जुनेयाओ विमानसेवायाः शुद्धलाभः वर्षस्य प्रथमार्धे पञ्चगुणः वर्धितः: अवकाशदिवसयात्रायाः माङ्गलिका वर्धिता, अन्तर्राष्ट्रीयराजस्वं च प्रायः दुगुणं जातम्
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जुनेयाओ एयरलाइंस विजन चीन डेटा मानचित्र
निजीविमानसेवा जुनेयाओ विमानसेवायाः राजस्वं वर्षस्य प्रथमार्धे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत्र शुद्धलाभः पञ्चगुणं वर्धितः ।
अगस्तमासस्य १४ दिनाङ्के सायं शङ्घाई जुनेयाओ एयरलाइन्स् कम्पनी लिमिटेड् (जुनेयाओ एयरलाइन्स्, ६०३८८५.एसएच) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम् । वर्षस्य प्रथमार्धे जुनेयाओ विमानसेवा १०.९५६ अरब युआन् राजस्वं प्राप्तवती, मूलकम्पनीनां कारणं शुद्धलाभः ४८९ मिलियन युआन् आसीत्, वर्षे वर्षे ५०८.८८% वृद्धिः; प्रतिशेयरं मूलभूतं आयं ०.२२ युआन् आसीत्, यत् वर्षे वर्षे ४५०% वृद्धिः अभवत् ।
जुनेयाओ एयरलाइन्स् इत्यनेन स्वस्य वित्तीयप्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य पर्याप्तवृद्धिः वसन्तमहोत्सवस्य अन्येषु अवकाशदिनेषु च यात्रायाः माङ्गल्याः वृद्धेः कारणेन अभवत्, तथैव नूतनस्य उद्घाटनस्य कारणेन च अन्तर्राष्ट्रीयमार्गाणां पुनः आरम्भः।
वायुतथ्यानुसारं जुनेयाओ विमानसेवायाः राजस्वं अस्मिन् वर्षे प्रथमार्धे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, परन्तु तस्य लाभप्रदता अद्यापि महामारीपूर्वस्तरं न प्रत्यागतवती।
वित्तीयप्रतिवेदनानुसारं जुनेयाओ एयरलाइन्स् इति पूर्णसेवायुक्ता विमानसेवा शङ्घाई होङ्गकियाओ-पुडोङ्ग-विमानस्थानकयोः मुख्याधारविमानस्थानकरूपेण उपयोगं करोति, नानजिङ्ग्-चेङ्गडु-विमानस्थानकं च सहायक-आधाररूपेण उपयुज्यते आधार विमानस्थानक। नाइन युआन् विमानसेवा चाइना साउथर्न् एयरलाइन्स् इत्यस्य अतिरिक्तं एकमात्रं विमानयात्रीपरिवहनकम्पनी अस्ति यस्य मुख्यसञ्चालनकेन्द्रं गुआङ्गझौ अस्ति ।
वित्तीयप्रतिवेदने इदमपि दर्शितं यत् जुनेयाओ विमानसेवा सर्वेभ्यः भागधारकेभ्यः प्रतिशेयरं ०.०९ युआन् (करसहितं) नकदलाभांशं वितरितुं योजनां करोति। ३० जूनपर्यन्तं कुलम् १९७ मिलियन आरएमबी-रूप्यकाणां नकदलाभांशानां (करसहितस्य) वितरणस्य योजना आसीत्, कोऽपि बोनस-शेयरः निर्गतः न भविष्यति, तथा च कोऽपि प्रोविडेंट-निधिः शेयर-पूञ्जीरूपेण परिवर्तितः न भविष्यति
अगस्तमासस्य १४ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं जुनेयाओ विमानसेवा प्रतिशेयरं ११.२ युआन् इति मूल्येन व्यापारं कुर्वन् आसीत्, यत् १.४१% न्यूनम् आसीत् ।
वर्षस्य प्रथमार्धे अन्तर्राष्ट्रीयराजस्वं प्रायः दुगुणं जातम् : अन्तर्राष्ट्रीययात्रीभारकारकं १० प्रतिशताङ्केन वर्धितम्, अन्तरमहाद्वीपीयमार्गाः च आकारं ग्रहीतुं आरब्धाः
क्षेत्राणां दृष्ट्या जुनेयाओ विमानसेवायाः आन्तरिकराजस्वं (हाङ्गकाङ्ग, मकाओ, ताइवान च विहाय) वर्षस्य प्रथमार्धे ८.६६३ अरब युआन् आसीत्, यत् रिपोर्टरस्य गणनानुसारं वर्षे वर्षे ६.५% वृद्धिः अभवत् २.१५७ अरब युआन्, रिपोर्टरस्य गणनानुसारं वर्षे वर्षे प्रायः दुगुणवृद्धिः हाङ्गकाङ्ग, मकाओ, ताइवान इत्येतयोः राजस्वं १३५ मिलियन युआन् यावत् अभवत्, यत् संवाददातानां गणनानुसारं वर्षे वर्षे १०% अधिकं वृद्धिः अभवत्
व्यापारस्य दृष्ट्या जुनेयाओ विमानसेवायाः विमानयात्रिकाणां राजस्वं वर्षस्य प्रथमार्धे १०.५९८ अरब युआन् आसीत्, यत् वर्षे वर्षे १५% अधिकं वृद्धिः अभवत्, यत् मुख्यव्यापारस्य वायुमालवाहनस्य राजस्वस्य ९७.८% भागः आसीत् २४३ मिलियनं, ९०% अधिकं वर्षे वर्षे वृद्धिः, मुख्यव्यापारराजस्वस्य ९७.८% भागः ।
समग्रतया वर्षस्य प्रथमार्धे जुनेयाओ-विमानसेवायाः यात्रिकाणां यातायातस्य संख्या १३.६९४७ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे १८.५% वृद्धिः अभवत्, येषु आन्तरिकयात्रिकाणां संख्यायां वर्षे वर्षे १०.३७% वृद्धिः अभवत्, तथा च अन्तर्राष्ट्रीययात्रिकाणां वृद्धिः वर्षे वर्षे २ गुणाधिका अभवत् । वर्षस्य प्रथमार्धे जुनेयाओ विमानसेवायाः यात्रीभारकारकं ८४.५१% आसीत्, यत् वर्षे वर्षे ३.८३% वृद्धिः अभवत्, यस्मिन् अन्तर्राष्ट्रीययात्रीभारकारकः वर्षे वर्षे १०.७ प्रतिशताङ्केन वर्धितः ७७.१४% यावत् अभवत्
जुनेयाओ विमानसेवा अस्मिन् वर्षे अन्तर्राष्ट्रीयपरिवहनक्षमतां वर्धयति। जुनेयाओ विमानसेवायाः ग्रीष्मकालस्य शरदऋतुस्य च विमानसञ्चालनयोजनायाः अनुसारं तस्य यूरोपीयगन्तव्यस्थानानां विस्तारः पश्चिमयुरोपस्य विकसितदेशेषु भविष्यति दीर्घदूरस्य अन्तरमहाद्वीपीयमार्गस्य संख्या ६ यावत् भविष्यति प्रत्यक्षविमानयानानि उत्तरीयं, पश्चिमं, दक्षिणं च कवरं करिष्यन्ति यूरोपदेशः, यत्र फिन्लैण्ड्, यूनाइटेड् किङ्ग्डम्, बेल्जियम, इटली, ग्रीस च पञ्च देशाः सन्ति ।
अर्धवार्षिकप्रतिवेदनानुसारं जुनेयाओ विमानसेवाद्वारा संचालितानाम् अन्तर्राष्ट्रीयगन्तव्यस्थानानां संख्या वर्षस्य प्रथमार्धे १९ यावत् वर्धिता, तथा च गतवर्षस्य समानकालस्य तुलने उड्डयनस्य मात्रा अपि महती वर्धिता, येन २०% अधिकं वृद्धिः प्राप्ता २०१९ तमे वर्षे समानकालस्य तुलने । कम्पनी "शंघाई-बाली", "शंघाई-पेनाङ्ग" तथा "शंघाई-एथेन्स" इत्यादीनि नूतनानि मार्गाणि उद्घाटितवती, तथैव टोक्यो, ओसाका, जेजु, बैंकॉक्, सिङ्गापुर इत्यादिषु विद्यमानविमानयानानि वर्धयति, तस्य प्रभावस्य विस्तारं च निरन्तरं कुर्वती अस्ति दक्षिणपूर्व एशिया-यूरोपीय-विपण्येषु । जुलैमासे जुनेयाओ-विमानसेवा अपि यूरोपे नूतनं "शङ्घाई-मञ्चेस्टर्/ब्रसेल्स" इति मार्गं प्रारब्धवती, तस्य अन्तरमहाद्वीपीयमार्गाः अपि आकारं ग्रहीतुं आरब्धाः सन्ति ।
उद्योगस्य दृष्ट्या २०२४ तमस्य वर्षस्य फरवरी-मासात् आरभ्य अन्तर्राष्ट्रीय-विमानयात्री-परिवहन-विपण्यस्य पुनर्प्राप्ति-दरः पञ्च-मासान् यावत् क्रमशः ८०% अतिक्रान्तः अस्ति, येन द्रुत-पुनरुत्थानस्य प्रवृत्तिः निरन्तरं भवति
द्वितीयत्रिमासे समग्रविमानसेवासञ्चालनं अद्यापि महता दबावेन वर्तते, नागरिकविमानन-उद्योगस्य मुख्यसूचकाः च वर्षे पूर्णे अभिलेख-उच्चतां प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति
जुनेयाओ विमानसेवा अस्मिन् वर्षे प्रथमार्धे लाभं निरन्तरं कुर्वन्तीषु कतिपयेषु सूचीकृतेषु विमानसेवासु अन्यतमम् अस्ति ।
विभिन्नविमानसेवाभिः प्रकाशितस्य पूर्वार्धवार्षिकप्रदर्शनपूर्वसूचनानुसारं त्रयः प्रमुखाः विमाननराज्यस्वामित्वयुक्ताः उद्यमाः एयर चाइना (601111.SH), चाइना ईस्टर्न् एयरलाइन्स् (600115.SH), चाइना साउथर्न् एयरलाइन्स् (600029.SH) च अपेक्षिताः न सन्ति हानिः लाभे परिणतुं मुख्यतया अन्तर्राष्ट्रीयविपण्यस्य पुनरुत्थानस्य, घरेलुविपण्ये तीव्रप्रतिस्पर्धायाः, तैलमूल्यानां विनिमयदराणां च कारणेन मूल्यस्य उतार-चढावस्य च कारणेन प्रभावितः अभवत्, अतः हानिषु महतीं न्यूनीकरणं निरन्तरं भवति स्म गतवर्षस्य समानकालस्य तुलने।
निजीविमानसेवानां दृष्ट्या एच्एनए होल्डिङ्ग्स् (६००२२१.एसएच) चतुर्थः बृहत्तमः विमानसेवा वर्षे वर्षे प्रायः ५८% तः ६३% यावत् हानिः न्यूनीकरिष्यति इति अपेक्षा अस्ति, मुख्यतया अन्तर्राष्ट्रीयमार्गानां पूर्णतया पुनर्स्थापनस्य प्रभावस्य कारणतः, तेलस्य मूल्यं निरन्तरं उच्चं भवति, तथा च विनिमयदरस्य उतार-चढावः, येषु विनिमयहानिः महत्त्वपूर्णः प्रभावं करोति , यदि विनिमयहानिः बहिष्कृतः भवति तर्हि वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीयः शुद्धलाभः सकारात्मकः भवितुम् अर्हति स्प्रिंग एयरलाइन्स् (601021.SH) इत्यस्य अपेक्षा अस्ति यत् लाभः अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति, यत्र वर्षे वर्षे ५४% तः ६०% यावत् वृद्धिः भविष्यति । चीनविमानसेवा (002928.SZ) एकतः नागरिकविमानयात्रायाः माङ्गल्याः निरन्तरसुधारस्य लाभं प्राप्स्यति इति अपेक्षा अस्ति यथा क्षेत्रीययात्रा तथा ऋतुना बहिः यात्रा, नूतनव्ययमार्गेण , उड्डयनमात्रायां वृद्धिं प्रवर्धयितुं।
जुनेयाओ-विमानसेवायाः पूर्वं कैथे-पैसिफिक-कम्पनी स्वस्य अर्धवार्षिकप्रतिवेदनस्य प्रकाशने अग्रणी आसीत् । विभिन्नकम्पनीभिः जारीकृतप्रदर्शनपूर्वसूचनानुसारं वर्षस्य प्रथमार्धे सर्वाधिकं लाभप्रदं चीनीयविमानसेवा कैथे पैसिफिक इति अभवत्, यस्याः लाभः प्रबलयात्रामागधाः ठोसमालवाहकव्यापारप्रदर्शनस्य च संयोजनेन अभवत् वर्षस्य प्रथमार्धे कैथे पैसिफिक इत्यनेन ४९.६०४ अरब हॉगकॉग डॉलरस्य राजस्वं प्राप्तम्, यत् वर्षे वर्षे १३.८% वृद्धिः अभवत्;
वर्षस्य प्रथमार्धे उद्योगस्य लाभप्रदतायाः आधारेण १५ जुलै दिनाङ्के चीनवायुपरिवहनसङ्घस्य समाचारानुसारं द्वितीयत्रिमासे विमानसेवासञ्चालनदबावः अद्यापि अधिकः आसीत्, तथा च विमानमालस्य "वर्धनमात्रायां मूल्ये च" प्रवृत्तिः दृश्यते स्म । . यात्रिकाणां राजस्वस्य न्यूनतायाः, तैलस्य मूल्येषु वर्षे वर्षे महती वृद्धिः, आरएमबी-विनिमयदरस्य अवमूल्यनस्य च प्रभावेण द्वितीयत्रिमासे विमानसेवानां समग्रसञ्चालनदक्षतायां द्वितीयत्रिमासे समग्रतया न्यूनता अभवत् हानिः ७.२ अर्ब युआन् आसीत्, यस्मिन् जूनमासे हानिः महतीं संकुचिता अभवत् । वर्षस्य प्रथमार्धे विमानसेवानां समग्रं सञ्चितहानिः ४.७१ अरब युआन् आसीत्, वर्षे वर्षे १२.४२ अरब युआन् हानिः अभवत्, कुलम् १३ विमानसेवानां लाभः प्राप्तः, येषु २ विमानसेवानां लाभः १ अरबतः अधिकः अभवत् युआन् ।
चीनस्य नागरिकविमाननप्रशासनस्य वर्षस्य उत्तरार्धे नागरिकविमाननउद्योगस्य परिवहनविपण्यप्रवृत्तेः पूर्वानुमानस्य अनुसारं नागरिकविमाननपरिवहनविपण्यस्य निरन्तरं वृद्धिः भविष्यति इति अपेक्षा अस्ति आन्तरिकयात्रीपरिवहनस्य स्वाभाविकरूपेण वृद्धिः भविष्यति, अन्तर्राष्ट्रीययात्रीपरिवहनम् त्वरितगत्या पुनः स्वस्थतां प्राप्स्यति, मालवाहनस्य, मेलपरिवहनस्य च माङ्गल्यं स्थिरं भविष्यति, उद्योगस्य कार्यक्षमता, लाभः च किञ्चित् वर्धते। सम्पूर्णवर्षं दृष्ट्वा नागरिकविमानयानपरिवहनस्य मुख्यसूचकाः २०१९ तमस्य वर्षस्य सूचकाः अतिक्रम्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्नुयुः ।
जुनेयाओ एयरलाइन्स् इत्यस्य वाणिज्यविभागस्य महाप्रबन्धकः चेङ्ग शी इत्यनेन द पेपर इत्यनेन सह साक्षात्कारे उक्तं यत् अस्मिन् वर्षे जूनमासे अन्तर्राष्ट्रीयमार्गानां क्रमिकपुनरुत्थानेन ग्रीष्मकालीनयात्रायाः समये नागरिकविमानयानयात्रायाः संख्यायां वर्ष- on-year इति । जुनेयाओ विमानसेवायाः अन्तर्राष्ट्रीयमार्गाः २०१९ तमे वर्षे समानकालं अतिक्रान्तवन्तः, भविष्ये अपि तस्य अन्तर्राष्ट्रीयभागः वर्धते एव ।
अन्तर्राष्ट्रीयवायुपरिवहनसङ्घस्य भविष्यवाणी अस्ति यत् ग्रीष्मकालीनपरिवहनकाले विपण्यमागधाः निरन्तरं मुक्ताः भविष्यन्ति, तथा च यात्रिकाणां यातायातस्य औसतं दैनिकयानयानस्य संख्या २१ लक्षं यात्रिकाणां यावत् भविष्यति इति अपेक्षा अस्ति, यत् समानाधिकं भवति अवधिः २०१९ तमे वर्षे प्रायः १०% यावत् आपूर्ति-माङ्ग-संरचना संतुलनस्य समीपे अस्ति । परन्तु उच्चगतिरेलप्रतियोगितायाः सामान्यीकरणं, यात्रिकराजस्वस्य न्यूनता, अन्तर्राष्ट्रीयमार्गसञ्चालनस्य पुनः आरम्भः च इति विषये अपि ध्यानं दातव्यम् वर्षे पूर्णे हानिः परिवर्तयितुं लाभं च वर्धयितुं लक्ष्यं प्राप्तुं मार्गजालस्य अनुकूलनं निरन्तरं कर्तुं, व्ययनियन्त्रणं निरन्तरं सुदृढं कर्तुं, राजस्वस्तरं वर्धयितुं प्रयत्नः करणीयः, सेवागुणवत्तायां निरन्तरं सुधारं कर्तुं, विपण्यं च उत्तमरीत्या पूरयितुं अनुशंसितम् अस्ति अभियाचना।
द पेपर रिपोर्टरः शाओ बिङ्ग्यान् तथा प्रशिक्षुः गुओ यिचेन्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)