समाचारं

न्यूनसीमायाः सह विदेशे अध्ययनस्य उच्चव्ययः : मंगोलियादेशे अध्ययनात् प्रत्यागतानां बहवः जनानां उपाधिः न स्वीकृताः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मंगोलियादेशस्य एकेन निजीविश्वविद्यालयेन प्रदत्तायाः प्रासंगिकपदवीयाः विषये मम देशस्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण "अस्थायीप्रमाणीकरणस्य सूचना" इति प्रतिक्रिया दत्ता साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

२४ जुलै दिनाङ्के शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण "केचन विदेशीयविश्वविद्यालयानाम् (V) शैक्षणिकपदवीप्रमाणीकरणस्य प्रमाणीकरणसमीक्षायाः सुदृढीकरणस्य घोषणापत्रं जारीकृतम्, मंगोलियादेशस्य ५ विश्वविद्यालयाः सूचीकृताः च शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रस्य चित्रम्/आधिकारिकजालस्थलम्

स्नातकोत्तरपदवीं प्राप्तुं सार्धवर्षेभ्यः अनन्तरं अस्मिन् वर्षे जूनमासस्य ७ दिनाङ्के हेनान्-नगरस्य २८ वर्षीयः महिला झाङ्ग हाङ्गः मङ्गोलियादेशस्य निजविश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, शोधप्रबन्धरक्षायां उत्तीर्णा, उपाधिप्रमाणपत्रं च प्राप्तवती चीनदेशं प्रत्यागत्य मम देशस्य शिक्षामन्त्रालयस्य विदेशाध्ययनसेवाकेन्द्रात् उपाधिप्रमाणीकरणार्थम् आवेदनं कृतवती, "अस्थायीप्रमाणीकरणस्य सूचना" च प्राप्तवती

झाङ्ग हाङ्ग इत्यनेन उक्तं यत् अस्मिन् वर्षे 60 तः 70 यावत् चीनीयछात्राः ये तस्याः एव विद्यालयात् स्नातकपदवीं प्राप्तवन्तः, ते अद्यापि प्रासंगिकप्रमाणपत्राणि न प्राप्तवन्तः "केचन आवेदनपत्राणि प्रस्तूयन्ते, केचन अद्यापि आवेदनं विना प्रतीक्षन्ते प्रतीक्षन्ते च।" " " . साक्षात्कारे चीनयुवा दैनिकस्य चीनयुवा दैनिकस्य च संवाददातारः मङ्गोलियादेशस्य अन्येषु विश्वविद्यालयेषु अध्ययनं कुर्वतां केषाञ्चन चीनीयछात्राणां सम्पर्कं कृतवन्तः, केषाञ्चन उपाधिप्रमाणीकरणप्रक्रियायां अपि एतादृशी एव समस्या अभवत्

एतेषां अन्तर्राष्ट्रीयछात्राणां कृते शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण निर्गतं "विदेशीयशैक्षिकपदवीप्रमाणपत्रं" अनिवार्यम् अस्ति - तेषां स्नातकपदवीं प्राप्तस्य विद्यालयेन प्रदत्तस्य उपाधिस्य प्रामाणिकतां वैधतां च सिद्धयितुं महत्त्वपूर्णं प्रमाणपत्रम् अस्ति। अन्येषु शब्देषु चीनदेशे अध्ययनं वा रोजगारं वा प्राप्य अप्रमाणितविदेशीयडिप्लोमाः प्रायः कदापि न मान्यतां प्राप्नुयुः।

२४ जुलै दिनाङ्के शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण "केचन विदेशीयविश्वविद्यालयानाम् शैक्षणिकपदवीप्रमाणीकरणस्य प्रमाणीकरणसमीक्षायाः सुदृढीकरणस्य घोषणा (V)" इति घोषणायाम् दत्तायां "सुदृढा मान्यतासमीक्षासूचौ" फिलिपिन्स्, भारतं, मङ्गोलिया च देशेषु १३ संस्थाः सन्ति, यत्र झाङ्ग हाङ्गः स्नातकपदवीं प्राप्तवान् तत् विद्यालयं च तेषु अन्यतमम् अस्ति

घोषणया ज्ञातं यत् अद्यतनकाले "उपरोक्तसंस्थासु स्नातकोत्तरपदवीप्रमाणीकरणदत्तांशयोः महत्त्वपूर्णाः असामान्यताः अभवन्, तत्सम्बद्धानि प्रतिवेदनानि च बहुधा भवन्ति" एतत् कदमः "विदेशीयछात्राणां वैधाधिकारस्य हितस्य च रक्षणार्थं, निर्वाहार्थं च" इति विदेशेषु अध्ययनविपण्यस्य सामान्यक्रमः।" घोषणायाः अन्ते शिक्षामन्त्रालयस्य विदेशेषु अध्ययनसेवाकेन्द्रेण विदेशेषु छात्राणां स्मरणं जातं यत् “समीक्षां सुदृढीकरणविषये घोषणानां श्रृङ्खलायाम् निकटतया ध्यानं दत्त्वा घोषणायाम् सम्बद्धानां संस्थानां (कार्यक्रमानाम्) सावधानीपूर्वकं चयनं कुर्वन्तु” इति

चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातृभिः ज्ञातं यत् २०२१ तः आरभ्य शिक्षामन्त्रालयस्य विदेशेषु अध्ययनसेवाकेन्द्रेण बहुविधं “प्रमाणीकरणसमीक्षाघोषणासु सुदृढीकरणं” जारीकृतम् यत्र फिलिपिन्स, मंगोलिया, भारतं, थाईलैण्ड्, मलेशिया, फ्रांस्, सिङ्गापुर, स्पेन च सम्मिलिताः सन्ति .बहुदेशेषु बहवः महाविद्यालयाः विश्वविद्यालयाः च।

