चीनस्य स्थावरजङ्गमविपण्यस्य उद्योगस्य दृष्टिकोणः : भविष्ये अद्यापि विकासस्य स्थानं वर्तते
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, लिङ्गशुई, हैनान्, १४ अगस्त (रिपोर्टरः वाङ्ग जिकियान्) चीनस्य अचलसम्पत् उद्योगः २०२२ तः आरभ्य गहनसमायोजनस्य अवधिं प्रविशति उच्चवृद्धेः युगस्य गमनानन्तरं सम्पत्तिबाजारस्य दिशा का भविष्यति? अगस्तमासस्य १४ दिनाङ्के लिङ्गशुई, हैनन्-नगरे "२०२४ बोआओ-अचल-सम्पत्त्याः मञ्चे" भागं गृह्णन्तः उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् वर्तमान-अचल-सम्पत्-बाजारे सकारात्मकाः कारकाः सन्ति, भविष्ये अपि उद्योगे विकासस्य स्थानं वर्तते
अस्मिन् वर्षे प्रथमार्धे चीनस्य स्थावरजङ्गमनियामकनीतयः बहुधा भवन्ति, अचलसम्पत्विपण्ये च सकारात्मकसंकेताः दर्शिताः। अद्यतनकाले वाणिज्यिकगृहविक्रयक्षेत्रं, विक्रयमात्रा, नवप्रारब्धगृहनिर्माणक्षेत्राणि इत्यादिषु प्रमुखसूचकेषु न्यूनता सर्वाणि संकुचितानि सन्ति, येन विपण्यक्रियाकलापस्य वर्धनं प्रतिबिम्बितम् अस्ति
"२०२४ तमे वर्षात् अचलसम्पत्नीतिभिः सामान्यतया बाजारस्य पुनर्प्राप्तिः स्थिरता च प्रवर्धिता । ऋणव्याजदराणां निम्नसीमायाः निष्कासनं, पूर्वभुक्ति-अनुपातस्य न्यूनीकरणम् इत्यादीनां नीतीनां कारणात् माङ्गस्य विमोचनं अधिकं प्रवर्धितम् अस्ति महासचिवः चीन-अचल-संपत्ति-सङ्घस्य वाणिज्यिक-सांस्कृतिक-पर्यटन-अचल-सम्पत्-समितेः शोधकर्ता च अवदत्, चीनस्य अचल-सम्पत्-उद्योगः नगर-नवीकरणेन, एजेन्सी-निर्माणेन, पट्टे-करणेन इत्यादिभिः सह नूतनं उच्च-गुणवत्ता-विकास-प्रतिरूपं निर्माति यथा नवीन प्रणाली उदाहरणार्थं, उद्योगः, नगरः, रसदः च नवीन-उत्पादक-शक्तयः विकासाय मुख्याः मञ्चाः सेतुः च सन्ति तथा च खुदरा "उपभोगः" "महानयुगस्य" मुख्यं युद्धक्षेत्रम्
चीनस्य आर्थिकसंरचनात्मकसुधारसंशोधनसङ्घस्य उपाध्यक्षः फैन् गैङ्गस्य मतं यत् चीनस्य अचलसम्पत् अद्यापि गर्तकालस्य माध्यमेन गच्छति तथा च विपण्यस्य मरम्मतार्थं समयः स्यात्, परन्तु सर्वे जानन्ति यत् समस्याः कुत्र सन्ति। हैङ्ग लङ्ग ग्रुप् तथा हैङ्ग लङ्ग प्रॉपर्टीज इत्येतयोः मानदाध्यक्षः चेन् किजोङ्ग् इत्यनेन उक्तं यत् रियल एस्टेट् समायोजनस्य अनन्तरं अग्रे मार्गः अधिकः तर्कसंगतः स्वस्थः च भविष्यति।
सभायां अतिथयः मन्यन्ते यत् चीनस्य सम्पत्तिविपण्ये अद्यापि विकासस्य स्थानं वर्तते, तस्य एकं कारणं च अस्ति यत् चीनस्य नगरीकरणं अद्यापि न सम्पन्नम्। आधिकारिकसांख्यिकी दर्शयति यत् चीनस्य स्थायीजनसंख्यायाः नगरीकरणस्य दरः २०२३ तमे वर्षे ६६.१६% भविष्यति, यत् अद्यापि द्रुतनगरीकरणविकासस्य कालखण्डे अस्ति
फैन् गैङ्ग इत्यनेन उक्तं यत् नगरेषु जनसंख्याकेन्द्रीकरणप्रक्रियायां प्रवासस्य माङ्गल्यं चीनस्य सम्पत्तिविपण्यस्य भविष्यस्य विकासाय गतिं प्रदास्यति। सः गृहपञ्जीकरणसुधारस्य माध्यमेन नगरीयसमुच्चयस्य विस्तारं कर्तुं, सार्वजनिकसेवासु सुधारं कृत्वा अन्येषु उपायेषु बृहत्, मध्यमं, लघुनगरेषु पूरकतां प्राप्तुं, आवासस्य माङ्गं वर्धयितुं अधिकान् जनान् अवशोषयितुं च सुझावम् अयच्छत्।
नोमुरा सिक्योरिटीजस्य मुख्यः चीन-अर्थशास्त्री लु टिंग् इत्यस्य अपि मतं यत् चीनस्य नगरीकरणं पूर्णं न जातम्, तथा च अचल-सम्पत्-उद्योगे निरपेक्ष-अधिशेषः न अभवत्, भविष्ये कुञ्जी पूर्व-बाजार-बुद्बुदानां कारणेन उच्च-आवास-मूल्यानि इत्यादीनां विकृतीनां सम्यक्करणम् अस्ति . सः अवदत् यत् अग्रिमः सोपानः द्वौ कार्यौ कर्तव्यौ : एकं गृहं स्वच्छं कर्तुं, ऋणशृङ्खलायाः मरम्मतं कर्तुं, आवासवितरणस्य गारण्टीं च मूलरूपेण सह विपण्यविश्वासस्य पुनर्निर्माणं च अन्यत् सुधारः, भूमिविनियोगः, स्थानान्तरणभुगतानं च एकत्र सम्बद्धं कर्तुं , जनसंख्याप्रवाहः इत्यादयः कारकाः नीतिद्वारा .
"उद्योगे गहनसमायोजनस्य अनुभवः अभवत्, परन्तु तस्य अर्थः जीवनचक्रस्य समाप्तिः न भवति।" महत्त्वपूर्णतया वर्धते, तथा च निगमलाभानां पुनर्स्थापनं अपेक्षितम् , विकासः अधिकं स्थिरः भविष्यति।
वर्तमान समये चीनीय-अचल-सम्पत्-कम्पनयः विपण्य-समन्वयं सुदृढां कुर्वन्ति, सम्पूर्ण-उद्योग-शृङ्खलायाः समन्वित-विकासं प्रवर्धयन्ति, नूतन-लाभ-वृद्धि-बिन्दून् च निर्मान्ति तांग् क्षियाङ्ग इत्यस्य मतं यत् रियल एस्टेट् एआइ प्रौद्योगिक्याः विस्फोटकविकासस्य द्वयावसरस्य आरम्भं करोति तथा च उद्योगस्य एकाग्रतायाः तीव्रवृद्धिः “उदयमानाः प्रौद्योगिकीः उद्योगस्य प्रबन्धनशृङ्खलायां प्रवेशं कुर्वन्ति, येन उद्यमाः अधिककुशलतया, अधिकसटीकतया उत्पादनं कर्तुं सशक्ताः भवितुम् अर्हन्ति ग्राहकानाम् आवश्यकतानां मेलनं करोति, तथा च नूतनं उत्पादप्रतिस्पर्धां निर्माति” (अन्तम्)