समाचारं

इदं कथ्यते यत् हेडुओ टेक्नोलॉजी बाधितस्य स्मार्टड्राइविंग् उद्योगस्य पुनर्गठनं कर्तुं प्रयतते तथा च पूंजीयाः "शीतलीकरणं" अनुभवति।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुद्धिमान् वाहनचालन-उद्योगः उन्मूलनस्य, समेकनस्य च चरणे प्रवेशं कर्तुं शक्नोति ।

14 अगस्तदिनाङ्के वाडियन ऑटो इत्यस्य प्रतिवेदनानुसारं घरेलुबुद्धिमान् वाहनचालनसमाधानप्रदातृणां हेडुओ टेक्नोलॉजी तथा गुआंगझौ ऑटोमोबाइल ग्रुप् इत्यनेन प्रवर्धितायाः पुनर्गठनयोजनायाः सामना चरानाम् सामना कृतः अस्ति हेडुओ टेक्नोलॉजी इत्यस्य वर्तमानवित्तीयस्थितिः अतीव कठिना अस्ति। एतेन प्रभावितः हेडुओ टेक्नोलॉजी स्वस्य अधिकांशं मूलविभागं यथा आँकडा तथा अनुसंधानविकासः विघटयति, अनुसंधानविकासक्रियाकलापं च स्थगयति ।

विषये परिचितानाम् अनुसारं हेडुओ प्रौद्योगिक्याः जीएसी समूहस्य च मध्ये पुनर्गठनचर्चानां आरम्भः अस्मिन् वर्षे जुलैमासात् आरभ्य ज्ञातुं शक्यते, यदा पुनर्गठनयोजना वार्तायां समीपे आसीत्। पुनर्गठनयोजनायाः सर्वेभ्यः भागधारकेभ्यः समर्थनं प्राप्तुं असफलतायाः अनन्तरं हेडुओ टेक्नोलॉजी संस्थापकः मुख्यकार्यकारी च नी काई इत्यनेन आन्तरिकपत्रं जारीकृत्य कर्मचारिभ्यः अस्य विषयस्य सूचना दत्ता तथा च उक्तं यत् कम्पनी जुलाईमासस्य वेतनं, उचितवेतनं, भविष्यनिधिं च दातुं असमर्था भविष्यति।

उपर्युक्तस्थितेः विषये "दैनिक आर्थिकसमाचारस्य" एकः संवाददाता Heduo Technology इत्यनेन सह सम्पर्कं कृत्वा अवगन्तुं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्। तस्मिन् एव काले संवाददाता हेडुओ टेक्नोलॉजी इत्यस्य आधिकारिकजालस्थलं पश्यन् ज्ञातवान् यत् अद्यापि जालपुटे बहूनां नियुक्तिपदानि स्थापितानि सन्ति, अनेकानि पदस्थानानि च विशेषतया विद्यालयनियुक्तिसमूहान् लक्षितानि सन्ति।

किं १ अर्बं अधिकं सञ्चितं वित्तपोषणं व्ययितम्?

तियान्यान्चा दर्शयति यत् हेडुओ टेक्नोलॉजी जून २०१७ तमे वर्षे स्थापिता अस्ति तथा च स्वायत्तवाहनचालनस्य कृते सामूहिकनिर्माणसमाधानं प्रति केन्द्रितं कम्पनी अस्ति । कम्पनीयाः संस्थापकः नी काई बैडू डीप लर्निंग रिसर्च इन्स्टिट्यूट् इत्यस्य वरिष्ठः वैज्ञानिकः आसीत् तथा च बैडू इत्यस्य स्वायत्तवाहनचालनव्यापारस्य आरम्भिकेषु दिनेषु महत्त्वपूर्णः तकनीकीनेता आसीत्

२०१७ तमे वर्षे स्थापनायाः अनन्तरं हेडुओ टेक्नोलॉजी इत्यनेन वित्तपोषणस्य बहुविधाः दौराः सम्पन्नाः, यत्र संचयी वित्तपोषणं १ अरब आरएमबी इत्यस्मात् अधिकं भवति निवेशकाः आईडीजी, सिकोइया चीन, ग्वाङ्गडोङ्ग वित्त, जीएसी समूहः, नेवइन्फो च सन्ति नवीनतमं वित्तपोषणं २०२३ तमस्य वर्षस्य जुलैमासे वित्तपोषणस्य C3 दौरः आसीत्, यस्य संयुक्तरूपेण नेतृत्वं गुआङ्गडोङ्ग युएके वित्तीयसमूहः जीएसी कैपिटलः च कृतवन्तः, यत्र वित्तपोषणराशिः ३० कोटि युआन् आसीत्

होलो प्रौद्योगिक्याः आधिकारिकजालस्थलस्य अनुसारं तस्य मुख्याः उत्पादाः व्यवसायाः च द्वौ मूलउत्पादौ कवरं कुर्वन्ति : होलोपायलट् इति स्वायत्तवाहनप्रणाली, होलोपार्किंग् इति स्वायत्तपार्किङ्गप्रणाली च L2+ तः L4 पर्यन्तं उच्च-अन्त-स्वायत्त-चालन-प्रणालीनां भिन्न-प्रदर्शन-आवश्यकतानां पूर्तये स्वायत्त-वाहन-डोमेन-नियन्त्रकः HoloArk तथा च Horizon Journey-श्रृङ्खला-चिप्स-आधारितः बुद्धिमान् अग्र-दृश्य-कॅमेरा HoloIFC इति प्रक्षेपणं कृतम्

चित्र स्रोतः दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

रिपोर्टरस्य अवगमनानुसारं हेडुओ टेक्नोलॉजी २०२१ तमे वर्षे एव जीएसी समूहेन सह सहकार्यं प्राप्तवान्, तथा च क्रमशः जीएसी इत्यस्मात् प्रायः ४० कोटि युआन् इत्यस्य निवेशस्य त्रयः दौराः प्राप्तवती अस्ति गतवर्षस्य जुलैमासे वित्तपोषणस्य C+ दौरं सम्पन्नं कृत्वा GAC समूहः Heduo Technology इत्यस्य प्रायः 13% भागं धारयति स्म तथा च सः बृहत्तमः बाह्यभागधारकः अभवत् व्यावसायिकस्तरस्य २०२२ तः आरभ्य हेडुओ प्रौद्योगिक्याः स्मार्टड्राइविंग् समाधानं (पार्किंग्, ड्राइविंग् च सहितम्) GAC Aion, Trumpchi, Haopin इत्यादिषु मॉडल् इत्यत्र अपि कार्यान्वितम् अस्ति

"सम्प्रति यदा स्मार्ट-ड्राइविंग-कम्पनी नूतनं सामूहिक-उत्पादन-परियोजनां आरभते तदा प्रारम्भिक-पदे बहु निवेशस्य आवश्यकता भवति। सामूहिक-उत्पादनस्य वितरणस्य अनन्तरं स्मार्ट-ड्राइविंग्-कम्पनी यत् अनुज्ञापत्र-शुल्कं प्राप्तुं शक्नोति, तत् प्रायः प्रत्यक्षतया विक्रय-सम्बद्धं भवति the model." स्मार्ट-वाहन-उद्योगे एकः व्यक्तिः अवदत्। .

उल्लेखनीयं यत् हेडुओ प्रौद्योगिक्याः मुख्यग्राहकस्य गुआङ्गझौ ऑटोमोबाइलसमूहस्य आदेशस्य आवश्यकतां पूरयितुं प्रक्रियायां एतत् एव अस्ति। यथा, २०२२ तमस्य वर्षस्य अन्ते प्रक्षेपणं भविष्यति इति हाओपिन् जीटी २०२३ तमे वर्षे कुलम् ३,५८३ यूनिट्-वितरणं कृतवान्, २०२४ तमस्य वर्षस्य जनवरी-मासतः जुलै-मासपर्यन्तं च सञ्चितविक्रयः ३,४१३ यूनिट्-रूप्यकाणां तुलने आसीत् २०२४ , भेदः अल्पः नास्ति ।

परन्तु यथा यथा ग्वाङ्गझौ-आटोमोबाइल-समूहेन सह सहकार्य-परियोजनायां केचन चराः उद्भूताः, तथैव हेडुओ-प्रौद्योगिक्याः परिचालन-कठिनताः अधिकाः तीव्राः अभवन्, पुनर्गठन-योजनायाः वार्ता अपि उद्भूताः

स्मार्टड्राइविंग् उद्योगः पूंजी “शीतलनं” अनुभवति ।

वस्तुतः हेडुओ प्रौद्योगिक्याः सम्मुखीभूता स्थितिः एकः एकान्तप्रकरणः नास्ति, अपितु वर्तमानस्य बुद्धिमान् वाहनचालन-उद्योगस्य सम्मुखीभूता सामान्या आव्हाना अस्ति ।