एकतः शिक्षामन्त्रालयस्य विदेशाध्ययनसेवाकेन्द्रेण बहुवारं स्मरणं कृतम् अस्ति तथा च "सुदृढप्रमाणीकरणसमीक्षासूची" निरन्तरं अद्यतनं भवति अपरतः अद्यापि जनाः सन्ति ये भ्रमिताः प्रयत्नार्थं उत्सुकाः च सन्ति। किञ्चित्कालं यावत्, केचन विदेशेषु अध्ययनस्य एजेन्सीः "व्यापकप्रवेशः विस्तृतनिर्गमश्च", "लघुशैक्षणिकघण्टाः" "कममूल्यं" च "अत्यन्तं व्यय-प्रभावी विकल्पः" इति कृत्वा केचन विदेशसंस्थाः "अत्यन्तं व्यय-प्रभावी विकल्पः" इति संकुलं कृतवन्तः, येन केचन "उपाधिं प्राप्तुम् इच्छन्ति शीघ्रम्" "जनाः ।

"उच्चव्ययप्रदर्शनम्" केभ्यः मध्यस्थैः चिह्नितम्

मम देशस्य जनगणराज्यस्य शिक्षामन्त्रालयस्य विदेशाध्ययनसेवाकेन्द्रस्य आधिकारिकजालस्थले "प्रमाणितसंस्थानां जाँचनिर्देशेषु" स्पष्टतया उक्तं यत् केन्द्रेण "अस्माकं विदेशीयछात्राणां स्थितिः व्यवस्थिता अस्ति ये विदेशेषु अध्ययनं कृतवन्तः तथा विगतपञ्चवर्षेषु प्रमाणपत्राणि प्राप्तवान्, तथा च प्रमाणीकरणानुप्रयोगप्रकरणेभ्यः तत्सम्बद्धानि विदेशीयप्रमाणपत्रनिर्गतासंस्थाः निष्कासितवन्तः". विद्यालयः, विदेशे अध्ययनं कुर्वतां छात्राणां कृते सन्दर्भार्थं विद्यालयं चयनं कर्तुं। ये महाविद्यालयाः विश्वविद्यालयाः च पृच्छितुं शक्यन्ते ते एव सामान्यतया "श्वेतसूची" इति प्रसिद्धाः । "श्वेतसूची" इत्यस्य अतिरिक्तं "उच्चव्ययप्रदर्शनम्" केषाञ्चन विदेशेषु छात्राणां विकल्पः अस्ति ।

बीजिंग-नगरात् विमानेन प्रायः द्वौ घण्टौ मङ्गोलिया-राजधानी उलान्बातार-नगरं प्राप्तुं शक्यते । अनेन मङ्गोलियादेशे अध्ययनं विशेषतया सुलभं भवति ।

मङ्गोलियादेशे चीनदूतावासस्य आधिकारिकजालस्थले अनुसारं मङ्गोलियादेशे १६ राज्यविश्वविद्यालयाः ९२ निजीसंस्थाः च सन्ति । चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातृभिः ज्ञातं यत् मम देशस्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण "श्वेतसूचौ" समाविष्टाः ३४ मंगोलियादेशस्य महाविद्यालयाः विश्वविद्यालयाः च सन्ति।

सामाजिकमञ्चेषु "मङ्गोलियादेशे अध्ययनम्" इत्यनेन सह प्रायः यः कीवर्डः दृश्यते सः "उच्चव्ययप्रदर्शनम्" इति । यथा, केचन वदन्ति यत् प्रवेशस्य आवश्यकतानां दृष्ट्या मंगोलिया-महाविद्यालयेषु विश्वविद्यालयेषु च अध्ययनार्थं आवेदनं कुर्वन् भवद्भिः आङ्ग्ल-अङ्क-सामग्री-प्रदानस्य आवश्यकता नास्ति, केचन वदन्ति यत् शैक्षणिक-व्यवस्था लघुः अस्ति, यत्र कनिष्ठ-महाविद्यालयात् स्नातक-उपाधिपर्यन्तं एकवर्षं भवति; स्नातकोत्तरपदवीं प्राप्तुं सार्धवर्षं, न्यूनातिन्यूनं डॉक्टरेट् उपाधिं प्राप्तुं वर्षत्रयं च एतत् “शीघ्रं उपाधिं प्राप्तुम् इच्छन्तीनां” बहवः जनानां आवश्यकतां पूरयति । व्ययस्य दृष्ट्या कुलव्ययः अधिकः नास्ति ।

एकस्याः एजेन्सी-संस्थायाः साहाय्येन अस्मिन् वर्षे एप्रिल-मासे शाण्डोङ्ग-नगरस्य ३० वर्षीयः वाङ्ग-मिङ्ग्-इत्ययं मङ्गोलिया-देशे अध्ययनार्थं गतः । सः स्मरणं कृतवान् यत् प्रवेशानुरोधप्रक्रियायां त्रीणि स्पष्टानि आवश्यकतानि आसन् - "सामग्री मिथ्या न भवितुमर्हति, आपराधिकः अभिलेखः नास्ति, शारीरिकपरीक्षा च उत्तीर्णा भवितुमर्हति" इति तदतिरिक्तं भवद्भिः केवलं मध्यस्थस्य आवश्यकतानुसारं प्रासंगिकसामग्रीः सज्जीकर्तुं आवश्यकाः सन्ति "(तस्मिन् समये) आमन्त्रणपत्रं ३ दिवसेषु बहिः आगतं।"

स्नातकस्य विषये झाङ्ग हाङ्गः मन्यते यत् जनसमूहः यथा कल्पयति तथा सुलभं नास्ति आङ्ग्लभाषायां अध्यापकेन सह संवादः अतीव कठिनः अस्ति।

साक्षात्कारेषु चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातृभिः ज्ञातं यत् केचन विदेशेषु अध्ययनं कुर्वन्ति एजेन्सीः ये २०,००० तः ३०,००० युआन् यावत् शुल्कं गृह्णन्ति, "प्रवेशानुरोधः" "जीवनसहायता" इत्यादीनां मूलभूतसेवानां अतिरिक्तं, "स्नातकप्रबन्धमार्गदर्शनं" अपि ददति तथा च "स्नातक" रक्षा मार्गदर्शन" तथा अन्य सम्बन्धित सेवाएँ। केचन मध्यस्थाः अपि प्रतिज्ञातवन्तः यत्, "शतप्रतिशतम् भवान् आवेदनं कर्तुं शक्नोति, शतप्रतिशतम् भवान् स्नातकपदवीं प्राप्तुं शक्नोति" "एकवचनेन, वयं भवन्तं स्नातकपदवीं प्राप्तुं प्रमाणीकरणप्रतिवेदनं प्राप्तुं च उत्तरदायी स्मः।"

