समाचारं

सुवर्णस्य मूल्येषु गोताखोरी, डॉलरस्य पुनः उत्थानम् : भविष्यस्य मौद्रिकनीतिदिशायाः विषये मार्केट् सावधानः एव तिष्ठति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे स्थानीयसमये अमेरिकादेशेन उच्चस्तरीयं महङ्गानि प्रतिवेदनं प्रकाशितम्, जुलैमासे उपभोक्तृमूल्यसूचकाङ्कस्य (CPI) वर्षे वर्षे वृद्धिदरः प्रायः त्रयः वर्षाणि यावत् न्यूनतमस्तरं प्राप्तवान्। द्रष्टव्यं यत्आँकडानां विमोचनानन्तरं सितम्बरमासे फेडस्य नीतिपरिवर्तनस्य विपण्यस्य मूल्यनिर्धारणे कष्टेन परिवर्तनं जातम्, परन्तु शेषं पारम्परिकं २५ आधारबिन्दुं प्रति टिप्ड् अस्ति।

एतेन प्रभावितः अमेरिकी-डॉलर-सूचकाङ्कः दिवसस्य निम्नतम-स्थानात् ०.४% पुनः उत्थितः, न्यूयॉर्क-मर्कान्टाइल-विनिमय-स्थाने COMEX-सुवर्णः १% अधिकं पतितः । तदनन्तरं आगामिसप्ताहे फेडरल् रिजर्वस्य अध्यक्षः पावेल् कथं हालस्य आँकडानां विषये टिप्पणीं करोति इति केन्द्रबिन्दुः भविष्यति।

भाकपा-रिपोर्ट्-प्रकाशनानि सीमिताः सन्ति

अमेरिकी श्रमसांख्यिकीयब्यूरो बुधवासरे अवदत् यत् अमेरिकी सीपीआई जुलैमासे मासे मासे ०.२% वर्धिता, जूनमासात् ०.३ प्रतिशताङ्काधिकं, वर्षे वर्षे २.९% च, मार्च २०२१ तः नूतनं न्यूनतमम्। अस्थिरं खाद्यं ऊर्जाघटकं च विहाय कोर-सीपीआई ३.२% वर्धिता, यत् मासे मासे ०.२% अधिकं भवति, अपेक्षायाः अनुरूपम् ।

बीके एसेट् मैनेजमेण्ट् इत्यस्य मैक्रो रणनीतिज्ञः बोरिस् श्लोस्बर्ग् इत्यनेन चाइना बिजनेस न्यूज् इत्यस्य साक्षात्कारे उक्तं यत् अगस्तमासस्य आरम्भे मन्दतायाः आतङ्कस्य अनुभवं कृत्वा मार्केट् इत्यनेन विकाससूचकानाम् उपरि अधिकं ध्यानं दत्तम्। अतः मूल्यसूचकानाम् कृते यदि ते अपेक्षायाः अनुरूपाः सन्ति वा अपेक्षितापेक्षया किञ्चित् उत्तमाः सन्ति तर्हि ते व्याजदरेषु कटौतीनां मूल्यनिर्धारणं महत्त्वपूर्णतया प्रभावितं न करिष्यन्ति तथापि यदि ते अप्रत्याशितरूपेण वर्धन्ते तर्हि अद्यतनस्य स्थितिः पूर्वस्य एव अस्ति .

ज्ञातव्यं यत् मासिकभाडादरः पुनः वर्धितः अस्ति, येन मूल्यदृष्टिकोणे अनिश्चितता आगतवती अस्ति । कनाडादेशे मैक्वेरी-संस्थायाः अर्थशास्त्रस्य प्रमुखः डेविड् डोयलः लिखितवान् यत्, "एषा प्रतिवेदना जूनमासस्य इव महङ्गानि अपव्ययकारी नास्ति, परन्तु समग्रतया, प्रतिवेदनेन एतत् तथ्यं अधिकं सुदृढं भवति यत् प्रवृत्तिः अपरिवर्तिता एव अस्ति। एतेन फेडस्य समर्थनं प्राप्यते "अधिकं प्रमाणं प्रदाति यत् पिकअपः प्रथमत्रिमासे यत् अन्तर्निहितं महङ्गानि अभवत् तत् अस्थायी आसीत्, तस्य मार्गः अपि विपर्यस्तः अस्ति।"

आगामिमासे फेडस्य निर्णयात् पूर्वं मूल्यदत्तांशद्वयं एफओएमसी-समित्याः समक्षं प्रस्तूयते, यथा जुलाई-मासस्य पीसीई-अगस्त-मासस्य सीपीआई-रिपोर्ट्, ये फेडस्य प्राधान्यविकल्पाः सन्ति क्लीव्लैण्ड् फेडस्य महङ्गानि मॉडल्, इन्फ्लेशन नाउकास्टिंग्, दर्शयति यत् मासिककोर महङ्गानि दरः ऊर्ध्वगामिनि दबावस्य सामनां करिष्यति, तथा च २% मध्यमकालीनलक्ष्यं प्रति गतिः मन्दः भवितुम् अर्हति

