2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Tencent News "प्रथमपङ्क्तिः"
लेखक जी झेन्यू सम्पादक लियू पेंग
अन्तर्जालसन्धानविशालकायः गूगलः अद्यैव अमेरिकीन्यायाधीशेन ऑनलाइन-अन्वेषणव्यापारे एकाधिकारः इति निर्णयः कृतः यद्यपि गूगलेन तत्क्षणमेव उक्तं यत् सः निर्णयस्य अपीलं करिष्यति इति परन्तु अग्रे यत् विशालकाय प्रतीक्षते तत् गूगलस्य व्यवसायस्य पुनः आकारं कथं न्यासविरोधी नियमानाम् अनुपालनाय करणीयम् इति विषये श्रवणं भविष्यति।
इयं सुनवायी सेप्टेम्बरमासस्य आरम्भे भविष्यति वर्तमानकाले अस्मिन् सुनवायीयां गूगलविरुद्धं सम्भाव्यकार्ययोजनानां विषये चर्चायाः भागः लीक् अभवत् यत् "विभाजन" योजना, या बहिः जगति अपेक्षिता नासीत्। विमोचितम् अस्ति।
एतया वार्तायां प्रभावितः गूगलस्य शेयरमूल्ये अगस्तमासस्य १४ दिनाङ्के सत्रस्य कालखण्डे ३% अधिकं न्यूनता अभवत्, दिवसस्य समाप्तिपर्यन्तं गूगलस्य शेयरमूल्ये २.३५% न्यूनता अभवत् ।
विषये परिचितानाम् अनुसारं गूगलस्य व्यवसायान् स्पिन-ऑफ् करणं मेजतः बहिः विकल्पः नास्ति । वस्तुतः अमेरिकीन्यायविभागः, यः न्यासविरोधी प्रकरणस्य अभियोजनं कुर्वन् अस्ति, सः विच्छेदस्य कृते धक्कायितुं शक्नोति। अस्मिन् प्रस्तावे मोबाईल-प्रचालन-प्रणाली एण्ड्रॉयड्, गूगल-जाल-ब्राउजर्-क्रोम्-इत्येतयोः प्रभावः अधिकतया सम्भाव्यते । तदतिरिक्तं न्यायविभागः गूगलं स्वस्य विज्ञापनव्यापारं AdWords विक्रेतुं अपि बाध्यं कर्तुं शक्नोति।
अन्येषु तुल्यकालिकरूपेण मामूलीप्रस्तावेषु तृतीयपक्षैः सह अधिकदत्तांशसाझेदारी, कृत्रिमबुद्धिउत्पादानाम् अनुचितं अग्रतां न प्राप्तुं पदानि ग्रहणं च अन्तर्भवति
गतसप्ताहस्य निर्णये अन्वेषणविपण्ये गूगलस्य अन्वेषणव्यापारस्य स्थितिः अन्तिमनिर्णये निर्णायकं कारकं जातम्। न्यायविभागस्य मतं यत् गूगलः स्वस्य एकाधिकारलाभस्य उपयोगं कृत्वा ऑनलाइन अन्वेषणविपण्यं नियन्त्रयति। गूगलस्य मूलकम्पनी आल्फाबेट् इत्यस्य २०२३ तमस्य वर्षस्य पूर्णवर्षीयवित्तीयप्रतिवेदने दर्शितं यत् तस्मिन् वर्षे गूगलस्य “यातायात-अधिग्रहणव्ययः” ५०.८८६ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत् वर्षद्वयात् पूर्वं ५ अब्ज-अमेरिकीय-डॉलर्-अधिकं वर्धितम् अन्येषु आँकडासु ज्ञायते यत् गूगलस्य अन्वेषणयन्त्रं पूर्वनिर्धारितं अन्वेषणयन्त्रं जातम् इति सुनिश्चित्य तृतीयपक्षीयकम्पनीनां भुक्तिं कर्तुं २६ अरब अमेरिकीडॉलर् अधिकं व्ययितम्।
निर्णयस्य घोषणायाः अनन्तरं अन्वेषणयन्त्रकम्पनी DuckDuckGo इत्यनेन अन्वेषणविपण्ये गूगलस्य एकाधिकारस्य निवारणार्थं उच्चस्तरीययोजना प्रस्ताविता कम्पनीयाः मतं यत् गूगलसर्चइञ्जिनं तृतीयपक्षैः सह गूगलसन्धानस्य उपयोगं कर्तुं सम्झौतां कर्तुं सर्वकारेण निषिद्धं कर्तव्यम् the default search engine, giving users स्वस्य अन्वेषणयन्त्रस्य चयनस्य विकल्पं प्रदातव्यं तथा च उपयोक्तृभ्यः अन्येषां अन्वेषणयन्त्राणां चयनं कथं करणीयम् इति सूचयन्तु।
अस्तिजननी कृत्रिम बुद्धिवर्धमानप्रवृत्तेः अन्तर्गतं अन्वेषणे Google इत्यस्य AI अवलोकनकार्यस्य तृतीयपक्षीय-अन्तर्जाल-सूचना-प्रदातृषु अपि व्यावसायिकः प्रभावः अभवत् AI-अवलोकन-कार्यस्य माध्यमेन उपयोक्तारः जालपुटं उद्घाटयितुं विना प्रत्यक्षतया विशिष्टानि जालपुट-सामग्री-सूचनाः द्रष्टुं शक्नुवन्ति page to operate पक्षेभ्यः गूगलस्य एआइ प्रशिक्षणार्थं आँकडानां उपयोगः निषेधः करणीयः एआइ अवलोकनकार्य्ये न प्रवर्तते।
यद्यपि बहिः जगत् अपेक्षितं आसीत् यत् जननात्मककृत्रिमबुद्धेः उल्लासस्य अन्तर्गतं, कारणतः...ChatGPT、भ्रमःतथैव Microsoft इत्यादीनां Bing अन्वेषणस्य प्रयत्नाः, Google अन्वेषणस्य विगतदशके वा अखण्डः विपण्यभागः प्रभावितः भवितुम् अर्हति । परन्तु एतावता एतत् न अभवत्