वाङ्ग मिंगस्य स्नातकोत्तरपदवीं उदाहरणरूपेण गृहीत्वा, शिक्षणशुल्कं २०,००० तः ३०,००० युआन् यावत् भवति, एजेन्सीसेवाशुल्कं च १०,००० तः ३०,००० युआन् यावत् भवति ।

संवाददातुः परामर्शप्रक्रियायाः कालखण्डे विभिन्नानां एजेन्सीनां अनेकाः एजेण्ट्-जनाः सर्वे समानानि वचनानि उल्लिखितवन्तः : यूरोप-अमेरिका- इत्यादिषु देशेषु अध्ययनस्य तुलने, यस्य सहजतया लक्षशः युआन्-रूप्यकाणां व्ययः भवितुम् अर्हति, मङ्गोलिया-देशे अध्ययनं सुलभतरं भवति दक्षिणपूर्व एशिया इत्यादिषु देशेषु अध्ययनस्य व्ययस्य तुलने अपि "एकलक्ष युआन् इत्यस्मात् न्यूनम्" इति राशिः अद्यापि पर्याप्तं लाभं प्राप्नोति ।

विदेशे अध्ययनस्य एजेन्सीभिः चिह्नितं "उच्चव्ययप्रदर्शनम्" मंगोलियादेशस्य निजीविश्वविद्यालयेषु अधिकं प्रतिबिम्बितम् इति अवगम्यते । साक्षात्कारिणः अवदन् यत् एकादशाधिकाः एजेण्ट्-जनाः उल्लेखितवन्तः यत्, तदपेक्षया मङ्गोलिया-देशस्य राष्ट्रियविश्वविद्यालयेषु प्रवेशस्य स्नातकस्य च आवश्यकताः कठोरतराः सन्ति ।

निजीविश्वविद्यालयानाम् विपरीतम्, मंगोलियाई राज्यविश्वविद्यालयाः मुख्यतया मंगोलियाईभाषायां पाठयन्ति अन्तर्राष्ट्रीयछात्राणां कृते स्थानीयछात्रैः सह मिलित्वा कक्षाः ग्रहीतव्याः भवन्ति, परीक्षाः, स्नातकप्रबन्धः, रक्षा च प्रायः सर्वाणि मंगोलियाभाषायां भवन्ति । अस्मिन् वर्षे मङ्गोलियादेशस्य राष्ट्रियविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् एकः चीनीयः छात्रः चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातारं प्रति शोचितवान् यत् यद्यपि तस्य मंगोलियाभाषायां निश्चिता आधारः अस्ति तथापि सः बहु दबावे अस्ति मंगोलियाई पुस्तकानां, मम च भाषायाः आधारः नास्ति अनुवादः समस्या अस्ति।"

ठीक यतोहि राष्ट्रियविश्वविद्यालयानाम् आवश्यकताः अधिकाः सन्ति, मंगोलियादेशस्य केचन निजीविश्वविद्यालयाः विदेशेषु अध्ययनसंस्थाभिः चिह्नितानां "व्यय-प्रभावशीलता" इत्यस्य केन्द्रबिन्दुः अभवन्

ली नान् गुआङ्गडोङ्ग-नगरस्य निजमाध्यमिकविद्यालये सेवारतशिक्षिका अस्ति । विद्यालयस्य नवीनतमावश्यकतानां अनुसारं अध्यापनपदानां व्याख्यातानां न्यूनातिन्यूनं स्नातकोत्तरपदवी भवितुमर्हति। अस्य कारणात् अस्मिन् वर्षे एप्रिलमासे तस्याः महाविद्यालयस्य सप्त वा अष्ट वा प्रशासनिकशिक्षकाः स्नातकोत्तरपदवीं प्राप्तुं मंगोलियादेशं गन्तुं "समूहस्य आयोजनं कृतवन्तः" ते भविष्ये प्रशासनिकपदेभ्यः अध्यापनपदेषु स्थानान्तरणं कर्तुं योजनां कुर्वन्ति। सा परिचयं दत्तवती यत् पूर्वं मङ्गोलियादेशे पीएच.डी.-अध्ययनं कुर्वन्तः विद्यालयस्य शिक्षकानां समूहः स्वपदवीभिः सह चीनदेशं प्रत्यागतवान्, प्रासंगिकव्यावसायिकपदवीभिः सफलतया पुरस्कृतः च। तस्य विद्यालये कस्यचित् विद्यालयस्य नेतारस्य अपि सर्वोच्चपदवीरूपेण मंगोलियादेशस्य डॉक्टरेट् उपाधिः अस्ति ।

ली नान् चीनयुवदैनिकस्य चीनयुवदैनिकस्य च पत्रकारैः उक्तवान् यत् विदेशे अध्ययनकाले एतेषां शिक्षकाणां प्रायः प्रत्येकं सेमेस्टरं कतिपयान् मासान् अवकाशं ग्रहीतुं आवश्यकं भवति, तथा च यूनिट्-समूहाः प्रायः "मौनरूपेण सहमताः" भवन्ति यत् तेषां शैक्षणिकयोग्यतासुधारार्थं कर्मचारिणां विकल्पानां समर्थनं भवति। "अन्ततः मूल्याङ्कनं सम्पन्नं कर्तुं विद्यालयस्य कृते सहायकं भवति, (यावत्) अध्ययनं सम्पन्नं कृत्वा भवन्तः तत् प्रत्यागन्तुं सुनिश्चितं कर्तुं शक्नुवन्ति।"

शाण्डोङ्ग-नगरस्य निवासी वाङ्ग मिङ्ग् मङ्गोलियादेशे अध्ययनं कुर्वतां चीनीयछात्राणां अन्यस्मिन् वर्गे अन्तर्भवति । सः सप्त-अष्टवर्षं यावत् कार्यं कृतवान्, ततः परं सः मङ्गोलियादेशे अध्ययनं कर्तुं गत्वा स्नातकोत्तरपदवीं स्वीकृत्य सिविलसेवापरीक्षायाः सज्जतां कर्तुं योजनां कृतवान् । "अहम् अस्मिन् विषये आकृष्टः अस्मि। मम वर्तमान (स्नातक) शैक्षणिकयोग्यतायाः कारणात् सार्वजनिकपरीक्षां दातुं अधिकं कठिनं भविष्यति।"

मङ्गोलियादेशस्य निजविश्वविद्यालये यत्र वाङ्ग मिङ्ग् अध्ययनं कृतवान् तत्र "त्रिमासानां सत्रं भवति, सप्ताहे प्रायः त्रयः दिवसाः पाठ्यक्रमाः व्यवस्थापिताः भवन्ति, प्रथमवर्गः प्रतिदिनं प्रातः १० वादने आरभ्यते" इति

वाङ्ग मिङ्ग् इत्यनेन उक्तं यत् चीनीय-अन्तर्राष्ट्रीय-छात्राणां स्वस्य वर्गे "युवकाः अल्पाः सन्ति । तेषु बहवः चीनदेशे कार्याणि वा कार्याणि वा सन्ति, अतः कक्षायाः अनन्तरं विविधैः विषयैः सह व्यवहारः करणीयः अस्ति अतः सर्वेषां संवादार्थं बहुकालः नास्ति तस्य डेस्कमेट् कलाविषये मुख्यशिक्षणं प्राप्तवान्, चीनदेशे शिक्षाप्रशिक्षणकम्पनीं च चालितवान् "अहं स्नातकोत्तरपदवीं प्राप्तुं मम कम्पनीयाः गुणवत्तां च सुधारयितुम् आशासे" इति ।

झाङ्ग हाङ्गस्य वर्गस्य अपि तथैव भवति “सर्वस्य आवश्यकताः मूलतः समानाः सन्ति” - व्यावसायिक-उपाधि-मूल्यांकनस्य अथवा तेषां आवेदनस्य न्यूनतम-शैक्षणिक-आवश्यकतानां पूर्तये शीघ्रं स्वस्य शैक्षणिक-योग्यतासु सुधारं कर्तुं बहवः जनाः "कार्यं कृत्वा अत्र आगतवन्तः, केचन ४० वर्षेषु सन्ति, तत्र च प्रायः घरेलुनवीनस्नातकाः नास्ति।"

झाङ्ग हाङ्गः वाङ्ग मिङ्ग् च उभौ अवदताम् यत् मङ्गोलिया-देशस्य स्थानीयजनानाम् अतिरिक्तं परिसरे पूर्व-एशिया-देशस्य बहवः मुखाः सन्ति, यत्र चीनदेशीयाः जनाः सर्वाधिकं सन्ति, कोरिया-देशस्य जापानी-देशस्य च अल्पसंख्याकाः सन्ति

मङ्गोलियादेशे अध्ययनं कुर्वतां चीनीयछात्राणां विशिष्टसङ्ख्यायाः विषये सम्प्रति आधिकारिकं घरेलुसांख्यिकीयं नास्ति । पूर्वं सम्बद्धेषु प्रतिवेदनेषु मंगोलिया-राष्ट्रीय-समाचार-संस्थायाः आँकडानां समुच्चयः प्रकटितः यत् - २०२० तमस्य वर्षस्य जून-मासस्य ९ दिनाङ्कपर्यन्तं ११८ देशेभ्यः कुलम् १९,१५९ जनाः मंगोलिया-देशे दीर्घकालं यावत् निवसन्ति, येषु २,८२५ अन्तर्राष्ट्रीयछात्राः अपि सन्ति मङ्गोलियादेशे प्रायः ७५०० चीनदेशस्य नागरिकाः सन्ति, येषु २२०७ अन्तर्राष्ट्रीयछात्राः सन्ति ।

"सुदृढप्रमाणीकरणसमीक्षा" इत्यस्य सूची गतिशीलः अस्ति

"श्वेतसूचौ" मंगोलियाईसंस्थाभिः प्रदत्ताः सर्वाः प्रासंगिकाः उपाधयः मम देशस्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण सफलतया प्रमाणीकृताः भवितुम् अर्हन्ति वा? केचन एजेण्ट्-जनाः उत्तरं दत्तवन्तः यत्, "यावत् भवन्तः विद्यालयस्य पाठ्यक्रमस्य अनुसरणं कुर्वन्ति, सामान्यतया अन्तः बहिः च अध्ययनं कुर्वन्ति तावत् निश्चितरूपेण समस्या न भविष्यति" इति ।

वास्तविकता तावत् सरलं नास्ति।

यतो हि कार्यप्रवेशार्थं डिग्री प्रमाणीकरणसामग्रीणां तत्काल आवश्यकता आसीत्, विद्यालयात् उपाधिप्रमाणपत्रं प्राप्त्वा झाङ्ग हाङ्गः सामाजिकमञ्चेषु विज्ञापनद्वारा स्वघोषितस्य "सहायकप्रमाणीकरणकर्मचारिणां" सहायतां याचितवान् सा १०० युआन् निक्षेपं दत्त्वा प्रमाणपत्रं पारितं चेत् शेषं दातुं सहमतवती, परन्तु परिणामः असफलः अभवत् । पश्चात् सा अवगच्छत् यत् "सहायकप्रमाणीकरणम्" वस्तुतः "घोटाला" अस्ति तथा च "सामग्रीप्रस्तौने सहायतां कृत्वा अन्यत् किमपि साहाय्यं कर्तुं न शक्नोति" इति ।