दलाली स्टीफेल् फाइनेन्शियल इत्यस्य अर्थशास्त्री लॉरेन् हेण्डर्सन् इत्यस्य मतं यत् नवीनतम-सीपीआई-रिपोर्ट्-मध्ये काश्चन चिन्ताः सन्ति अतः अस्माभिः अधिक-आँकडानां प्रतीक्षा कर्तव्या |. यदि भविष्ये ऊर्ध्वगामिनी जोखिमाः दृश्यन्ते तर्हि चतुर्थत्रिमासिकपर्यन्तं फेड्-संस्थायाः व्याजदरेषु कटौतीं द्रष्टुं वयं सम्भावनां निराकर्तुं न शक्नुमः |

कैपिटल इकोनॉमिक्सस्य मुख्य अर्थशास्त्री पॉल एशवर्थः अवदत् यत् - "जुलाई-मासस्य सीपीआई-रिपोर्ट् किञ्चित् उत्साहवर्धकं इति वक्तुं शक्यते, परन्तु एतत् अपि न सूचयति यत् मूल्यदबावः पर्याप्तरूपेण तीव्ररूपेण पतति यत् अधिकतीक्ष्णं ५० बेस-बिन्दु-दर-कटाहस्य आवश्यकतां न्याय्यं भवति ” इति ।

पावेल् कथं दरकटनस्य मार्गं प्रशस्तवान्

कार्यक्रमानुसारं जैक्सन् होल् ग्लोबल सेण्ट्रल् बैंक् संगोष्ठी आगामिगुरुवासरात् आगामिशनिवासरपर्यन्तं भविष्यति। ऐतिहासिकदृष्ट्या फेड् इत्यनेन महत्त्वपूर्णनीतिरूपरेखापरिवर्तनानां वा वृत्तिसंकेतानां वा घोषणायै बहुवारं एतस्य अवसरस्य उपयोगः कृतः ।

वालस्ट्रीट् व्यापकरूपेण भविष्यवाणीं करोति यत् फेडस्य अध्यक्षः जेरोम पावेल् मासस्य आरम्भे संकेतं दत्त्वा भाषणेन सेप्टेम्बरमासे दरकटनस्य सज्जतां करिष्यति। एवरकोर आईएसआई उपाध्यक्षः कृष्णगुहा ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां अवदत् यत् पावेल् "निष्क्रिय" व्याजदरे कटौतीं न कृत्वा "सक्रिय" इत्यस्य पक्षपातेन आगामिमौद्रिकशिथिलीकरणस्य स्वरं निर्धारयिष्यति।

जुलैमासस्य गैर-कृषि-वेतनसूची-प्रतिवेदनेन मन्दतायाः विषये चिन्ता उत्पन्ना, अग्रिम-प्रतिवेदनं च सितम्बर्-मासस्य ६ दिनाङ्के प्रकाशितं भविष्यति । गुहा अवदत् यत् - "एषः एकः फेडः अस्ति यः श्रमदत्तांशं प्रथमं स्थापयति, न तु महङ्गानि आँकडा। आगामिश्रमदत्तांशः फेडस्य व्याजदरकटनस्य तीव्रताम् निर्धारयिष्यति।

तदनुसारम्शिकागो मर्केंटाइल एक्सचेंजफेडवाच् मूल्यनिर्धारणं दर्शयति यत् निवेशकाः मूलतः सितम्बरमासे ५० आधारबिन्दुव्याजदरे कटौतीयाः दावं त्यक्तवन्तः, तथा च व्याजदरे पर्याप्तकटाहस्य सम्भावना वर्तमानकाले प्रायः ४०% अस्ति पूर्वकान्सास् फेड् अध्यक्षः जार्जः अपि बुधवासरे मीडियासहितस्य साक्षात्कारे विश्वासं कृतवान् यत् पारम्परिकः २५ आधारबिन्दुप्रतिरूपः अस्मिन् स्तरे सर्वाधिकं उपयुक्तः विकल्पः अस्ति।

ग्लोबल कट् व्याजदरेषु निवेशरणनीतिनिदेशकः स्कॉट् हेल्फस्टीनः २५ आधारबिन्दुभिः।

गुहा स्वस्य प्रतिवेदने नवीनतम-अकृषि-वेतनसूचीनां प्रभावस्य पूर्वानुमानं कृतवान् । यदि अगस्तमासस्य नौकरीनां प्रतिवेदनं गतमासस्य अपेक्षया उत्तमम् अस्ति तर्हि फेडः वर्षस्य शेषत्रयसमागमेषु व्याजदरेषु क्रमशः २५ आधारबिन्दुभिः कटौतीं करिष्यति, परन्तु यदि अगस्तमासस्य नौकरीदत्तांशः एतां नूतनां दुर्बलप्रवृत्तिं निरन्तरं करोति तर्हि फेडः व्याजं न्यूनीकर्तुं शक्नोति सितम्बरमासे दरं तथा नवम्बरमासे द फेड् द्विवारं ५० आधारबिन्दुभिः दरं कटयति यदि आँकडानि दर्शयन्ति यत् श्रमबाजारः पतति तर्हि फेडः दिसम्बरमासपर्यन्तं २००-२५० आधारबिन्दुपर्यन्तं दरं कटयिष्यति;