समाचारं

3D मुद्रणस्य साहाय्येन "चोंच-आकारस्य मुखस्य" बालकः सुन्दरः पुरुषः भवति!

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:31
हुनान दैनिक, अगस्त १४ (पाठ/वीडियो हुनान दैनिक सर्वमाध्यम संवाददाता झोउ याङ्गले, संवाददाता पेङ्ग क्षियांग्युए, ली बाओकी, लाई यिंग) संवाददाता अद्य हुनान प्रान्तीय बालचिकित्सालयात् ज्ञातवान् यत् अस्पतालेन ७ वर्षीयस्य शल्यक्रिया सफलतया कृता माइक्रोग्नाथिया सिण्ड्रोमयुक्तः वृद्धः बालकः Mandibular distraction osteogenesis surgery इत्यनेन "चोंचसदृशं मुखं" युक्तं बालकं सुन्दरं पुरुषं परिणमयति।
७ वर्षीयः मुमुः तस्याः अनुजः च द्विजौ स्तः यदा तेषां हनुमत्पादाः ह्रस्वाः, निवृत्ताः च आसन्, कदाचित् तेषां कृते मांसचर्वणं ​​कठिनम् आसीत् तेषां कृते बृहत्तराणि आहारपदार्थानि निगलितुं कठिनम् अतः तेषां ऊर्ध्वता, भारः च प्रभावितः आसीत् । यथा यथा सः वृद्धः अभवत् तथा तथा मुमुः मुखेन श्वसितुम् आरब्धवान्, खर्राटं कर्तुं च आरब्धवान् । तस्याः माता आविष्कृतवती यत् मुमुस्य हनुमत्पादः अधिकाधिकं निवृत्तः भवति, “कुरूपतरः” च अभवत्, यथा तस्याः “पक्षितुण्डः” अस्ति । हुनानप्रान्तीयबालचिकित्सालये कर्णरोगविज्ञानं तथा शिरःकण्ठशल्यचिकित्साविभागं प्रति स्थानान्तरितस्य अनन्तरं मुमु इत्यस्य माइक्रोग्नाथिया, टॉन्सिल, एडेनोइड् हाइपरट्रोफी इति निदानं जातम्, ततः शल्यक्रियायै आस्पतेलं स्थापयितुं अनुशंसितम्
भ्रूणस्य विकासे विविधकारणात् कण्ठस्य अपर्याप्तविकासस्य कारणेन सूक्ष्मग्नाथिया लक्षणं भवति, येन जिह्वा पुनः पतति, कण्ठस्य ऊतकस्य विकासदोषाः च भवन्ति, येन श्वसनस्य, भोजनस्य च कष्टं भवति इति कथ्यते लक्षणं विकृततायाः प्रमाणेन सह भिद्यते । मुख्यं रूपविशेषता अस्ति यत् शिशुषु लघुबालेषु च तुल्यकालिकरूपेण लघु कण्ठिकाः "तुण्डाकारं मुखं" च भवति ।
मुमुस्य मेन्डिबुलर विकृतिः तथा एडेनोइड् तथा टॉन्सिल इत्येतयोः समस्यायाः एकस्मिन् समये समाधानार्थं हुनान प्रान्तीयबालचिकित्सालये कर्णस्नायुविज्ञानविभागस्य प्रोफेसरः झाओ सिजुन् तथा प्रोफेसर हुआङ्ग मिन् च विभागस्य वैद्यान् आहूय मुमुस्य स्थितिविषये बहुवारं चर्चां कृतवन्तः, तथा रेडियोलॉजी विभागस्य एनेस्थेसिया शल्यक्रियाविभागस्य च विशेषज्ञैः सह चर्चां कृतवती सम्यक् मूल्याङ्कनानन्तरं मुमुः द्विपक्षीय मेन्डिबुलर डिस्ट्रैक्शन अस्थिजननम् + एडेनोइडेक्टोमी तथा टॉन्सिलेक्टोमी करणीयः इति अनुशंसितम्। शल्यक्रियायाः समये सटीकता सुनिश्चित्य चिकित्सालयस्य अस्थिरोगविज्ञानस्य प्रमुखप्रयोगशालायाः विशेषज्ञदलेन शल्यक्रियायाः पूर्वं अस्थिविच्छेदनस्य, दीर्घीकरणयोजनानां च डिजाइनस्य अनुकरणार्थं सङ्गणकसॉफ्टवेयरस्य उपयोगः कृतः, तथा च शिरःसांचानां 3D मुद्रणद्वारा सङ्गणकस्य अनुकरणपरिणामानां सत्यापनम्, 3D व्यक्तिगत अस्थिविच्छेदनमॉड्यूलस्य मुद्रणं, तथा च शल्यक्रियापूर्वं अस्थिविच्छेदनस्य सटीकता सुनिश्चित्य विस्तारकं मोचयतु।
४ घण्टाभ्यः अधिकेभ्यः संयुक्तप्रयत्नानाम् अनन्तरं शल्यचिकित्सासंज्ञाहरणस्य दलेन शल्यक्रिया सफलतया सम्पन्नम् । दशदिनाधिकं कण्ठस्य कर्षणस्य अनन्तरं मुमु इत्यस्याः "पक्षितुण्डस्य" विकृतिः महत्त्वपूर्णतया सुधरति स्म, तस्याः खर्राटः, मुखस्य श्वसनं च सुधरति स्म, अन्ततः सा शान्तिपूर्वकं निद्रां कर्तुं समर्था अभवत्
हुआङ्ग मिन् इत्यनेन परिचयः कृतः यत् वर्तमानकाले चीनदेशस्य कतिपयैः अस्पतालैः एव मेन्डिबुलर डिस्ट्रेक्शन् ऑस्टियोजेनेसिस् शल्यक्रिया क्रियते। एतत् शल्यक्रिया न केवलं बालस्य श्वसनकठिनतां, भोजनकठिनतां च सुधारयितुं शक्नोति, अपितु बालस्य मुखपृष्ठसमस्यासु सुधारं कर्तुं तस्य रूपं पुनः स्थापयितुं च शक्नोति
प्रतिवेदन/प्रतिक्रिया