मङ्गोलियादेशस्य निजीविश्वविद्यालयः यत्र झाङ्ग हाङ्गः स्नातकः अभवत् सः मम देशस्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण जारीकृते "श्वेतसूचौ" अस्ति, तथा च "सुदृढप्रमाणीकरणसमीक्षासूचौ" अस्मिन् दौरे अपि समाविष्टः अस्ति झाङ्ग हाङ्गः दावान् अकरोत् यत् प्रवेशस्य निर्गमनस्य च दृष्ट्या "८० तः ९०% यावत् प्रासंगिकानां आवश्यकतानां अनुपालनं करोति" इति । शिक्षामन्त्रालयस्य विदेशेषु अध्ययनसेवाकेन्द्रेण दत्तस्य अस्वीकारस्य कारणं अस्ति यत् "अस्माकं केन्द्रेण सत्यापनानुरोधः प्रेषितः अस्ति तथा च एतावता वैधं उत्तरं न प्राप्तम्, अतः अस्थायीरूपेण भवतः कृते प्रमाणीकरणपरिणामं निर्गन्तुं असमर्थम् अस्ति।

झाङ्ग हाङ्गः व्याख्यातवान् यत् प्रमाणीकरणप्रक्रियायाः कालखण्डे मम देशस्य शिक्षामन्त्रालयस्य विदेशाध्ययनसेवाकेन्द्रं विदेशीयविद्यालयेन सह "छात्रस्थितिः, पाठ्यक्रमव्यवस्थाः" अन्यसूचनाः च ईमेलद्वारा पुष्टिं करिष्यति। सा अनुमानं कृतवती यत् विद्यालयेन यथा आवश्यकं ईमेलपत्रस्य प्रतिक्रिया न दत्ता "समस्या विद्यालये एव भवितुमर्हति, परन्तु अहं वास्तवतः न जानामि यत् विशिष्टा समस्या का अस्ति" इति । सा ज्ञातवती यत् “अस्मिन् वर्षे (अस्थायीरूपेण) प्रमाणीकरणं न प्राप्तुं अधिकं सामान्यम् अस्ति” इति ।

सामाजिकमञ्चेषु मङ्गोलियादेशे अध्ययनं कुर्वन्तः केचन चीनीयछात्राः अपि पोस्ट् कृतवन्तः यत् कार्यदक्षतायाः अन्यकारणानां च कारणात् केचन विद्यालयाः वास्तवमेव मानकानां एकीकरणं कर्तुं असमर्थाः सन्ति तथा च समये वा समये वा पत्राणां प्रतिक्रियां दातुं असमर्थाः सन्ति, येन "अन्तर्राष्ट्रीयछात्राणां कृते अप्रत्याशितजोखिमाः आनयन्ति" इति।

अधुना, झाङ्ग हाङ्गः केवलं प्रतीक्षां कर्तुं शक्नोति। मंगोलियादेशस्य विद्यालयाः ग्रीष्मकालस्य अवकाशे सन्ति तथा च कर्मचारिभिः सह सम्पर्कं कर्तुं कठिनं भवति “अक्टोबर् मासे नूतनसत्रस्य आरम्भपर्यन्तं प्रतीक्षां कर्तुं शक्नुमः यत् किमपि नूतनं प्रगतिः अस्ति वा इति।” सा एकस्मिन् घरेलुविश्वविद्यालये अध्यापनपदार्थं सफलतया आवेदनं कृतवती आसीत्, परन्तु "सेप्टेम्बरमासात् पूर्वं उपाधिप्रमाणीकरणसामग्रीः दातव्या आसीत्" । तस्याः कृते तावत्पर्यन्तं स्नातकरूपेण नूतनं कार्यं अन्वेष्टुं अन्यः विकल्पः नासीत् ।

झाङ्ग हाङ्गस्य अनुभवः एकान्तप्रकरणः नास्ति । अस्मिन् ग्रीष्मकाले सन हाओ मङ्गोलियादेशस्य निजविश्वविद्यालयात् अपि स्नातकपदवीं प्राप्तवान् यद्यपि "सुदृढप्रमाणीकरणसमीक्षासूचौ" अस्मिन् दौरे विद्यालयः न समाविष्टः, तथापि सः अद्यापि उपाधिप्रमाणपत्रं न प्राप्तवान् सः चीनयुवादैनिकस्य चीनयुवदैनिकस्य च पत्रकारैः सह अवदत् यत् अन्तिमेषु वर्षेषु व्यक्तिगतमध्यस्थैः "स्थानांतरणछात्राणां" व्यवस्था कृता यत् ते मङ्गोलियादेशस्य निजीविश्वविद्यालयेषु गन्तुं शक्नुवन्ति येन तेषां वास्तविकं विदेशे अध्ययनं प्रस्थानसमयं च लघु भवति। “सार्धवर्षस्य शैक्षणिककार्यक्रमेण केचन चीनदेशस्य छात्राः केवलं अर्धमासपर्यन्तं विदेशं गच्छन्ति।” साक्षात्कारं कृतवन्तः अनेके अन्तर्राष्ट्रीयछात्राः स्नातकाः च मङ्गोलियादेशस्य एकस्य विश्वविद्यालयस्य चीनीयकार्यालयस्य एकः कर्मचारी अपि पत्रकारैः एतस्याः स्थितिः उल्लेखितवान्

केचन जनाः अवदन् यत् "एकस्मात् अधिकविद्यालयेषु समानाः समस्याः सन्ति" तथा च "केषुचित् विद्यालयेषु छात्राणां प्रस्थानसमयः अतीव भ्रान्तिकः अस्ति" इति । तस्य प्रतिक्रियारूपेण मम देशस्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण सम्बन्धितविद्यालयेभ्यः सर्वाणि प्रमाणीकरणानुरोधाः स्थगितानि, विद्यालयेभ्यः व्याख्यानानि दातुं पृष्टाः, अन्वेषणं च आरब्धम्।

"किञ्चित् विदेशीयविश्वविद्यालयानाम् शैक्षणिकपदवीप्रमाणीकरणस्य प्रमाणीकरणसमीक्षायाः सुदृढीकरणस्य घोषणा" इत्यत्र उक्तं यत् शिक्षामन्त्रालयस्य विदेशीयअध्ययनसेवाकेन्द्रं प्रमाणीकरणदत्तांशैः तत्सम्बद्धप्रतिवेदनेषु च ध्यानं निरन्तरं ददाति २४ जुलाईतः आरभ्य ५ संस्थाः सहितम् मङ्गोलिया वर्धितायाः समीक्षाप्रक्रियायाः आरम्भार्थं महाविद्यालयाः विश्वविद्यालयाः च समाविष्टाः कुलम् १३ संस्थाः आवेदनं कृतवन्तः । "वर्धितसमीक्षाकालस्य कालखण्डे उपर्युक्तसंस्थाभ्यः प्रासंगिकप्रमाणीकरणानुरोधानाम् प्रक्रियाकालः तदनुसारं विस्तारितः भविष्यति। सिद्धान्ततः प्रमाणीकरणानुरोधस्य (समाहितः) प्रस्तुतीकरणस्य तिथ्याः आरभ्य 60 कार्यदिनात् न्यूनं न समयः स्यात्। अनुशंसितं यत् तत्र सम्बद्धानां संस्थानां डिप्लोमाधारकाः स्थितिं ज्ञातुं विद्यालयेन सह सम्पर्कं कुर्वन्तु।”

प्रमाणीकरणसमीक्षाप्रक्रियायाः सुदृढीकरणं षड्पक्षेभ्यः क्रियते: "पूर्वापेक्षा शैक्षणिकयोग्यता, भाषाप्रवीणता, शैक्षणिकआवश्यकता, ज्ञानभण्डारः, शिक्षणविधिः, स्नातकस्य आवश्यकता च। अतः नियमितरूपेण आवेदनसामग्रीणां अतिरिक्तं आवेदकानां अन्येषां अतिरिक्तसमर्थनसामग्रीणां प्रस्तुतीकरणस्य आवश्यकता वर्तते, प्रमाणीकरणचक्रं च सामान्यतः "२० कार्यदिनानां अन्तः" बहु दीर्घं भवति

अतः, "सुदृढा मान्यतासमीक्षासूचौ" प्रासंगिकाः संस्थाः किमर्थं समाविष्टाः सन्ति? शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रस्य ऑनलाइनग्राहकसेवाकेन्द्रेण प्रतिक्रिया दत्ता यत् "विदेशीय (विदेशीय) शैक्षणिकपदवीनां प्रमाणीकरणस्य उपायानां अनुच्छेदस्य २८ अनुसारं, यदा "पाठ्यक्रमः प्रमाणीकरणस्य च आवश्यकताः अन्तर्राष्ट्रीय-घरेलु-शैक्षिक-तः भिन्नाः सन्ति degrees of the same type" यदा सेवाकेन्द्रं जनसामान्यतः सुरागं प्राप्नोति यत् प्रासंगिकसंस्थाभिः वा पाठ्यक्रमैः सह समस्याः, "सम्बद्धसंस्थानां वा पाठ्यक्रमेषु वा प्रमाणीकरणदत्तांशेषु विसंगतयः," इत्यादिषु प्रतिबिम्बयन्ति, तदा सेवाकेन्द्रं वर्धितानां समीक्षाप्रक्रियाणां आरम्भं कर्तुं शक्नोति तथा च आवश्यकतां जनयति आवेदकाः, प्रमाणपत्रनिर्गता एजेन्सी, अथवा विद्यालयसञ्चालितसंस्था तथा तस्य सम्बद्धा (देशे (क्षेत्रे) गुणवत्ता आश्वासनसंस्था, शिक्षाप्राधिकारिणः इत्यादयः प्रासंगिकसामग्री (सूचना) प्रदातुं सहायतां करिष्यन्ति तथा प्रमाणीकरणकालस्य विस्तारं करिष्यन्ति।

चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातारः अवलोकितवन्तः यत् २०२१ तमे वर्षात् शिक्षामन्त्रालयस्य विदेशाध्ययनसेवाकेन्द्रेण क्रमशः ६ "प्रमाणीकरणसमीक्षाणां सुदृढीकरणस्य घोषणाः" तथा च एकः "प्रमाणीकरणानुरोधानाम् निलम्बनस्य घोषणा" जारीकृताः, येषु ३० तः अधिकाः सम्मिलिताः सन्ति विदेशीयसंस्थाः कुलम् . शिक्षामन्त्रालयस्य अध्ययनविदेशसेवाकेन्द्रेण कोविड-१९ महामारीपश्चात् प्रथमवारं “प्रमाणीकरणसमीक्षायाः सुदृढीकरणघोषणा” जारीकृता। पूर्वं मुख्यं उद्देश्यं "चीनीविपण्यं लक्ष्यं कृत्वा न्यूनगुणवत्तायुक्तानि ऑनलाइनपाठ्यक्रमाणि आरभ्य नूतनमुकुटमहामारीं बहानारूपेण उपयुज्य केचन विदेशीयाः महाविद्यालयाः विश्वविद्यालयाः च" इति दमनम् आसीत्

द्रष्टुं शक्यते यत् "सुदृढप्रमाणीकरणसमीक्षासूचिकायाः" विमोचनं गतिशीलप्रक्रिया अस्ति, तथा च तया केषाञ्चन संस्थानां विदेशेषु च छात्राणां कृते अलार्मः अपि ध्वनिः कृतः - "श्वेतसूची" "ताबीज" नास्ति, यदि च विशाला उल्लङ्घनानां संख्या सम्मिलिताः सन्ति, प्रासंगिकसंस्थाः कदापि "सुदृढाप्रमाणीकरणसमीक्षासूचौ" समाविष्टाः भवितुं प्रमाणीकरणस्य प्रगतिः प्रभाविता भवति। गम्भीरसमस्यायुक्तानां संस्थानां कृते शैक्षणिकपदवीप्रमाणीकरणार्थं आवेदनप्रक्रिया प्रत्यक्षतया स्थगितुं शक्यते।

विदेशे अध्ययनं शिक्षणं मूल अभिप्रायात् न व्यभिचरितव्यम्

२०२२ तमे वर्षे शाओयाङ्ग-महाविद्यालयेन फिलिपिन्स्-विश्वविद्यालयेभ्यः २३ पीएच.डी.-प्रवर्तनार्थं १८ मिलियन-युआन्-अधिकं व्ययितम्, येषु २२ पीएच.डी. फिलिपिन्सदेशस्य एडम्सनविश्वविद्यालयः, यत्र एते डॉक्टरेट्-छात्राः स्नातकपदवीं प्राप्तवन्तः, सः एकः स्थानीयः निजीविश्वविद्यालयः अस्ति, नवम्बर् २०२१ तमे वर्षे मम देशस्य शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण "सुदृढमान्यतासमीक्षासूचौ" समाविष्टः शाओयाङ्ग महाविद्यालयस्य परिचयपद्धतिः, व्ययः च उचितः अस्ति वा इति जनमतस्य संशयः उत्पन्नः अस्ति । ततः शीघ्रमेव हुनानप्रान्तीयशिक्षाविभागेन शाओयाङ्गमहाविद्यालये डॉक्टरेट्प्रतिभानां परिचये स्वस्य अनुचितप्रथानां सुधारं कर्तुं निर्देशः दत्तः। हुनान् प्रान्तीयदलसमित्या महाविद्यालयस्य दलसमितेः सचिवं निष्कासितम्।

अस्याः घटनायाः अनन्तरं "शुई शुओ तथा शुई बो उद्योगशृङ्खला" इत्यादयः विषयाः केषुचित् क्षेत्रेषु निरन्तरं ध्यानं प्राप्नुवन्ति स्म ।

१९८४ तमे वर्षे राज्यपरिषद् "विदेशेषु स्ववित्तपोषित अध्ययनस्य अन्तरिमप्रावधानाः" इति घोषितवती, मम देशे विदेशेषु स्ववित्तपोषितस्य अध्ययनस्य मार्गाः आधिकारिकतया उद्घाटितवन्तः तदनन्तरं स्वव्ययेन विदेशेषु अध्ययनं कुर्वतां जनानां संख्या क्रमेण वर्धिता । एकविंशतिशतकस्य आरम्भात् मम देशे विदेशेषु अध्ययनं कुर्वतां जनानां कुलसंख्या २००० तमे वर्षे ३९,००० तः २०१९ तमे वर्षे ७०३,५०० यावत् वर्धिता, प्रायः १८ गुणा वृद्धिः अन्तर्राष्ट्रीयछात्राणां विश्वस्य बृहत्तमः स्रोतः इति नाम्ना मम देशस्य अन्तर्राष्ट्रीयछात्राणां संख्या द्वितीयस्थाने स्थितस्य भारतस्य द्विगुणा अस्ति ।

यथा यथा विदेशेषु शिक्षायाः परिमाणं निरन्तरं विस्तारं प्राप्नोति तथा तथा काश्चन समस्याः अपि उद्भूताः । २०२३ तमस्य वर्षस्य आरम्भे दक्षिणपश्चिमविश्वविद्यालयस्य मार्क्सवादस्य विद्यालये सहायकप्रोफेसरः ताङ्ग बिन् इत्यादयः भिन्न-भिन्न-आयुः, क्षेत्राणि, शैक्षणिकस्तरस्य च २१ अन्तर्राष्ट्रीयछात्रान् चयनं कृत्वा अर्धसंरचितसाक्षात्कारं कृतवन्तः साक्षात्कारस्य समये प्रासंगिकसामग्रीणां सारांशं दत्त्वा ते "विदेशे शिक्षायां निवेशस्य प्रतीकात्मकं उपभोगं चिन्तनं च" इति पत्रे लिखितवन्तः यत् केषाञ्चन विदेशेषु छात्राणां कृते केवलं रोजगारः, निपटनं, प्रतिभापरिचयः इत्यादीनां कठिनसूचकानाम् पूर्तये शैक्षणिकडिप्लोमानां आवश्यकता भवति। "शैक्षणिकयोग्यतायाः 'डिप्लोमा प्रथमं' अनुसरणं कृत्वा विदेशेषु शिक्षायां निवेशः मूल अभिप्रायात् विचलितः अभवत्। शैक्षणिकयोग्यता 'प्रतीक' अभवत्, निवेशकाः च 'शैक्षणिकचिह्नस्य' पृष्ठतः सुविधां प्रत्यक्षतया उपभोगयन्ति।

ताङ्ग बिन् इत्यादयः मन्यन्ते यत् अस्य पृष्ठतः राजधानी अस्ति । ते व्याख्यातवन्तः यत् अन्तर्जाल-आधारितस्य "सरकारी-विद्यालय-संस्था"-प्रतिरूपस्य आधारेण विदेशीय-औद्योगिक-दूरशिक्षण-सेवाभिः विदेशेषु शिक्षायां निवेशस्य अधिकं पूंजीकृता अभवत् “विदेशीयसर्वकाराणां कृते अन्तर्राष्ट्रीयछात्रैः आनयितानां आर्थिकलाभानां आवश्यकता वर्तते तथा च तेषां विद्यालयान् प्रोत्साहयन्ति यत् तेषां नियुक्तानां अन्तर्राष्ट्रीयछात्राणां अनुपातः वर्धयितुं चीनीयविदेशीयशिक्षासंस्थाभिः सह दीर्घदूरसहकार्यं कृत्वा ते शैक्षिकसंस्थानां संसाधनं प्राप्तुं शक्नुवन्ति, तस्मात् अधिकं स्वीकुर्वन्ति चीनीय अन्तर्राष्ट्रीयछात्राः पूर्णा औद्योगिकराजस्वशृङ्खलां च निर्माय ”

औद्योगिकहितस्य अतिशयेन अनुसरणेन काश्चन विदेशेषु शिक्षाः मानदण्डेभ्यः मौलिकाभिप्रायेभ्यः च विचलिताः अभवन् ।

विदेशे अध्ययनस्य प्रमाणीकरणे विधायी ध्यानं प्राप्यते

सम्प्रति "केचन देशाः विदेशेषु चीनीयछात्राणां कृते त्वरितं स्नातकोत्तरपदवीं, डॉक्टरेट् च उपाधिं प्रदास्यन्ति" इति घटनायाः विषये विधायी ध्यानं प्राप्तम् अस्ति ।