एकतः स्वायत्तवाहनचालन-उद्योगे अनुसन्धानविकासव्ययः अधिकः भवति, तस्मात् अधिकवित्तीयदबावस्य सामना भवति । सगितार जुचुआङ्ग इत्यस्य उदाहरणं गृहीत्वा २०२० तः २०२२ पर्यन्तं तस्य अनुसंधानविकासव्ययः क्रमशः ८२ मिलियन युआन्, १३३ मिलियन युआन्, ३०६ मिलियन युआन् च आसीत्, यत् अस्मिन् एव काले कुलराजस्वस्य ४७.७%, ४०.२%, ५७.७% च अभवत्

अपरपक्षे सामान्यतया उद्योगः बृहत्ग्राहकानाम् उपरि उच्चनिर्भरतायाः समस्यायाः सामनां करोति । यथा ज़िक्सिङ्ग् प्रौद्योगिक्याः प्रॉस्पेक्टस् मध्ये प्रकटितम्, २०२० तः ३० जून २०२३ पर्यन्तं जीली समूहतः कम्पनीयाः राजस्वं क्रमशः ०%, ५३.०%, ९६.४%, ९५.०% च अभवत्

तत्सह मूल्ययुद्धस्य निरन्तरता आपूर्तिकर्तानां लाभं अपि निपीडयिष्यति। "यतो हि मार्केट् अत्यधिकं व्यस्तं भवति, OEMs आपूर्तिकर्तान् मूल्यवर्धनार्थं बाध्यं कुर्वन्ति, आपूर्तिकर्तानां जीवितस्य स्थानं सीमितं भवति, यत् तदनन्तरं अनुसन्धानं विकासं च प्रभावितं करोति, सिंघुआ विश्वविद्यालयस्य सूझौ ऑटोमोटिव् रिसर्च इन्स्टिट्यूट् इत्यस्य सहायकः डाई यिफान् अवदत्।

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)

तदतिरिक्तं सम्प्रति बहवः कम्पनयः स्वविकसितप्रौद्योगिकीनां अनुसरणं कुर्वन्ति, यथा हुवावे, एनआईओ च । हुवावे न केवलं स्वस्य लिडार-स्मार्ट-काकपिट्-प्रणालीं विकसयति, अपितु स्वायत्त-वाहन-चिप्स्-सहिताः अन्ये कोर-सॉफ्टवेयर-हार्डवेयर-इत्येतयोः अपि सम्मिलिताः सन्ति स्वायत्तवाहनसप्लायरव्यापारे अपि एतस्य प्रभावः भवति ।

"उल्लासस्य अनुभवानन्तरं पूंजीबाजारस्य स्मार्टड्राइविंग् उद्योगस्य अनुसरणं शीतलं भवितुं आरब्धम् अस्ति एकः निवेशकः स्पष्टतया अवदत्।" यतो हि प्रौद्योगिक्याः कार्यान्वयनम् अपेक्षितरूपेण न प्रगतम्, अल्पकालीनरूपेण बृहत्-परिमाणेन रक्तनिर्माणं प्राप्तुं कठिनं भवति, L4 निवेशः महत्त्वपूर्णतया शीतलं जातः, अमेरिकनस्वायत्तवाहनकम्पनीभिः एकदा दिवालियापनस्य तरङ्गः अनुभवितः यथा, २०२२ तमस्य वर्षस्य अक्टोबर्-मासे आर्गो एआइ इति तारा-कम्पनी स्वस्य बन्दीकरणस्य, विघटनस्य च घोषणां कृतवती, केचन कर्मचारिणः निवेशकैः फोर्ड-फोक्सवैगन-इत्यनेन च गृहीताः

अस्मिन् सन्दर्भे सम्पूर्णः उद्योगः शीघ्रमेव उन्मूलनस्य एकीकरणस्य च कालखण्डे प्रवेशं कर्तुं शक्नोति एकतः सः सक्रियरूपेण सूचीकरणद्वारा रक्तं पुनः प्राप्तुं प्रयतते, अपरतः सः संकुचति वा निराकृतः वा भवति अस्मिन् विषये केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् कम्पनीयाः स्व-उत्पादन-क्षमतायां कथं सुधारः करणीयः इति विषयः भविष्यति यस्मिन् स्वायत्त-वाहन-कम्पनीभिः भविष्ये ध्यानं दातव्यम् |.

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया