2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
36Kr इत्यनेन विशेषतया ज्ञातं यत् Zhui Chuang Venture Capital (Zhui Chuang Robot Industry Venture Capital Fund) इत्यनेन अद्यैव स्वस्य मध्य-प्रारम्भिक-चरणस्य ऊष्मायन-निधिनां कृते धनसङ्ग्रहस्य प्रथम-चरणं सम्पन्नम् अस्ति, यस्य कुल-परिमाणं RMB 1 अरबं भवति
इदं कोषं चेस प्रौद्योगिक्याः अन्तर्गतं ऊष्मायनकोषः अस्ति तथा च चेस् द्वारा आन्तरिकरूपेण इन्क्यूबेशनं कृतेषु रोबोटिक्स परियोजनासु निवेशं करिष्यति, तथैव चेसस्य व्यवस्थितदृष्टिकोणस्य प्रतिलिपिं कर्तुं इच्छुकाः बाह्यपरियोजनासु निवेशं करिष्यति। प्रौद्योगिक्याः अनुसरणस्य अतिरिक्तं अस्य कोषस्य एलपी-मध्ये गुओशेङ्ग-निधिः, स्थानीय-राज्यस्वामित्वयुक्ताः सम्पत्तिः, औद्योगिकसमूहाः, केचन विपण्य-उन्मुखाः पारिवारिककार्यालयाः च सन्ति
अवगम्यते यत् प्रारम्भिक-मध्य-चरणयोः ऊष्मायन-निधियोः अतिरिक्तं झुमी-महोदयेन दश-अर्ब-युआन्-लक्ष्य-परिमाणेन सह विकास-चरण-रणनीतिक-कोषः अपि स्थापितः अस्ति झुमी टेक्नोलॉजी, स्थानीयसरकाराः च संयुक्तरूपेण अस्य कोषस्य स्थापनां कृतवन्तः ।
व्यापक रोबोट्-क्षेत्रे २०१७ तमे वर्षे जन्म प्राप्य २०२१ तमे वर्षे स्मार्ट-सफाई-उद्योगे ३.६ अरब-रूप्यकाणां बृहत्तमं वित्तपोषणं प्राप्तस्य ज़ुइमी-इत्यस्य अत्यन्तं विशिष्टं अत्यन्तं महत्त्वाकांक्षी च अस्तित्वम् अस्ति प्रारम्भिकस्वीपिंग् रोबोट्-तः आरभ्य ताररहित-वैक्यूम-क्लीनर-पर्यन्तं, स्मार्ट-फ्लो-वॉशर्-पर्यन्तं, उच्च-गति-केश-शुष्कक-पर्यन्तं, ततः केषाञ्चन वाणिज्यिक-रोबोट्-पर्यन्तं च चुइमी व्यापक-अर्थेन रोबोटिक्स-कम्पनी इव अधिकं वर्तते
झूई चुआङ्ग वेञ्चर् कैपिटलस्य भागीदारस्य लेई मिंगस्य मते झुई चुआङ्ग वेञ्चर् कैपिटलस्य ऊष्मायननिर्यातः यत् चुई मी इत्यस्य प्रौद्योगिकीसंशोधनविकासः, आपूर्तिशृङ्खला, संगठनात्मकप्रबन्धनम् इत्यादिषु पक्षेषु तीव्रगत्या वर्धयितुं व्यवस्थितक्षमता अस्ति तस्मिन् एव काले येषां सीवीसीनां उत्पादनक्षमतायाः विस्तारः आवश्यकः अस्ति, ते येषां निवेशं आकर्षयितुं आवश्यकाः सन्ति, तेषां कृते अधिकं उपयुक्ताः सन्ति । तयोः संयोजनेन झूई चुआङ्ग वेञ्चर् कैपिटल इत्यादीनां सीवीसी इत्यस्य जन्म अभवत् ।
लेई मिंगः CVC, AI + रोबोट्, वैश्वीकरणं च उद्यमपुञ्जस्य अनुसरणस्य मूललेबल् इति मन्यते, तथा च मन्यते यत् "आगामिषु कतिपयेषु वर्षेषु दशकेषु च युगस्य बृहत्तमः बीटा एआइ + रोबोट्, वैश्वीकरणं च भविष्यति" इति
२०२३ तमे वर्षे अयं निवेशकः यः Huaxing New Economy Fund इत्यस्मिन् NIO, Bubble Mart, RELX इत्यादिषु कम्पनीषु निवेशं कृतवान् आसीत्, सः Huaxing इत्यस्मात् Chuangchuang Venture Capital इत्यस्मै महत्त्वपूर्णं संक्रमणं सम्पन्नवान्
Zhui Chuang Venture Capital इत्यस्य भागिनस्य Lei Ming इत्यस्य Zhui Chuang Venture Capital इत्यस्य प्राथमिकबाजारस्य च विषये निम्नलिखितम् किञ्चित् परिचयः सारांशः च अस्ति ।
1. झूई चुआङ्ग वेञ्चर् कैपिटल इत्यस्य प्रारम्भिकतः मध्यचरणपर्यन्तं ऊष्मायनकोषः धनसङ्ग्रहस्य आरम्भात् प्रथमपास् पूर्णतां यावत् केवलं 3 मासान् यावत् समयः अभवत्। अस्य ऊष्मायन-सीवीसी-निधिस्य अतिरिक्तं, झूई-चुआङ्ग-वेञ्चर्-कैपिटल-इत्यनेन पूर्वं १० अरब-युआन्-परिमाणेन विकास-चरणस्य रणनीतिक-कोषः अपि स्थापितः, वर्तमानकाले च अधिकांशं निधि-सङ्ग्रहणं सम्पन्नम् अस्ति
2. यदा निवेशितपरियोजनानां चयनस्य विषयः आगच्छति तदा द्वयोः कोषयोः भिन्नाः केन्द्रीकरणं भवति मध्य-प्रारम्भिक-चरणस्य ऊष्मायन-प्रतिष्ठानं प्रारम्भिक-चरण-परियोजनासु केन्द्रीभूतं भवति, उद्यमशील-दलानां रणनीतयः, भर्ती-दलानां, निर्यात-आपूर्ति-शृङ्खला-क्षमतानां च सहायतां करोति प्रबन्धनप्रतिमानं, परियोजनानां द्रुतपुनरावृत्तिं च प्रवर्धयन्ति। वृद्धि-चरणस्य रणनीतिककोषः व्यावसायिकीकरणे तुल्यकालिकरूपेण परिपक्वानां अनुप्रयोगपरिदृश्यानां विस्तारं कर्तुं केन्द्रितः अस्ति, यथा बुद्धिमान् सफाई रोबोट्, प्राङ्गणरोबोट्, स्मार्टकाराः, बुद्धिमान् अल्पकालिकपरिवहनं च एतादृशस्य विन्यासस्य माध्यमेन मध्य-प्रारम्भिक-चरणस्य ऊष्मायन-निधिः प्रारम्भिक-चरण-परियोजनासु निवेशं कृत्वा, विकास-चरण-रणनीतिक-निधिः निवेशित-कम्पनीभ्यः अनुवर्तन-सहायतां निरन्तरं प्रदातुं शक्नोति, निश्चयं च वर्धयितुं शक्नोति
3. मम मते, ऊष्मायन-सीवीसी-निधिः उद्यमपुञ्जवृत्ते एकः नूतनः प्रजातिः अस्ति, चीनस्य प्राथमिकविपण्ये उद्यमपुञ्जस्य कृते अपि नूतनः समाधानः अस्ति यतः सीवीसी-प्रतिरूपं सर्वकारीयनिधिनां निवेश-आवश्यकतानां सन्तुलनं सम्यक् कर्तुं शक्नोति । परिपक्वव्यापारस्य तथा झुइमी द्वारा इन्क्यूब कृतस्य नूतनव्यापारस्य च क्षमताविस्तारस्य स्पष्टानि आवश्यकतानि सन्ति, परियोजनानि कार्यान्वितुं च आवश्यकता वर्तते। प्रतिफलनिवेशं पूर्णं कर्तुं उद्योगं बलात् कस्मिंश्चित् स्थाने स्थानान्तरयितुं तर्कस्य तुलने एषा पद्धतिः व्यावसायिक आवश्यकताभिः चालिता भवति, अधिकं सुचारु अग्रे तर्कः च अस्ति उद्यमानाम् कृते न केवलं अतिरिक्तव्ययः नास्ति, अपितु तेषां उत्तमः आपूर्तिशृङ्खला अपि अस्ति ।
