समाचारं

अलीबाबा वित्तीयप्रतिवेदने प्रकटितम् : टोङ्गी किआन्वेन् ओपन सोर्स मॉडल डाउनलोड् २ कोटिभ्यः अधिकम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झांग युनशान
१५ अगस्तस्य सायंकाले अलीबाबा समूहेन स्वस्य नवीनतमं त्रैमासिकं परिणामं प्रकाशितं यत् एआइ इत्यनेन अलीबाबा क्लाउड् इत्यनेन पुनः विकासः कृतः, त्रैमासिकराजस्वं ६% वर्धमानं २६.५४९ अरब युआन् यावत्, यस्मिन् एआइ-सम्बद्धं उत्पादराजस्वं त्रिअङ्कीयवृद्धिं प्राप्तवान्, तथा च सार्वजनिकम् मेघव्यापारेण द्विअङ्कीयवृद्धिः प्राप्ता। तस्मिन् एव काले अलीबाबा क्लाउड् इत्यस्य लाभः वर्षे वर्षे १५५% वर्धितः, एकस्मिन् त्रैमासिके एबीआईटीए लाभः २.३३७ अरब युआन् यावत् अभवत् ।
अस्मिन् त्रैमासिके अलीबाबा क्लाउड् "एआइ-सञ्चालितं, सार्वजनिकक्लाउड् प्रथमं" रणनीत्यां केन्द्रीकृत्य स्वस्य प्रौद्योगिक्याः, स्केल-लाभानां च विस्तारं निरन्तरं कृतवान् । वित्तीयप्रतिवेदने दर्शयति यत् अलीबाबा क्लाउड् इत्यस्य बाह्यराजस्वं (अलीबाबा-सम्बद्धानां क्लाउड्-राजस्वं विहाय) अपि वर्षे वर्षे ६% वर्धितम्, मुख्यतया एआइ-द्वारा चालितानां सम्बन्धित-उत्पादानाम् स्वीकरण-दरस्य वृद्धेः कारणात्, तथा च सार्वजनिक-क्लाउड्-व्यापारस्य प्राप्तेः द्वि-अङ्क-वृद्धिः । तेषु एआइ-सम्बद्धस्य उत्पादराजस्वस्य पूर्वत्रिमासे त्रिअङ्कीयवृद्धिः प्राप्ता अस्मिन् त्रैमासिके त्रिअङ्कीयवृद्धिः निरन्तरं भवति स्म
तस्मिन् एव काले अलीबाबा क्लाउड् इत्यस्य लाभः वर्धितः । त्रैमासिकस्य कालखण्डे अलीबाबा क्लाउड् इत्यस्य समायोजितं एबीआईटीए राजस्वं वर्षे वर्षे १५५% वर्धमानं २.३३७ अरब आरएमबी यावत् अभवत्, यदा २०२३ तमे वर्षे एतस्मिन् एव काले ९१६ मिलियन आरएमबी आसीत् वित्तीयप्रतिवेदने उक्तं यत् एषा वृद्धिः मुख्यतया सार्वजनिकमेघरणनीत्यां केन्द्रीकरणस्य तथा परिचालनदक्षतासुधारस्य कारणेन अभवत्, परन्तु लाभवृद्धिः ग्राहकेषु प्रौद्योगिक्यां च निरन्तरनिवेशेन आंशिकरूपेण प्रतिपूर्तिः अभवत्
वित्तीयप्रतिवेदने एतत् बोधितं यत् अलीबाबा क्लाउड् ग्राहकानाम् प्रौद्योगिक्याः च निवेशं निरन्तरं करिष्यति, विशेषतः एआइ-अनुप्रयोगानाम् क्लाउड् कम्प्यूटिंग्-अनुमोदनं प्रवर्धयितुं अलीबाबा-क्लाउड्-विपण्य-नेतृत्वं निर्वाहयितुम् एआइ-प्रौद्योगिक्याः आधारभूतसंरचनायाः च निर्माणे निवेशं करिष्यति