अस्मिन् वर्षे एप्रिल-मासस्य २६ दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः नवमसमागमे "चीनगणराज्यस्य डिग्री-कानूनम्" पारितं कर्तुं मतदानं कृतम्, यत् २०२५ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के प्रवर्तते तत्र स्पष्टतया अपेक्षितं यत् “विदेशीयशैक्षिकसंस्थाभिः निर्गतानाम् उपाधिप्रमाणपत्राणां मान्यता प्रासंगिकराष्ट्रीयविनियमानाम् अनुरूपं सख्यं भवितुमर्हति।”

अतः पूर्वं "जनन्यायालय दैनिक" इति प्रतिवेदनानुसारम् अस्मिन् वर्षे एप्रिलमासस्य २३ दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः नवमसमित्या उपाधिकानूनस्य द्वितीयस्य मसौदे समूहेषु समीक्षा कृता राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः उपाध्यक्षः टाई निङ्गः समूहसमीक्षायाः समये अवदत् यत् "सम्प्रति मम देशस्य विदेशीयपदवीनां मान्यता मुख्यतया अन्यैः देशैः सह हस्ताक्षरितानां परस्परमान्यतासम्झौतानां आधारेण भवति। एतादृशी परस्परमान्यता प्रामाणिकतायाः भेदं कर्तुं शक्नोति, परन्तु गुणवत्तां नियन्त्रयितुं न शक्नोति संस्थाः " इति ।

अस्य कारणात् टिएनिङ्ग् इत्यनेन प्रस्तावितं यत् एतस्याः समस्यायाः समाधानार्थं सम्झौते हस्ताक्षरं कुर्वन् कठोरनियन्त्रणस्य अतिरिक्तं राज्यपरिषदः शैक्षणिकपदवीसमित्याः अन्वेषणस्य अधिकारः प्रदातुं शक्यते वा? ये गुणवत्तामानकान् न पूरयन्ति तेषां प्रमाणीकरणं स्थगयितुं स्पष्टतया अपेक्षितम्। राष्ट्रीयजनकाङ्ग्रेसस्य शिक्षा, विज्ञान, संस्कृति, स्वास्थ्यसमितेः उपाध्यक्षः तियान ज़ुएजुन् इत्यनेन सामाजिकपरिवेक्षणं सुदृढं कर्तुं व्यावसायिकसंस्थाः मूल्याङ्कनं कर्तुं मूल्याङ्कनप्रतिवेदनं च निर्गन्तुं प्रोत्साहयितुं मसौदे प्रावधानाः योजयितुं सुझावः दत्तः।

चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातारः दृष्टवन्तः यत् शिक्षामन्त्रालयस्य विदेशे अध्ययनसेवाकेन्द्रेण “प्रमाणीकरणसमीक्षायाः सुदृढीकरणस्य घोषणा” जारीकृतस्य अनन्तरं अद्यापि विदेशे अध्ययनस्य एजेण्ट्-जनाः सन्ति ये तथाकथितानि “मङ्गोलियादेशे पूर्णकालिक-स्नातकोत्तर-उपाधिं विना गत्वा विक्रयन्ति स्म विदेशे” इति तेषां मित्रमण्डले । प्रकाशितविज्ञापनेषु आवेदनानां केन्द्रीकरणं "श्वेतसूचौ" अन्येषु मंगोलिया-महाविद्यालयेषु विश्वविद्यालयेषु च स्थानान्तरितुं आरब्धम् अस्ति, ये अद्यापि मान्यतासमीक्षायै सुदृढाः न अभवन्

मङ्गोलियादेशस्य एकस्य निजीविश्वविद्यालयस्य चीनीयकार्यालयस्य एकस्य कर्मचारिणः साक्षात्कारं चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातृभिः कृतम् सः अवदत् यत् विद्यालयस्य "सुदृढप्रमाणीकरणसमीक्षासूचौ" समाविष्टस्य अनन्तरं कार्यालयेन सह संचारः सुदृढः अभवत् मंगोलियाई विद्यालयः। सा मन्यते यत् "दीर्घकालं यावत् मान्यतासमीक्षायाः सुदृढीकरणं वस्तुतः लाभप्रदम् अस्ति। न्यूनातिन्यूनं केषाञ्चन उल्लङ्घनानां निवारणं कर्तुं शक्नोति, भविष्ये च (सर्वविद्यालयानाम् पर्यवेक्षणं) अधिकं कठोरं भविष्यति।

मङ्गोलियादेशे चीनदूतावासस्य आधिकारिकजालस्थले २५ जुलै दिनाङ्के मंगोलियादेशे चीनदेशस्य राजदूतः शेन् मिञ्जुआन् मङ्गोलियादेशस्य नूतनशिक्षामन्त्री नरेन्बयार् इत्यनेन सह मिलित्वा द्वयोः देशयोः शैक्षिकसहकार्यस्य विषये विचाराणां आदानप्रदानं कृतवान्। नरेन्बयार् चीनदेशस्य समर्थनस्य साहाय्यस्य च धन्यवादं कृतवान्, नूतनं मंगोलियासर्वकारं चीनदेशेन सह शैक्षणिकशैक्षणिकशिक्षासहकार्यं सुदृढं कर्तुं इच्छति इति च व्यक्तवान्। राजदूतः शेन् इत्यनेन उक्तं यत् चीनदेशः मङ्गोलियादेशेन सह शैक्षिकसहकार्यं सक्रियरूपेण कर्तुं, अधिकानि उत्कृष्टप्रतिभानां संवर्धनं कर्तुं, द्वयोः देशयोः तेषां सम्बन्धानां च उत्तमविकासाय साहाय्यं कर्तुं इच्छति।

(झाङ्ग हाङ्ग, वाङ्ग मिंग, ली नान्, सन हाओ च सर्वे लेखस्य छद्मनाम सन्ति)

चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता Xi Congcong स्रोत: चीन युवा दैनिक

स्रोतः चीनयुवा दैनिक