेव चालयितुं मार्गपरीक्षणस्य मुख्याधारत्वेन कैलिफोर्निया-देशः मानवयुक्तपरीक्षणार्थं WeRide इत्यस्य स्वचालकवाहनानां अनुमोदनं कर्तुं समर्थः अस्ति, यत् चीनीयकम्पनीनां कृते संयुक्तराज्ये अनुमतिं प्राप्तुं प्रमुखं सफलता अस्ति तदतिरिक्तं चीनीयस्वायत्तवाहनकम्पनीभिः सह सम्बद्धा अन्यत् वार्ता अपि ध्यानस्य योग्यम् अस्ति । ब्रिटिश "फाइनेन्शियल टाइम्स्" इति प्रतिवेदनानुसारं पञ्चदशपक्षेण चीनीयलिडारनिर्मातारं हेसाई टेक्नोलॉजी इत्येतत् "कालासूचौ" निष्कासयितुं निर्णयः कृतः ।
अद्यतनस्थितौ यत्र वैश्वीकरणं आदर्शः जातः, तत्र WeRide तथा Hesai Technology इत्येतयोः व्यवहारः अमेरिकादेशे तर्कसंगततया वस्तुनिष्ठतया च क्रियते यतोहि तेषां कृते चुनौतीनां सम्मुखे दृढं लचीलापनं नवीनताक्षमता च प्रदर्शिता अस्ति। एषा सफलता स्वायत्तवाहनचालनप्रौद्योगिक्याः वैश्विकप्रयोगं अपि चालयिष्यति तथा च विकासस्य नूतनकालस्य आरम्भार्थं उद्योगस्य प्रचारं करिष्यति।