प्रौद्योगिकीप्रगतेः दृष्ट्या, त्रैमासिकस्य कालखण्डे अलीबाबा क्लाउड् इत्यनेन विश्वस्य सर्वाधिकं शक्तिशाली मुक्तस्रोतप्रतिरूपं Qwen2-72B इति विमोचितम्, यत् कोडिंग्, गणितं, तर्कशास्त्रं, निर्देशानुसरणं, बहुभाषाबोधं च अन्यक्षमतासु सुधारं करोति Qwen2-72B इत्यस्य विमोचनानन्तरं HuggingFace इत्यस्य Open LLM Leaderboard इत्यस्य मुक्तस्रोतमाडलसूचौ शीर्षस्थाने अभवत् । चीनीयस्य बृहत् मॉडलमूल्यांकनमापदण्डः SuperCLUE इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे प्रतिवेदने सूचितं यत् Qwen2-72B इति प्रथमक्रमाङ्कस्य चीनीयस्य बृहत् मॉडलः विश्वस्य च सशक्ततमः मुक्तस्रोतमाडलः अभवत्, "बहवः घरेलुविदेशीयाः बन्दस्रोतमाडलाः अतिक्रान्ताः" तथा च वैश्विकमुक्तस्रोतपारिस्थितिकीतन्त्रस्य नेतृत्वं कुर्वन् । सम्प्रति टोङ्गी किआन्वेन् इत्यस्य मुक्तस्रोतप्रतिरूपस्य डाउनलोड्-सङ्ख्या २ कोटिभ्यः अधिका अस्ति ।
तस्मिन् एव काले अलीबाबा क्लाउड् इत्यनेन टोङ्गी किआन्वेन् इत्यस्य ९ मुख्यानां बृहत् मॉडल् इत्यस्य मूल्येषु महती न्यूनता कृता अस्ति । तेषु Tongyi Qianwen GPT-4 मुख्यमॉडेल् Qwen-Long इत्यस्य एपिआइ इनपुट् मूल्यं 1 युआन् इत्येव न्यूनं भवति, यत् 2 मिलियन टोकनं क्रीतुम् अर्हति । एतत् मॉडल् एककोटिपर्यन्तं टोकनदीर्घपाठनिवेशं समर्थयति, मूल्यक्षयस्य अनन्तरं च GPT-4 इत्यस्य मूल्यस्य प्रायः १/४०० भवति ।
मूल्यस्य न्यूनीकरणेन अलीबाबा क्लाउड् एआइ उत्पादानाम् उपयोगः उत्तेजितः अस्ति । वित्तीयप्रतिवेदने प्रकटितं यत् अलीबाबा क्लाउड् एआइ प्लेटफॉर्म बैलियन इत्यस्य सशुल्कप्रयोक्तृणां संख्या पूर्वत्रिमासिकस्य तुलने २००% अधिका अभवत्। बैलियन-मञ्चः शतशः बृहत्-माडल-एपिआइ-इत्येतत् एकीकृत्य, सामान्य-अथवा उद्योग-माडल-प्रवर्तनार्थं उद्यमानाम् समर्थनं करोति, तथा च विकासकान् पर्याप्तविविध-माडल-विकल्पान् प्रदाति अन्तर्राष्ट्रीयसंशोधनसङ्गठनेन गार्टनर् इत्यनेन प्रकाशितस्य २०२४ तमे वर्षे "Magic Quadrant for Data Science and Machine Learning Platforms" इत्यस्य अनुसारं अलीबाबा क्लाउड् चैलेन्जर क्वाड्रन्ट् इत्यत्र कूर्दितवान् तथा च प्रतिवेदने शॉर्टलिस्ट् कृतः एकमात्रः एशिया-प्रशांतविक्रेता अभवत्
तदतिरिक्तं अलीबाबा क्लाउड् इत्यनेन ओलम्पिकक्रीडायाः अनन्यक्लाउड् सेवाप्रदातृत्वेन सद्यः समाप्तस्य पेरिस् ओलम्पिकक्रीडायाः व्यापकसमर्थनं प्रदत्तम् अस्मिन् वर्षे पेरिस-ओलम्पिक-क्रीडायां प्रथमवारं क्लाउड्-कम्प्यूटिङ्ग्-इत्यनेन उपग्रहान् अतिक्रम्य ओलम्पिक-प्रसारणस्य मुख्या पद्धतिः अभवत् वैश्विकदर्शनार्थं विश्वे २०० तः अधिकाः देशाः क्षेत्राणि च अत्र ४ अर्बाधिकाः जनाः सन्ति । अलीबाबा क्लाउड् इत्यस्य एआइ प्रौद्योगिक्याः अपि प्रथमवारं पेरिस् ओलम्पिकक्रीडायां बहुधा उपयोगः अभवत् ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया