BYD इत्यस्य पञ्चमपीढीयाः DM प्रौद्योगिक्याः अनुभवं कुर्वन्तु: बैटरीजीवनं केवलं मुख्यविषयं नास्ति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव BYD इत्यनेन बीजिंगनगरे पञ्चमपीढीयाः DM प्रौद्योगिकीविश्लेषणसमागमः कृतः । तस्वीरं BYD सौजन्येन प्राप्तम्
चीनयुवा दैनिकग्राहकसमाचारः (China Youth Daily·China Youth Daily reporter Wang Jinghui) अद्य यथा यथा नवीन ऊर्जावाहनउद्योगः प्रफुल्लितः अस्ति तथा उद्योगस्य प्रगतेः प्रवर्धनार्थं प्रौद्योगिकीनवाचारः प्रमुखशक्तिः अभवत्। बहुकालपूर्वं BYD इत्यनेन पञ्चमपीढीयाः DM प्रौद्योगिकी प्रकाशिता, यत् प्लग-इन्-संकरक्षेत्रे अन्यत् सफलतां चिह्नितवान् ।
8 अगस्ततः 10 दिनाङ्कपर्यन्तं BYD इत्यनेन बीजिंगनगरे पञ्चमपीढीयाः DM प्रौद्योगिकीविश्लेषणसभा आयोजिता BYD Automotive New Technology Research Institute इत्यस्य वरिष्ठाः अभियंताः पञ्चमपीढीयाः DM इत्यस्य प्रौद्योगिकी नवीनतानां व्यापकविश्लेषणं कृतवन्तः, येन बहु ध्यानं आकर्षितम्
"पञ्चम-पीढीयाः डीएम-प्रौद्योगिक्याः कृते ४६.०६% इञ्जिन-ताप-दक्षतां प्राप्ता , पञ्चमपीढीयाः डीएम-प्रौद्योगिक्याः एतादृशाः उत्कृष्टाः उपलब्धयः प्राप्तुं शक्यन्ते इति कारणं तस्य पृष्ठतः प्रबल-तकनीकी-समर्थनात् अविभाज्यम् अस्ति ।
विशेषतः, ईएचएस विद्युत् संकरप्रणाली न केवलं परमसंरचनात्मकविन्यासस्य माध्यमेन शक्तिघनत्वं सुधारयति, अपितु ऊर्जाप्रवाहमार्गस्य हानिम् अपि बहुधा न्यूनीकरोति समग्ररूपेण संचालनदक्षता प्लग-इनस्य कृते विशेषब्लेडबैटरी 92% यावत् भवति संकरः सुरक्षां सुनिश्चितं करोति ।
संवाददाता ज्ञातवान् यत् विद्युत्-आधारित-शक्ति-वास्तुकलानां अतिरिक्तं पञ्चम-पीढीयाः डीएम-प्रौद्योगिक्याः अन्यत् मुख्यविषयं पूर्ण-तापमान-वाहनस्य ताप-प्रबन्धन-वास्तुकला अस्ति एषा वास्तुकला अग्रे केबिन-ताप-प्रबन्धनस्य, बैटरी-ताप-प्रबन्धनस्य, काकपिट्-तापीय-प्रबन्धनस्य च त्रीणि प्रमुखाणि प्रणाल्यानि समग्ररूपेण एकीकृत्य विविध-प्रणालीनां मध्ये कुशल-सहकार्यस्य अनुमतिं ददाति
"उच्चतापमानवातावरणेषु एषा वास्तुकला ऊर्जायाः उपभोगस्य १०% पर्यन्तं रक्षितुं शक्नोति; न्यूनतापमानवातावरणेषु ऊर्जायाः उपभोगस्य ८% पर्यन्तं रक्षणं कर्तुं शक्नोति। एतत् सर्वतोमुखी ऊर्जा-बचने डिजाइनं न केवलं वाहनस्य अनुमतिं ददाति operate in different environments इदं इष्टतमं प्रदर्शनं निर्वाहयति तथा च वाहनचालनस्य आरामस्य महतीं सुधारं करोति" इति उपर्युक्तः अभियंता पत्रकारैः सह अवदत्।
इवेण्ट् स्थले BYD इत्यनेन Qin L DM-i तथा Seal 06 DM-i इत्यस्य ईंधनस्य उपभोगस्य वास्तविकजीवनस्य परीक्षणकार्यक्रमः अपि आयोजितः यत् 100 किलोमीटर् यावत् विद्युत् हानिः अभवत् अन्तिम-वास्तविक-परीक्षण-परिणामेषु ज्ञातं यत् द्वयोः मॉडलयोः ईंधनस्य उपभोगः प्रति १०० किलोमीटर्-पर्यन्तं २.७L तः न्यूनः आसीत् एतेन परिणामेन पुनः पञ्चम-पीढीयाः डी.एम.
स्रोतः चीन युवा दैनिक ग्राहक