4. तदतिरिक्तं, पारम्परिक-वीसी-निवेशस्य तुलने, सीवीसी उद्यमशीलता-दलानां रणनीतयः निर्धारयितुं, दलानाम् नियुक्तौ, आपूर्ति-शृङ्खला-विक्रय-क्षमतां, उत्पादन-प्रबन्धन-प्रतिरूपं च प्रदातुं, वित्तपोषणस्य अतिरिक्तं प्रारम्भिक-चरण-परियोजनानां द्रुत-पुनरावृत्तिं विकासं च प्रवर्धयितुं च सहायतां कर्तुं शक्नोति वर्तमान वातावरणे परियोजनायाः सफलतायाः दरं विपण्यद्वारा सिद्धानि पद्धतीनि स्वीकृत्य महत्त्वपूर्णतया सुधारिता भविष्यति। अतः शुद्धवित्तीयनिवेशापेक्षया सीवीसी अधिकं निश्चयं दातुं शक्नोति।
5. वस्तुतः एकः रूढिवादः अस्ति यत् केवलं दिग्गजाः एव CVC कुर्वन्ति। अधुना बहवः मध्यम-आकारस्य कम्पनयः CVC अपि कर्तुं शक्नुवन्ति तथा च आपूर्तिश्रृङ्खलाक्षमतायाः व्यवस्थितप्रबन्धनक्षमतायाः च आधारेण निवेशितानां परियोजनानां सशक्तिकरणं कर्तुं शक्नुवन्ति । विशेषतः धनसङ्ग्रहस्य दृष्ट्या वर्तमानवातावरणे शुद्धवित्तीयनिवेशस्य तुलने निर्माणक्षमतायुक्ताः औद्योगिकसीवीसीः, राज्यस्वामित्वयुक्ताः सम्पत्तिः च तुल्यकालिकरूपेण अधिकं उपयुक्ताः सन्ति
6. विगतकेषु वर्षेषु उद्यमपुञ्ज उद्योगे डीपीआई सर्वाधिकं वेदनाबिन्दुः अस्ति। पूर्वं निवेशं कुर्वन्तः जनाः प्रायः चिन्तयन्ति स्म यत् उत्तमप्रकल्पानां कृते तेषां पदं निरन्तरं वर्धयितव्यम् फलतः अन्ते धनस्य अधिकांशः भागः रक्षकरूपेण स्थितः । यद्यपि Zhui Chuang Venture Capital इति मध्यतः प्रारम्भिकपर्यन्तं कोषः अस्ति तथापि यदा वयं प्रविशामः तदा मूल्याङ्कनं मार्केट् इत्यस्मात् न्यूनं भवितुम् अर्हति यदि अस्माकं प्रत्येकस्मिन् दौरे उत्तमं वित्तीयप्रदर्शनं भवति तर्हि वयं The सामान्यसिद्धान्तः अस्ति यत् एलपी-जनाः यथाशीघ्रं प्रधानं पुनः प्राप्तुं शक्नुवन्ति।
7. वयं उद्योगे ध्यानं ददामः, एआइ + रोबोट् इत्यत्र निवेशं करिष्यामः, वैश्वीकरणे निवेशं करिष्यामः, एतेषु मूलबिन्दुषु परमं प्राप्तुं च। वयं सम्प्रति रोबोटिक्स-प्रौद्योगिक्याः परिवर्तनस्य महत्त्वपूर्णचक्रे स्मः । एकं विघटनकारी उत्पादं यत् अग्रिमस्य प्रमुखस्य उद्योगचक्रस्य आरम्भं कर्तुं अपेक्षितम् अस्ति, मानवरूपेषु रोबोट्-इत्यस्य सम्भाव्यः विपण्य-आकारः खरब-खरबः भवति । अवश्यं अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, गृहदृश्ये प्रवेशं कर्तुं समयः अपि भवति ।
8. स्वायत्तवाहनचालनात् भिन्नं यत् 0 तःto १, ९.स्वायत्तवाहनचालनस्य व्यावसायिकीकरणं कठिनं यतः तस्य जीवने एतादृशः महत्त्वपूर्णः प्रभावः भवति । मानवरूपेषु रोबोट्-क्षेत्रे अस्मिन् श्रेण्यां बहु स्थानं भविष्यति, प्रथमं केचन ऊर्ध्वाधरपरिदृश्यानि कार्यान्वितुं शक्यन्ते । यथा, उच्चमूल्यं खुदरा परिदृश्यं, कारखाना-मानव-यन्त्र-सहकार्य-परिदृश्यानि इत्यादयः एतेषु परिदृश्येषु कार्यस्य मानक-एसओपी अस्ति, यत् स्वयं जनान् यन्त्राणां रूपेण उपयोगं करोति यथा रोबोट् जनान् क्लिष्ट-पुनरावृत्ति-श्रमात् पूर्णतया मुक्तुं शक्नोति
9. परन्तु मानवरूपिणः रोबोट् गृहस्थलं प्राप्य बृहत्प्रमाणेन विस्फोटं कर्तुं 5-10 वर्षाणि यावत् समयः भवितुं शक्नोति। अतः मानवरूपेषु रोबोट्-अतिरिक्तं वयं सम्पूर्णे AI+ रोबोट्-पट्टिकायां विभाजन-अवकाशान् अपि विन्यस्तवन्तः ।
10. वैश्वीकरणस्य विषये यदा अहं Huaxing इत्यत्र आसम् तदा वैश्वीकरणस्य विषयः तावत् उष्णः नासीत्, परन्तु तस्मिन् समये मया वैश्वीकरणस्य विषयः पूर्वमेव निवेशस्य मूलदिशासु अन्यतमः इति गणितः आसीत्। वैश्वीकरणस्य दृष्टिकोणे एव आधारितम् आसीत् यत् मया २०२० तमे वर्षे हुआक्सिङ्ग्-नगरे झुइमी-इत्यत्र निवेशः कृतः तस्मिन् समये ज़ुइमी-संस्थायाः ३.६ अरब-सीरीज-सी-वित्तपोषणं न सम्पन्नम् आसीत्, अहं च मार्केट-सहमति-पूर्वं निवेशं कृतवान्
11. विगतवर्षद्वये चीनीयकम्पनीनां वैश्विकं गमनम् अतीव उष्णविषयः अभवत् यदा अहं अमेरिकीडॉलरस्य माध्यमिकविपण्ये केभ्यः मित्रेभ्यः सह गपशपं कृतवान् तदा अहं ज्ञातवान् यत् चीनीयकम्पनीनां वैश्विकरूपेण "व्यापारं कर्तुं" क्षमतायाः विषये सर्वे आशावादीः सन्ति वर्तमान वातावरणे एतत् मूलतः समानम् अस्ति। चुइमी इत्यस्य स्थापनायाः आरम्भिकेषु दिनेषु चीनीयविपण्ये स्पर्धा पूर्वमेव तुल्यकालिकरूपेण तीव्रा आसीत्, यदा तु विदेशेषु विपण्येषु चीनीयब्राण्ड्-वैश्वीकरणस्य प्रमाणं न्यूनम् आसीत्, अतः चुइमी प्रथमं विदेशेषु विपण्येषु, यूरोपीयविपण्येषु च ब्राण्ड्-संवर्धनं कर्तुं चितवान् तस्य प्रथमः विकल्पः आसीत् ।
१२. तस्मिन् समये विदेशेषु व्यापकं रोबोट्-विपण्यं iRobot इत्यस्य वर्चस्वं आसीत् तथापि जर्मनी, इटली, सिङ्गापुर इत्यादिषु देशेषु क्षेत्रेषु च Zhumi इत्यनेन iRobot इत्यस्य पराजयः कृतः, मार्केट्-शेयर-मध्ये च सर्वथा प्रथमस्थानं प्राप्तम् अपि च, एतत् एप्पल्, डायसन इत्यादीनां उच्चस्तरीयपद्धतिं प्रयुङ्क्ते यत् एतत् विश्वे स्वस्य वर्गे सर्वाधिकं महत् मूल्यं वर्तते सफलता प्रथमं विपण्यभागे, पारम्परिकं न्यूनमूल्येन, व्यय-प्रभावी प्रतिरूपस्य उपयोगं न कृत्वा। अस्य विकल्पस्य बृहत्तमः लाभः अस्ति यत् पूर्वविकासस्य अनुसरणं कर्तुं प्रारम्भिकेषु दिनेषु अपि बहु धनं न दग्धम् ।
13. अस्माकं मतं यत् कोषस्य कार्यप्रदर्शनं मूलतः तस्मिन् निर्भरं भवति यत् सः निवेशकाले युगस्य बृहत्तमं बीटां गृहीतुं शक्नोति वा इति। विंशतिवर्षपूर्वं एषः बीटा अन्तर्जालः आसीत्, पञ्चदशवर्षपूर्वं चल-अन्तर्जालम् आसीत्, गतषड्-सप्तवर्षेषु नूतन-ऊर्जा-वाहनानि, अन्तिमेषु वर्षेषु अर्धचालकाः चिप्स् च आसन् आगामिषु कतिपयेषु वर्षेषु दशकेषु च वयं यत् पश्यामः तत् AI + रोबोट्, वैश्वीकरणं च, एते अवसराः समानान्तराः सन्ति ।