समाचारं

सदस्यताः बहुधा निलम्बिताः भवन्ति, अनेकेषां निधिविक्रयसंस्थानां कृते प्रवर्तन्ते च किं परस्परमान्यतानिधिः निवेशनीलसागरः भविष्यति?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 14 अगस्त (रिपोर्टर झोउ जिओया)एकदा आलापमार्गः इति गण्यते स्म, परस्परं मान्यताप्राप्तानाम् निधिनां निवेशस्य लोकप्रियता क्रमेण वर्धमाना अस्ति ।

एकतः अगस्तमासात् आरभ्य केचन परस्परमान्यताप्राप्ताः निधयः सदस्यतायाः निलम्बनस्य घोषणां कृतवन्तः यतोहि मुख्यभूमियां विक्रयपरिमाणं ५०% सीमायाः समीपे अस्ति अपरतः अनेके संस्थाः परस्परमान्यताप्राप्तनिधिं धारयितुं स्वप्रयत्नाः वर्धितवन्तः; तथा केचन घोषितवन्तः यत् ते प्रत्यक्षविक्रयणं निरन्तरं करिष्यन्ति मञ्चे शुल्कं न्यूनीकृतम्, नूतनाः मालवाहनसंस्थाः अपि सन्ति, तथा च सहभागिनां मालवाहनसंस्थानां कृते दर छूटः अपि अस्ति।

उद्योगस्य अन्तःस्थानां दृष्टौ परस्परं मान्यताप्राप्ताः निधिः सम्प्रति नीलसागरस्य विपण्यम् अस्ति, अस्मिन् वर्षे क्रमेण वर्धमानेन स्केलेन सह विपण्यस्य क्षमता द्रष्टुं न कठिनम्। तेषु तुल्यकालिकरूपेण बृहत् अनुपातेन सह बन्धकप्रकारस्य परस्परमान्यताप्राप्तनिधिनां अनुवर्तननिवेशस्य अवसराः अपि निरन्तरं ध्यानस्य योग्याः सन्ति केचन संस्थाः मन्यन्ते यत् अमेरिकी-बाण्ड्-मूल्यनिर्धारणं प्रायः अन्येषां बन्धक-बाजाराणां कृते सन्दर्भः भवति ।

बन्धकप्रकारस्य परस्परं मान्यताप्राप्ताः निधिः “स्वद्वाराणि पिधाय ग्राहकं नकारयति” ।

अधुना केचन परस्परमान्यताः बन्धकनिधिः सदस्यतायाः निलम्बनस्य घोषणां कृतवन्तः । GaoTeng Micro Fund-GaoTeng Asia Income Fund इत्यनेन घोषितं यत् सः मुख्यभूमिनिवेशकानां सदस्यतां स्वीकुर्वन् ९ अगस्ततः आरभ्य स्थगयिष्यति। घोषणायाम् उक्तं यत् मुख्यभूमियां बीजिंग-म्यूचुअल्-रिकग्निशन-कोषस्य विक्रय-परिमाणं कोषस्य कुल-सम्पत्त्याः ५०% अधिकं न भवेत् यदि प्रतिशतं ४७% यावत् भवति तर्हि सदस्यतां स्थगयितुं निर्णयं कर्तुं अधिकारः अस्ति 50% एकस्मिन् निश्चितव्यापारदिने, मुख्यभूमिसदस्यता निलम्बिता भविष्यति , यावत् बीजिंग परस्परमान्यताकोषस्य शर्ताः पुनः न पूर्यन्ते।

ChinaAMC Select Fixed Income Allocation Fund इत्यनेन अस्मिन् वर्षे द्वितीयवारं मुख्यभूमिनिवेशकानां सदस्यतां स्थगितम्। नवीनतमः अगस्तमासस्य ५ दिनाङ्के आसीत्, यतः अगस्तमासस्य २ दिनाङ्कस्य अन्ते कोषस्य मुख्यभूमिविक्रयः कोषस्य कुलसम्पत्त्याः ४५% भागः आसीत् । अगस्तमासस्य २ दिनाङ्कः अपि प्रथमः दिवसः अस्ति यदा कोषः मुख्यभूमिनिवेशकानां सदस्यतां पुनः आरभते ।

मॉर्गन एशिया टोटल रिटर्न् बाण्ड् फण्ड् इत्यनेन अपि अगस्तमासस्य २ दिनाङ्कात् मुख्यभूमिनिवेशकानां सदस्यतां स्थगितम् अस्ति;

"बीजिंगनगरे परस्परं मान्यताप्राप्तानाम् ऋणनिधिनां सदस्यतायाः नित्यं निलम्बनं मुख्यतया चीन-अमेरिका-देशयोः मध्ये उच्चव्याजदरभेदस्य वातावरणे विदेशेषु अपेक्षाकृतं उच्च-उपज-सम्पत्त्याः आवंटनस्य माङ्गं प्रतिबिम्बयति of the FOF Investment Department of HSBC Jintrust Fund , एकतः, घरेलुबाण्डबाजारस्य उपजः ऐतिहासिकरूपेण न्यूनस्तरं यावत् पतति, येन निवेशकानां बाण्ड् उपजस्य निरन्तरं न्यूनतायाः, बाण्ड्बाजारस्य अस्थिरतायाः च चिन्ता वर्धते।

अपरपक्षे, फेडरल् रिजर्व् द्वारा व्याजदरेषु कटौतीयाः अपेक्षायाः कारणात् अमेरिकी-बाण्ड्-संस्थाः उत्तमं प्रदर्शनं करिष्यन्ति इति अपेक्षा अस्ति, येन घरेलुनिवेशकानां व्याजं, अमेरिकी-डॉलर-बण्ड्-उत्पादानाम् माङ्गं च वर्धितम् अस्ति

श्रोडर इन्वेस्टमेण्ट्स् इत्यस्य अपि मतं यत् परस्परं मान्यताप्राप्तनिधिषु केषुचित् ऋणाधारेषु हाङ्गकाङ्ग-देशे बृहत्-भण्डारः नास्ति, अतः मुख्यभूमि-देशे विक्रय-क्षमता अपि प्रासंगिक-विनियमानाम् अनुसारं सीमितं भवति, अतः निकटभविष्यत्काले प्रायः क्रय-प्रतिबन्धाः प्रवर्तयितुं शक्यन्ते .

जे.पी.मॉर्गन एसेट मैनेजमेण्ट् (चीन) इत्यस्य अन्तर्राष्ट्रीयव्यापारविभागस्य निदेशकः झाङ्ग ज़िन् इत्यनेन उल्लेखः कृतः यत् विदेशेषु बाजारेषु आवंटनार्थं घरेलुनिवेशकानां कृते मुख्यं साधनं क्यूडीआईआई उत्पादाः सन्ति हालस्य कठिनकोटानां सन्दर्भे ऋणनिधिनां परस्परं मान्यता अधिका भविष्यति अन्येषां रणनीतीनां अपेक्षया प्रभावी निवेशकानां ध्यानं आकर्षयति।

एशियाई-बण्ड्-अमेरिकन-बण्ड्-इत्यादीनां निवेश-अवकाशानां मध्ये के भेदाः सन्ति ?

बीजिंगनगरे परस्परं मान्यताप्राप्तऋणनिधिषु क्रयणप्रतिबन्धाः एशियाईबन्धकेषु अमेरिकीबन्धकेषु च निवेशितेषु उत्पादेषु दृश्यन्ते, तयोः निवेशस्य अवसरेषु अन्तरं अपि विपण्यस्य केन्द्रबिन्दुः अभवत्

सः झे इत्यनेन विश्लेषितं यत् एशियाई-बाण्ड्-मध्ये निवेशं कुर्वन्तः अधिकांशः परस्पर-मान्यता-निधिः मूलतः मध्यम-अवधि-ऋण-अमेरिकी-बाण्ड्-निधिः अस्ति, तेषां आयः च त्रयः भागाः भवन्ति: ऋण-प्रसारः, अमेरिकी-बेन्चमार्क-व्याज-दराः, विनिमय-दराः च "तार्किकरूपेण अमेरिकी-अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य कल्पनेन तस्य लाभाः सर्वोत्तमाः सन्ति । अस्मिन् सन्दर्भे अर्थव्यवस्था तुल्यकालिकरूपेण लचीला एव तिष्ठति, तस्याः ऋण-प्रसारः विस्तारितः न भविष्यति, विनिमय-दरस्य उतार-चढावः च बृहत् न भविष्यति; कूपन-पूञ्जी च निरन्तरं भवति व्याजदरकटनस्य प्रत्याशायां लाभाः, अतः अमेरिकी-अर्थव्यवस्थायां मृदु-अवरोहणं अस्माकं अस्य वर्गस्य क्रयणस्य पृष्ठतः तर्कः अस्ति” इति ।

तस्य मतेन यथा यथा फेडरल रिजर्वः व्याजदरकटनचैनेल्-मध्ये प्रविशति तथा अर्थव्यवस्थायाः मृदु-अवरोहणेन सह मिलित्वा भविष्ये सम्बन्धित-उत्पादानाम् विजय-दरः अधिका भविष्यति परन्तु विनिमय-दर-जोखिमेषु विशेषं ध्यानं दातव्यम् तदतिरिक्तं यदि अमेरिकीमन्दतायाः तर्कः पुष्टः भवति तर्हि उच्च-उत्पादक-बन्धनेषु अपि तस्य अधिकः प्रभावः भविष्यति यतोहि व्याजदरस्य प्रसारः विस्तृतः भविष्यति

"यतो हि अमेरिकादेशः विकसितः देशः अस्ति, तस्य आर्थिकवृद्धिः महङ्गानि च एशियादेशेभ्यः भिन्नाः सन्ति, नाममात्रव्याजदराणि च प्रायः एशियादेशेभ्यः न्यूनाः भवन्ति । अतः समानऋणगुणवत्तायाः आधारेण एशियायाः बन्धनम् उपजस्य प्रायः अमेरिकी-बन्धकानां तुलने प्रीमियमः भवति।" श्रोडर-निवेशः व्याख्यातवान् यत् यतः फेडरल् रिजर्वस्य मौद्रिकनीत्या निर्मिताः सूचनाः तुल्यकालिकरूपेण पारदर्शी भवन्ति, अतः अमेरिकी-बाण्ड्-मूल्यनिर्धारणं प्रायः अन्येषां बन्धक-बाजाराणां कृते सन्दर्भः भवति, तथा च फेडरल्-रिजर्वस्य मौद्रिकनीतिः अपि अभवत् एशियायां वा अन्येषु उदयमानविपण्येषु व्याजदरपरिवर्तनस्य मापदण्डः ।

परवर्तीकाले विदेशेषु बन्धकविपण्ये निवेशस्य अवसरान् प्रतीक्षमाणा एजन्सी मन्यते यत् बन्धकप्रकारस्य चयनं महत्त्वपूर्णम् अस्ति। तेषां विश्लेषणं कृतम् यत् २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके वैश्विक-बाण्ड्-विपणेन २०२४ तमे वर्षे अमेरिकी-व्याज-दर-कटाहस्य अपेक्षायाः प्रतिक्रियायां अग्रणीत्वं प्राप्तम्, तथापि २०२४ तमस्य वर्षस्य प्रथमार्धे विलम्बस्य कारणेन बन्धक-मूल्यानां तीव्रवृद्धिः अभवत् अमेरिकीव्याजदरकटनस्य दीर्घकालीनबाण्ड्-प्रदर्शनं न अपेक्षां न पूरितवान् ।

यद्यपि मन्दतायाः जोखिमः वर्धितः अस्ति तथापि अर्थव्यवस्थायाः कृते "मृदु-अवरोहणम्" तेषां मूलभूत-अनुमानं वर्तते । “अस्माभिः न मन्यते यत् फेडः इदानीं तत्क्षणमेव व्याजदरेषु कटौतीं करिष्यति, परन्तु न्यूनानां बन्धकदराणां पुनः मूल्यनिर्धारणस्य एषा तरङ्गः अतिशुद्धा कृता इति दृश्यते, तथा च मन्दतां प्रतिबिम्बयन्तः केचन प्रीमियमाः रणनीतिकदृष्ट्या U.S. कोषाः मूल्यं अनाकर्षकं भवति” इति ।

ते वैश्विकबन्धकविभागेषु सावधानाः सन्ति, तर्कयन्ति यत् यावत् मन्दतायाः विपण्यप्रत्याशाः न वर्धन्ते तावत् दीर्घकालीनबन्धकानां मूल्याङ्कनस्य सीमितस्थानं भवति अमेरिकीनिर्वाचने सकारात्मका आर्थिकनीतिभिः मध्यकालीन आर्थिकमन्दतायाः सम्भावना अपि किञ्चित्पर्यन्तं न्यूनीकृता अस्ति ।

परस्परं मान्यताप्राप्तनिधिविक्रयसंस्थासु रियायतदरेषु च वृद्धिः

यदा केषाञ्चन उत्पादानाम् सदस्यता स्थगितम् अस्ति, तदा बीजिंग-म्यूचुअल्-मान्यता-कोषस्य समग्र-धारण-प्रयत्नाः अपि वर्धन्ते । अगस्त १३ दिनाङ्के तियानहोङ्ग फण्ड् इत्यनेन घोषितं यत् इतः परं JD.com इत्यस्य Kentray China Fund, Swiss Patek Strategic Income Fund-HM RMB Category तथा UBS (Hong Kong) China Opportunities Equity Fund (USD), The sales agency of BEA इत्येतत् योजयिष्यति यूनियन कैपिटल एशिया स्ट्रैटेजिक बाण्ड् फंड आरएमबी (संचय) इत्यनेन सदस्यता-मोचनसेवाः उद्घाटिताः, स्वस्य प्राथमिकता-दर-क्रियाकलापयोः भागं च गृहीतम् अस्ति

सार्वजनिकसूचनाः दर्शयन्ति यत् उपरि उल्लिखितानि चत्वारि निधयः सर्वे बीजिंगनगरस्य परस्परमान्यताः निधयः सन्ति । JD Finance इत्यस्य आधिकारिकजालस्थले APP इत्यत्र एतेषां चतुर्णां उत्पादानाम् सदस्यतायाः दराः सर्वेषां कृते 10% छूटिताः सन्ति उदाहरणार्थं BEA Asia Strategic Bond Fund RMB (accumulation) इत्यस्य मूलतः 1.5% क्रयदरः आसीत्, परन्तु अधुना 0.15% अस्ति

तदतिरिक्तं एचएसबीसी जिन्ट्रस्ट् फण्ड् इत्यनेन एतदपि घोषितं यत् निवेशकानां दीर्घकालीनविश्वासस्य समर्थनस्य च धन्यवादं कर्तुं जेडी केन्ट्रे इत्यनेन सह परामर्शं कृत्वा २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्कात् आरभ्य स्वस्य एच् एसबीसी एशिया बाण्ड् फण्ड्, एचएसबीसी एशिया उच्च आय इति निर्णयः कृतः अस्ति बाण्ड् कोषः, एचएसबीसी एशिया उच्च उपज बाण्ड् कोषः तथा अन्ये ३ उत्तरदिशि परस्परमान्यताप्राप्ताः निधिः कुलम् १० शेयरवर्गैः सह जेडी केन्ट्रे सदस्यताशुल्कछूटक्रियाकलापस्य भागं गृहीतवान्

घोषणायाम् ज्ञायते यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्कात् आरभ्य ये निवेशकाः जेडी केन्ट्रे इत्यस्य माध्यमेन उपर्युक्तानां १० निधिशेयरवर्गाणां सदस्यतां गृह्णन्ति ते सदस्यतादरात् ०.१% छूटं भोक्तुं शक्नुवन्ति यथा एचएसबीसी एशियन बाण्ड्स् बीसीएच-आरएमबी इत्यस्य क्रयदरः २% तः ०.०२% यावत् न्यूनीकृतः अस्ति ।

मोर्गन फण्ड् इत्यनेन स्वस्य प्रत्यक्षविक्रयमञ्चे सदस्यताशुल्के सदस्यताशुल्के वा ०.१% छूटस्य घोषणा कृता । बेइशाङ्ग परस्पर मान्यताप्राप्तनिधिनां घरेलु एजेण्टरूपेण, कम्पनी यस्य प्रतिनिधित्वं करोति तेषां षट् बेइशाङ्ग परस्परमान्यनिधिषु केचन भागाः अपि अस्मिन् प्राधान्यदरक्रियाकलापे भागं गृह्णन्ति

तदतिरिक्तं एबीसी-सीए कोषः अगस्तमासे अपि घोषितवान् यत् सः उत्तरदिशि गच्छन्तयोः परस्परमान्यताप्राप्तयोः निधियोः कतिपयेषु शेयरवर्गेषु एजेन्सी एजेन्सीरूपेण एचएसबीसीबीमादलालान् योजयिष्यति। अगस्तमासे तियानहोङ्ग् फण्ड् इत्यनेन यूबीएस (हाङ्गकाङ्ग) चाइना ओपर्चुनिटी स्टॉक् फण्ड् (USD) इत्यस्य विक्रय एजेन्सी इति रूपेण तिआन्टियन फण्ड् इत्येतत् योजयित्वा तस्य शुल्कस्य छूटे भागं गृहीतम् । हुआबाओ कोषेन प्रतिनिधित्वं कृत्वा होङ्गशौ उच्च-उपज-अस्थिरता-प्रबन्धन-बाण्ड्-कोषस्य केचन निधि-शेयर-वर्गाः अपि अगस्त-मासे जेडी-केन्ट्रे-इत्येतत् एजेन्सी-रूपेण योजितवन्तः

समग्रतया अगस्तमासात् आरभ्य बेइशाङ्ग म्यूचुअल् रिकग्निशन फण्ड् इत्यनेन एजेन्सी एजेन्सी वर्धयितुं, एजेन्सी एजेन्सी दरं प्राधान्यक्रियाकलापैः सह भागं ग्रहीतुं इत्यादिभिः सह सम्बद्धानि ४० तः अधिकाः घोषणाः जारीकृताः सन्ति गुओसेन् सिक्योरिटीज, जेडी डॉट कॉम केन्ट्रे, औद्योगिकप्रतिभूतिः, चाइना मर्चेंट्स् सिक्योरिटीज, तथा च बैंक् आफ् चाइना निधिप्रबन्धनप्रत्यक्षविक्रयकाउण्टर, मोर्गनफण्डप्रत्यक्षविक्रयमञ्चः, हार्वेस्ट् वेल्थ् प्रबन्धनम्, हैङ्ग सेङ्गबैङ्कः, तियानटियनफण्डः, एचएसबीसीबीमादलालाः इत्यादयः बहवः संस्थाः अस्मिन् मासे बीजिंग-आधारितपरस्परमान्यताप्राप्तनिधिं नवीनतया विक्रीतवन्तः।

Beishang Mutual Recognition Fund कथं चयनं कर्तव्यम्?

अधिकनिधिविक्रय-एजेन्सी-प्रवर्तनेन वैश्विक-सम्पत्त्याः आवंटनार्थं समुचितं बीजिंग-म्यूचुअल-रिकग्निशन-कोषं कथं चयनं कर्तव्यम् इति अपि निवेशकानां सम्मुखे विषयः अस्ति

झाङ्ग ज़िन् उल्लेखितवान् यत्, क्यूडीआईआई निधिनां विपरीतम्, परस्परं मान्यताप्राप्ताः निधिः अधिकविविधमुद्राशेयरप्रकारं विनिमयदरहेजिंगशेयरप्रकारं च प्रदाति विदेशेषु ऋणेषु निवेशं कुर्वतां घरेलुनिवेशकानां कृते परस्परं मान्यताप्राप्तनिधिषु QDII निधिभ्यः अपेक्षया उपलब्धशेयरप्रकारेषु अधिकविकल्पाः सन्ति ।

हे झे इत्यस्य मते परस्परं मान्यताप्राप्ताः निधयः सामान्यतया आरएमबी, अमेरिकी-डॉलर्, हाङ्गकाङ्ग-डॉलर्, तथा च आस्ट्रेलिया-डॉलर्, हेजिंग् तथा गैर-हेज्ड्-शेयराः, संचय-लाभांश-शेयराः, अन्ये च भिन्नाः शेयर-प्रकाराः इत्यादीन् बहु-मुद्रा-शेयरान् स्थापयन्ति

"अल्पकालीनरूपेण, यतोहि विनिमयदरस्य अमेरिकीऋणस्य च विषये विपण्यस्य अपेक्षिता प्रतिक्रिया तुल्यकालिकरूपेण प्रबलः अस्ति, सरलतया वक्तुं शक्यते यत्, अमेरिकीडॉलरस्य विनिमयदरः, अमेरिकीऋणस्य उपजः च एकस्मिन् समये महत्त्वपूर्णतया न्यूनीकृतः अस्ति अत्यन्तं शीघ्रं निष्कर्षं निकासयितुं यत् अमेरिकी अर्थव्यवस्था द्रुतगतिना मन्दगतिम् अवाप्तवती अस्ति यत् अमेरिकी-बण्ड्-उपजः अमेरिकी-डॉलर-विनिमय-दरः च किञ्चित्कालं यावत् पुनः स्वस्थः भविष्यति यदि विनिमय-दर-उद्घाटनं पूर्णतया हेज-कृतम् अस्ति अस्मिन् समये, पूंजीव्याजप्रसारेषु अधिका हानिः भविष्यति इति उच्चसंभावना अस्ति अतः आरएमबी इत्यस्य अहेज्ड् भागः अद्यापि अल्पकालीनरूपेण एव तिष्ठति।

(वित्तीय एसोसिएटेड् प्रेस संवाददाता झोउ जिओया)
प्रतिवेदन/प्रतिक्रिया