समाचारं

ताओकै इत्यस्य वारः : “१६८८-विरोधी” नूतनं मार्गं प्राप्नुयात् वा ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किञ्चित्कालं यावत् उद्योगस्य न्यूनमूल्यानां अनुसरणं कृत्वा ताओबाओ इत्यस्य मनोवृत्तिः महती परिवर्तिता अस्ति ।

अगस्तमासस्य १२ दिनाङ्के वर्षस्य उत्तरार्धे एकस्मिन् महत्त्वपूर्णे व्यावसायिकनोड्-मध्ये अलीबाबा-समूहस्य प्रत्यक्षविक्रय-मञ्चेन “१६८८” इत्यनेन औद्योगिकक्षेत्रे स्रोतनिर्मातृणां कृते “दक्षतासुधारः, राजस्वं च वर्धयितुं” सहितं “क्रान्तिविरोधी” उपायानां श्रृङ्खला आरब्धा मेखला, तथा निःशुल्कं "AI व्यापारसहायकं" मुक्तवान् । “१६८८” नूतनव्यापारिणां आदेशमात्रा, ग्राहकसङ्ख्या, उचितलाभं च सुनिश्चितं कर्तुं प्रतिज्ञायते ।

संयोगवशं जुलै-मासस्य २६ दिनाङ्के ताओबाओ-संस्था स्वस्य “केवलं धनवापसी”-रणनीतिं अनुकूलितं करिष्यति इति घोषितवान् । तस्मिन् एव काले ताओतियनः व्यापारिणां अधिकारेषु, हितं च अधिकं सुधारयति । अस्मिन् वर्षे सम्पूर्णे उद्योगे विक्रयोत्तरसेवाव्ययस्य वृद्धेः प्रतिक्रियारूपेण ताओबाओ वर्तमानमालवाहनबीमारणनीत्याः अपि व्यापकरूपेण अनुकूलनं करिष्यति।

ताओबाओतः "१६८८" पर्यन्तं ताओबाओ इत्यनेन अद्यैव व्यावसायिकदक्षतायाः उन्नयनार्थं उपायाः प्रवर्तन्ते, अस्मिन् समये "१६८८" इत्यनेन सार्वजनिकरूपेण "क्रान्तिविरोधी" इति बैनरः प्रारब्धः, यस्य स्पष्टतया किमपि अर्थः अस्ति डौयिन् ई-वाणिज्यम् अपि पिण्डुओडुओ अपि तदनुरूपं कार्यं कर्तुं आरब्धाः सन्ति ।

पूर्वस्मिन् न्यूनमूल्यप्रतियोगितायां ताओबाओ ई-वाणिज्यम् एकदा "मूल्यशक्तियुद्धं" आरब्धवान् परन्तु तस्य लाभः नासीत् अधुना, ई-वाणिज्यजगत् नूतनं मोक्षबिन्दुं प्राप्तवान् वा?

“१६८८” इति “आवृत्तिविरोधी” इति आह्वयति ।

यद्यपि "चीनी-ई-वाणिज्यस्य स्रोत-पैलेट्" इति प्रसिद्धम् अस्ति तथापि "१६८८" इत्यस्य पूर्वमेव C-अन्त-उपयोक्तारः सन्ति ।

विगतवर्षद्वये १९९९ तमे वर्षे जन्म प्राप्य "१६८८" इत्यस्मिन् अपि बहु परिवर्तनं जातम् । सितम्बर २०२२ तमे वर्षे अलीबाबा-अन्तर्गतं एतत् व्यापकं B2B ई-वाणिज्य-मञ्चं "१६८८ सख्तं चयनं" प्रारब्धवान्, यत् ब्राण्ड्-प्रतिस्थापनं प्रति केन्द्रितम् अस्ति, मूल्यं ब्राण्डस्य दशमांशं भवति, गुणवत्ता च समानशैली, समाना कारीगरी, समाना सामग्री च अस्ति as the brand. , समाना उत्पादनरेखा।

"१६८८" इत्यनेन गतवर्षस्य अक्टोबर् मासे प्रकटितं यत् विगतवर्षे यान्क्सुआन् इत्यनेन दशकोटिः "लघु बी" क्रेतारः सेवां कृतवन्तः ६४% बी-प्रकारस्य क्रेतारः लेनदेनस्य मात्रायाः ९०% अधिकं योगदानं दत्तवन्तः, येन सी- ३६% भागः अवशिष्टः अस्ति । प्रकार क्रेतारः श्रेणीयाः प्रायः सर्वे क्रेतारः स्वक्रयणद्वारा पार्श्व-उत्साहस्य उद्यमशीलतायाः च प्रयासं कुर्वन्ति ।

परन्तु अधुना १६८८ तमे वर्षे अपि संवाददातृभ्यः बोधितं यत् १६८८ अद्यापि “शुद्धरक्तेन” सह खवर्गस्य मञ्चः अस्ति । १६८८ तमे वर्षे उक्तं यत् यद्यपि वर्तमानकाले युवानां प्रवाहेन सम्पूर्णे मञ्चे अधिकं ग-वर्गस्य यातायातस्य आगमनं जातम् तथापि सम्पूर्णे मञ्चे ९०% अधिकं लेनदेनस्य परिमाणं ख-वर्गस्य व्यवहारः अस्ति

तत् उक्त्वा पूर्वस्य बी-पक्षस्य विक्रेतृणां कृते “१६८८” इत्यस्मिन् परिवर्तनेन अपि नूतनाः आव्हानाः आगताः ।

"1688" इति व्यापारी इति नाम्ना शङ्घाई Xinmai Food Industry Co., Ltd. इत्यस्य महाप्रबन्धकः Dong Fanming इत्यनेन "Daily Economic News" इति संवाददात्रे उक्तं यत् गतवर्षे Mid-autumn Festival इत्यस्य समये आदेशानां त्वरितता आसीत् मया सहस्राणि संकुलाः दृष्टाः ये न वितरिताः।

सः अवदत् यत् पूर्वं सः केवलं बी-एण्ड् थोकग्राहकाः एव सम्मुखीकृतवन्तः, तथा च व्ययस्य बृहत् भागः पिकिंग् व्ययः आसीत् परन्तु यदा बहवः SKUs (stock keeping units) सन्ति तदा पिकिंग् अतीव कठिनं भवति, सर्वं च हस्तचलितरूपेण कर्तव्यम्। , "अतः यदा C-पक्षतः बहु यातायातम् आगच्छति तदा अपि अस्माकं उपरि तुल्यकालिकरूपेण महत् प्रभावः भवति।"

डोङ्ग फन्मिङ्ग् इत्यनेन उद्योगे "आवृत्तिः" इति समस्यायाः अपि उल्लेखः कृतः । विपणनं उदाहरणरूपेण गृहीत्वा सः अवदत् यत् गतवर्षस्य अपेक्षया अस्मिन् वर्षे विज्ञापनार्थं २०% अधिकं व्ययः कृतः, गतवर्षस्य २०% एव आभासः प्राप्तः ।

अधिकान् व्यापारान् धारयितुं आकर्षयितुं च “१६८८” इत्यनेन “क्रान्तिविरोधी” उपायानां श्रृङ्खला आरब्धा अस्ति ।

"१६८८" इत्यनेन उक्तं यत् दक्षतासुधारयोजनायाः प्रारम्भस्य अनन्तरं एआइव्यापारसहायकानां विमोचनानन्तरं "१६८८" इत्यत्र व्यापारिणां व्यापारस्य द्वौ प्रकारौ भविष्यतः

प्रथमं स्वतन्त्रं संचालनप्रतिरूपम् अस्ति मञ्चः एआइ परिचालनसहायकानां संचालनक्षमतां प्रदाति तथा च व्यापारिणां उच्चपुनरावृत्तिक्रेतारः प्राप्तुं नूतनग्राहकात्, नियमितग्राहकात्, विक्रयसहायतायां च आयं अर्जयितुं सहायतां कर्तुं "विक्रयणस्य सहायतां कर्तुं" विशिष्टानि विक्रयमार्गाणि प्रदाति द्वितीयं आपूर्तिप्रतिरूपम् अस्ति मञ्चः व्यापारिणः बोलीं दातुं आमन्त्रयति तथा च उत्पादस्य आपूर्तिमूल्यं दीयते मञ्चः मूल्यनिर्धारणसुझावः प्रदाति, व्यापारिणां विक्रयणं अनुबन्धपूर्तिं च कर्तुं साहाय्यं करोति अधिकं भुक्ति-आयः।

"१६८८" इत्यस्य प्रतिनिधिना पत्रकारैः उक्तं यत् द्वितीयस्य मॉडलस्य अन्तर्गतं कारखानः मुख्यतया अनुसंधानविकासः, उत्पादनं, उत्पादस्य गुणवत्तानियन्त्रणं च केन्द्रीक्रियते, यदा तु मञ्चः तेषु विषयेषु उत्तरदायी भवति येषु कारखानः उत्तमः नास्ति '१६८८' इत्यस्य स्वकीयं A विक्रयमार्गः इति गणयितुं शक्नोति।"

संवाददातुः अवगमनानुसारं आपूर्तिप्रतिरूपं आतिथ्यप्रतिरूपस्य तुल्यम् अस्ति, सम्प्रति सेवाशुल्कं न भवति । व्यापारिणः “१६८८” इत्यनेन सह विक्रयलक्ष्येषु सहमताः भवितुम् अर्हन्ति । यथा, पक्षद्वयेन वार्ता कृता यत् "१६८८" इति मासस्य कृते व्यापारिणः उत्पादनक्षमतायाः २०% भागं गृह्णीयात्, तथा च व्यापारी "१६८८" मानकानुसारं मालस्य उत्पादनं, आपूर्तिं च करिष्यति, यत् "१६८८" इत्यस्य न्यूनातिन्यूनं १०% भागं आरक्षितं करिष्यति वणिक् कृते शुद्धलाभमार्जिनम्।

ई-वाणिज्यजगत् परिवर्तते

ई-वाणिज्य-उद्योगस्य वर्तमान-स्थितेः गम्भीर-"आवृत्त्या" सम्मुखीभवन्, "१६८८" द्वारा आरब्धाः एते "क्रान्ति-विरोधी" उपायाः प्रभाविणः भविष्यन्ति वा इति अज्ञातम्

दीर्घकालीननिरीक्षणानन्तरं "१६८८"-व्यापारिणः प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् "Volume" इत्यस्य सारः अस्ति यत् चीनस्य उत्पादनदक्षतायां महती उन्नतिः भवति, परन्तु व्यवहारव्ययः तीव्रगत्या न्यूनः भवति वस्तुतः वर्तमानस्य आपूर्तिः माङ्गल्याः दूरम् अतिक्रमति ।

सः मन्यते यत् इदानीं व्यवसायाः भेदं निश्चयं च प्रति गन्तुं प्रवृत्ताः सन्ति। तथाकथितं भेदः विपण्यस्य भेदं, चैनलानां भेदं, उपयोक्तृणां भेदं, विपणनरणनीतयः भेदं, सेवानां भेदं, उत्पादानाम् भेदं च निर्दिशति

"अधिकांशः उद्योगाः स्टॉक्-क्रीडायां प्रविष्टाः सन्ति। अत्र बहु ​​वृद्धिः नास्ति, केकः च केवलम् एतावत् विशालः अस्ति। व्यापारिणां कृते भिन्न-भिन्न-वर्गाणां भिन्न-मूल्य-पट्टिकानां च योजनां कृत्वा ते अधिक-उपयुक्तानि अधिकनिश्चितानि च चैनलानि चिन्वन्तु। प्रभारी व्यक्तिः अवदत्।

वर्तमानजीवनवातावरणे अनुकूलतां प्राप्तुं व्यापारिणः स्वस्य समायोजनस्य अतिरिक्तं अद्यत्वे ई-वाणिज्यजगत् निरन्तरं "आवृत्तिः" उद्योगस्य अन्तः बहिश्च प्रतिबिम्बं जनयितुं आरब्धवान् संवाददाता अवाप्तवान् यत् ई-वाणिज्यजगत् यत् एकदा चलति स्म मूल्यप्रतिस्पर्धायां अधिकाधिकं परिवर्तनं जातम् अस्ति अधुना ई-वाणिज्यमञ्चेषु व्यापारिणां अधिकारं जीवनस्थानं च वर्धयितुं अधिकाधिकाः उपायाः प्रवर्तन्ते।

१३ अगस्त दिनाङ्के जिमियन न्यूज इत्यस्य अनुसारं पिण्डुओडुओ तेषां व्यापारिणां कृते तकनीकीसेवाशुल्कस्य प्रतिदेयलाभान् प्रवर्तयिष्यति ये स्थलस्थसंसाधनक्रियाकलापयोः भागं ग्रहीतुं पञ्जीकरणं कुर्वन्ति। आयोजनस्य समये उपयोक्तृभिः रद्दीकृतानां प्रतिदत्तानां च आदेशानां कृते, तथा च प्राप्तेः पुष्ट्यनन्तरं प्रतिदत्तानां आदेशानां कृते, व्यापारिणः तान्त्रिकसेवाशुल्कस्य प्रतिदानस्य आनन्दं लब्धुं शक्नुवन्ति, येन व्यापारिणां परिचालनव्ययः अधिकं न्यूनीकरोति

२६ जुलै दिनाङ्के ताओबाओ इत्यनेन घोषितं यत् सः स्वस्य "केवलं धनवापसी" रणनीतिं अनुकूलितं करिष्यति, नूतन-अनुभव-अङ्कस्य आधारेण व्यापारिणां विक्रय-पश्चात् स्वायत्ततां वर्धयिष्यति, उच्चगुणवत्तायुक्तानां भण्डाराणां कृते विक्रय-पश्चात् हस्तक्षेपं न्यूनीकरिष्यति वा समाप्तं करिष्यति वा

अस्मिन् विषये बैलियन कन्सल्टिङ्ग् इत्यस्य संस्थापकः झुआङ्ग शुआइ इत्यनेन "डेली इकोनॉमिक न्यूज" इत्यस्य संवाददातृणा सह साक्षात्कारे उक्तं यत् व्यापारिणां भारं न्यूनीकर्तुं मञ्चस्य आयं न्यूनीकर्तुं च प्रवृत्तिः अस्ति, परन्तु ताओबाओ केवलं प्रवृत्तिम् अनुसरणं कर्तुं शक्नोति द्रुततरं गच्छति।

तदतिरिक्तं Xiaohongshu इत्यादीनां नूतनानां ई-वाणिज्य-मञ्चानां उदयेन सह ई-वाणिज्य-जगति विविधतायाः पुनरागमनं दर्शयति । जुलैमासस्य अन्ते Xiaohongshu इत्यनेन उक्तं यत् गतवर्षे Xiaohongshu इत्यस्य लाइव प्रसारणं क्रयणं कुर्वतां उपयोक्तृणां संख्या वर्षे वर्षे ६.३ गुणा वर्धिता, तथा च लाइव प्रसारणस्य एककमूल्यं ५०० युआन् इत्यस्मात् अधिकं स्थिरं जातम्

एआइ इत्यस्य अधिकं लोकप्रियीकरणं ई-वाणिज्यजगति अपि केचन परिवर्तनानि आनेतुं शक्नुवन्ति ।

“१६८८” इत्यनेन अस्मिन् समये निःशुल्कं “AI Business Assistant” इति प्रकाशितम् । "1688" इत्यस्य अनुसारं, मञ्चेन प्रदत्तानां निःशुल्क-AI-सञ्चालन-क्षमतानां माध्यमेन, यत् कार्यं पूर्णं कर्तुं व्यापारिभ्यः व्यावसायिक-सञ्चालकस्य आवश्यकता आसीत्, तत् कार्यं अधुना केवलं 0.2 श्रम-व्ययेन सम्पन्नं कर्तुं शक्यते

ज्ञातव्यं यत् वर्तमानकाले विपण्यां वस्तुमूल्यानां न्यूनता उत्पादनदक्षतायाः उन्नयनेन सह अपि सम्बद्धा अस्ति "१६८८" व्यापारिणः प्रभारी व्यक्तिः उल्लेखितवान् यत् वर्तमानकाले बुद्धिमत्ता स्वचालनस्य च विकासेन श्रमव्ययस्य महती न्यूनता अभवत्

किञ्चित्कालं यावत् केवलं धनं प्रतिदानं, उत्पादं निपीडयितुं, हानिरूपेण विक्रयणं च इति न्यूनमूल्यकप्रतिरूपं ई-वाणिज्यव्यापारिणां कृते व्यापारं कर्तुं कठिनं कृतवान् दीर्घकालं यावत् यदि उद्योगस्य "क्रान्तिविरोधी" कार्यान्वितं भवति तर्हि मञ्चस्य, व्यापारिणां, उपभोक्तृणां च मध्ये सम्बन्धः अधिकस्थिरं परस्परं लाभप्रददिशि गमिष्यति इति अपेक्षा अस्ति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया